top of page

ब्रिक्स् भारतस्य 21 शताब्द्याः महाशक्तिः भवितुं प्रक्षेपवक्रं कथं त्वरयति



भारतं विगतदशकेषु प्रमुखवैश्विक-आर्थिकशक्तिरूपेण उद्भूतम् अस्ति । १.३ अर्बजनसंख्यां विद्यमानं भारतं विश्वस्य बृहत्तमं लोकतन्त्रम् अस्ति तथा च २०५० तमे वर्षे विश्वस्य शीर्षत्रयेषु अर्थव्यवस्थासु अन्यतमं भवितुम् उद्यतः अस्ति।भारतस्य उदयं त्वरयन् एकं प्रमुखं कारकं ब्रिक्स-गठबन्धने – प्रमुखानां संघे – तस्य संलग्नता अस्ति उदयमानाः अर्थव्यवस्थाः येषु ब्राजील्, रूसः, भारतः, चीनः, दक्षिणाफ्रिका च सन्ति । ब्रिक्स-माध्यमेन भारतस्य सामरिकसाझेदारी देशाय अधिकं भूराजनीतिक-उत्तोलनं, व्यापार-निवेश-प्रवाहं च वर्धयितुं अवसरान् च प्रदाति । अस्मिन् ब्लॉग्-पोस्ट्-मध्ये विश्लेष्यते यत् ब्रिक्स-क्षेत्रे भारतस्य नेतृत्वं 21-शताब्द्यां महाशक्ति-पदवीं प्रति स्वस्य प्रक्षेपवक्रं कथं प्रेरयति |


BRICS इत्यस्य अवलोकनम्


BRICS इति विश्वस्य प्रमुखानां उदयमानानाम् अर्थव्यवस्थानां – ब्राजील्, रूस, भारतं, चीनं, दक्षिण आफ्रिका च – शक्तिशालिनः समूहीकरणस्य संक्षिप्तनाम अस्ति । एते पञ्च राष्ट्राणि सामूहिकरूपेण ३.६ कोटिभ्यः अधिकान् जनान् प्रतिनिधियन्ति, यत् विश्वस्य जनसंख्यायाः प्रायः ४०% भागः अस्ति । वैश्विकशासनस्य सुधारं कर्तुं प्रमुखविषयेषु अन्तर्राष्ट्रीयकार्यक्रमस्य आकारं च निर्मातुं एतेषां प्रमुखानां अर्थव्यवस्थानां मध्ये सहकार्यस्य मञ्चरूपेण ब्रिक्सः उद्भूतः अस्ति।


ब्रिक्सस्य उत्पत्तिः २००१ तमे वर्षे यावत् ज्ञातुं शक्यते यदा गोल्डमैन् सैच्स् अर्थशास्त्रज्ञः जिम ओ’नील् इत्यनेन अस्मिन् शताब्द्यां प्रमुखानां अर्थव्यवस्थानां वृद्धिप्रक्षेपणस्य विषये एकस्मिन् प्रतिवेदने एतत् पदं कल्पितम् आसीत् प्रारम्भिकचतुर्णां ब्रिक्-देशानां विदेशमन्त्रिणां प्रथमा आधिकारिकसमागमः २००६ तमे वर्षे अभवत् ।दक्षिण-आफ्रिका-देशः २०१० तमे वर्षे सम्मिलितः, औपचारिकरूपेण ब्रिक्स्-सङ्घस्य निर्माणं कृतवान् सहकार्यस्य सुदृढीकरणस्य उपायानां विषये चर्चां कर्तुं ब्रिक्स-राष्ट्रैः वार्षिकशिखरसम्मेलनानि भवन्ति । अद्यपर्यन्तं १४ ब्रिक्स-शिखरसम्मेलनानि अभवन् । दक्षिण आफ्रिकादेशे सम्प्रति १५ तमे ब्रिक्स-शिखरसम्मेलनं भवति। एतत् शिखरसम्मेलनं विश्वस्य इतिहासे महत्त्वपूर्णं इति मन्यते, नूतनवैश्विकव्यवस्थायाः आधाराणि स्थापयितुं शक्नोति च ।


ब्रिक्स-राष्ट्रेषु केचन सामान्यविशेषताः सन्ति ये भिन्नाः राजनैतिकव्यवस्थाः सन्ति चेदपि तेषां सहकार्यस्य तर्कं प्रददति । प्रथमं, तेषां उच्चा आर्थिकवृद्धिः, बृहत् जनसंख्या च साझेदारी भवति येन तेभ्यः महत्त्वपूर्णा आर्थिकक्षमता प्राप्यते । द्वितीयं, तेषां कृते पर्याप्ताः प्राकृतिकाः संसाधनाः, विशेषतः खनिजाः, ऊर्जासंसाधनाः च सन्ति । तृतीयम्, ते सामान्यतया अधिकलोकतान्त्रिकस्य बहुकेन्द्रितस्य च विश्वव्यवस्थायाः वकालतम् कुर्वन्ति । राजनैतिक-आर्थिक-विषयेषु गहन-समन्वयस्य माध्यमेन ब्रिक्स्-संस्थायाः उद्देश्यं भवति यत् विकासशील-देशानां हितं अधिकतया प्रतिबिम्बयन्तः रूपरेखाः निर्मातव्याः |.


 

Advertisement

 

ब्रिक्स् भारतस्य लाभं कथं करोति ?

ब्रिक्ससदस्यतायाः कारणात् भारतस्य अर्थव्यवस्थायाः वैश्विकप्रभावस्य च विकासाय अनेकाः प्रतिस्पर्धात्मकाः लाभाः प्राप्यन्ते : १.


1. वैकल्पिकवित्तपोषणस्रोतानां उपलब्धिः

ब्रिक्सस्य अन्तर्गतं एकः प्रमुखः उपक्रमः वैकल्पिकबहुपक्षीयविकासबैङ्कानां निर्माणं जातम् अस्ति । नवीनविकासबैङ्कः (NDB) आकस्मिकआरक्षितव्यवस्था च IMF, विश्वबैङ्क इत्यादीनां पाश्चात्यप्रधानसंस्थानां कठोरनीतिशर्तानाम् विना ब्रिक्सदेशानां कृते वित्तपोषणं प्रदाति १०० अरब डॉलरस्य एनडीबी इत्यस्य मुख्यालयः शङ्घाईनगरे अस्ति, तस्य उद्देश्यं ब्रिक्स् इत्यादिषु उदयमानानाम् अर्थव्यवस्थासु आधारभूतसंरचनानां, स्थायिविकासपरियोजनानां च संसाधनानाम् संयोजनं भवति एतेन भारतस्य विकासस्य आवश्यकतानां कृते वर्धितवित्तपोषणस्य प्रवेशः भवति ।


2. वैश्विकशासनस्य सुधारस्य तन्त्रम्

ब्रिक्स् भारतं अन्येभ्यः सदस्यराष्ट्रेभ्यः च वैश्विकराजनैतिक-आर्थिकशासनरूपरेखासु सुधारं कर्तुं सामूहिकं मञ्चं प्रदाति । संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः, विश्वबैङ्कः, IMF इत्यादयः संस्थाः जीर्णशक्तिसंरचनायाः प्रतिबिम्बं कुर्वन्ति इति दृश्यन्ते । भारतस्य, ब्राजीलस्य, दक्षिण-आफ्रिका-देशस्य च उदयस्य अर्थः अस्ति यत् केवलं अमेरिका-यूरोपीय-शक्तयोः हस्तेषु प्रभावस्य एकाग्रता अधुना न्यायपूर्णा नास्ति |. ब्रिक्स् भारतं 21 शताब्द्याः वास्तविकतायाः अनुरूपं निर्णयनिर्माणसंस्थासु विकासशीलदेशानां अधिकप्रतिनिधित्वस्य वकालतुं प्रमुखैः उदयमानबाजारैः सह समन्वयं कर्तुं क्षमताम् अयच्छति।


3. चीन-रूस-देशयोः सहकार्यस्य सुदृढीकरणम्


ब्रिक्स-माध्यमेन भारतं रूस-चीन-इत्यादिभिः अन्यैः सदस्यैः सह सामरिकसम्बन्धं सुदृढं कर्तुं समर्थः अभवत् । आर्थिक-भूराजनैतिकदृष्ट्या एतानि महत्त्वपूर्णानि साझेदारीनि सन्ति । रूसदेशः भारतस्य प्रमुखेषु शस्त्रप्रदातृषु अन्यतमः अभवत् यदा चीनदेशः अधुना भारतस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । ब्रिक्स-माध्यमेन सुरक्षा-आर्थिक-विषयेषु सहकार्यं एतेषां विशाल-परिजन-देशानां मध्ये स्थिर-सम्बन्धं स्थापयितुं साहाय्यं करोति । अनेन भारतं सीमातनावं वा द्वन्द्वं वा न अपितु स्वस्य आन्तरिकवृद्धौ ध्यानं दातुं शक्नोति ।


 

Advertisement

 

4. विकासशीलविश्वस्य भारतीयनेतृत्वस्य मञ्चः


ब्रिक्ससदस्यतायाः कारणात् भारतं बौद्धिकनेतृत्वं प्रयोक्तुं, अल्पविकसितराष्ट्रानां हितं च समर्थयितुं अवसरं ददाति । युवाजनसंख्यायाः, द्रुतगत्या वर्धमानस्य उपभोक्तृविपण्यस्य च सह भारतं द्रुतगतिना समावेशीवृद्धिं इच्छन्तीनां विकासशीलदेशानां कृते आदर्शः अस्ति । अस्य लोकतान्त्रिकमूल्यानि अपि भारतं विकासशीलविश्वस्य कृते विश्वसनीयं स्वरं कुर्वन्ति । भारतं ब्रिक्सस्य उपयोगं प्रक्षेपणपट्टिकारूपेण कर्तुं शक्नोति यत् अन्येषां उदयमानानाम् अर्थव्यवस्थानां कृते विशेषतः दक्षिण एशिया-आफ्रिका-देशयोः कृते स्वस्य सामरिकनिवेशं, सहायतां च वर्धयितुं शक्नोति। अनेन भारतस्य वैश्विककदम्बं वर्धते ।


प्रमुख ब्रिक्स उपलब्धियाँ


ब्रिक्स् अद्यापि विकसितपरियोजना अस्ति, भारतं अन्ये च सदस्याः पूर्वमेव खण्डस्य माध्यमेन महत्त्वपूर्णानि उपलब्धयः कृतवन्तः : १.


वैकल्पिकवित्तीयसंस्थाः : यथा पूर्वं उक्तं, एनडीबी तथा आकस्मिकआरक्षितव्यवस्था पाश्चात्यनेतृत्वेन संरचनानां उपरि अवलम्बं विना विकासवित्तपोषणे ब्रिक्सस्य स्वायत्ततां ददाति। एनडीबी नवीकरणीय ऊर्जा, परिवहनसंरचना, सिञ्चनम्, सदस्यानां मध्ये वर्धितसमन्वयः च इति विषयेषु केन्द्रीकृत्य ८० अरब डॉलरात् अधिकं संयोजितवान् अस्ति

 

Advertisement

 

प्रौद्योगिकी तथा नवीनता : ब्रिक्स इत्यनेन प्रौद्योगिकी, नवीनता, डिजिटल अर्थव्यवस्था च सहकार्यं कर्तुं सहकार्यरूपरेखा विकसिता अस्ति। अस्मिन् नवीनता ब्रिक्स् नेटवर्क् विश्वविद्यालयः, ब्रिक्स् इन्स्टिट्यूशन आफ् फ्यूचर नेटवर्क्स्, कृषिसंशोधनकेन्द्रं च अन्तर्भवति । भारतं भविष्यस्य प्रमुखेषु उद्योगेषु ज्ञानं कौशलं च प्राप्तुं तिष्ठति।


ऊर्जासुरक्षा : ऊर्जासुरक्षां सुनिश्चित्य सहकार्यं वर्धयितुं पदानि गृहीताः। भारतस्य चीनस्य च राज्यसञ्चालितकम्पनयः रूसस्य तैल-गैस-सम्पत्तौ अरबौ-रूप्यकाणां संयुक्तनिवेशं कृतवन्तः । ब्रिक्सदेशानां मध्ये विद्युत्प्रणालीनां जलविद्युत्परियोजनानां च एकीकरणस्य योजना अपि अस्ति । अनेन भारतस्य ऊर्जा-प्रवेशः वर्धते ।

 

Advertisement

 

जन-जन-आदान-प्रदानम् : ब्रिक्स-संस्था शैक्षणिक-सांस्कृतिक-युवा-माध्यम-नागरिक-समाज-आदान-प्रदानस्य सुविधां करोति । ब्रिक्स् चलच्चित्रमहोत्सवः, ब्रिक्स् मैत्रीनगरपरिकल्पना, ब्रिक्सक्रीडापरिषदः, ब्रिक्सयुवाशिखरसम् इत्यादिभिः कार्यक्रमैः नागरिकस्तरस्य राष्ट्राणां मध्ये परिचिततां वर्धते एतेन मृदुशक्तिः, अवगमनं च निर्मीयते ।


ब्रिक्स्-अन्तर्गतं भारतस्य नेतृत्वम्

ब्रिक्स्-सदस्याः सर्वे स्वं समानरूपेण पश्यन्ति, भारतं खण्डस्य अन्तः एकः प्रमुखः नेता इति रूपेण उद्भूतः अस्ति । भारतीयप्रधानमन्त्री नरेन्द्रमोदी ब्रिक्ससदस्यानां मध्ये समन्वयं वर्धयितुं सक्रियरूपेण धक्कायति। भारते गोवानगरे २०१६ तमस्य वर्षस्य सफलस्य ब्रिक्स-शिखरसम्मेलनस्य आतिथ्यं कृतवान् यत् अस्य खण्डस्य कृते नूतनं चरणं चिह्नितं इति दृश्यते ।


विश्वस्य बृहत्तमा जनसंख्या, बृहत्तमेषु स्थायिसैनिकेषु अन्यतमं, द्रुततरं वर्धमानं खरब-डॉलर-अर्थव्यवस्था च भारतं आज्ञाकारीभूमिकां ग्रहीतुं सुसज्जः अस्ति आगामिषु वर्षेषु ब्रिक्स-वृद्धौ भारतस्य प्रमुखः भागः भविष्यति । IMF इत्यस्य परियोजना अस्ति यत् २०२२ तमे वर्षे भारतस्य अर्थव्यवस्थायाः ७.४% विस्तारः भविष्यति, यत् अन्येषां सदस्यानां दरात् प्रायः दुगुणं भवति ।


तत्सह भारतं सामरिकस्वायत्ततां निर्वाहयति । अस्य स्वतन्त्रा विदेशनीतिदृष्टिः अस्ति, चीन-रूस-इत्यादिषु प्रकटेषु पाश्चात्यविरोधि-मुद्रासु भागं न लभते । एतत् संतुलनं चीनसदृशानां प्रतियोगिनां तुलने भारतं ब्रिक्स-अन्तर्गतं मध्यमं नेतारं करोति । भारतेन नूतनस्य ‘ब्रिक्स प्लस्’-पद्धतेः अपि अग्रणीः अभवत् यत् विस्तारं कृत्वा आफ्रिका-एशिया-देशयोः अन्येषां समानविचारधारिणां उदयमानानाम् अर्थव्यवस्थानां समावेशं कर्तुं शक्नोति । एतेन वैश्विकदक्षिणस्य हितस्य रक्षणार्थं ब्रिक्सस्य स्वरूपनिर्माणे भारतस्य नेतृत्वं ज्ञायते ।

 

Advertisement

 

ब्रिक्स् इत्येतत् अधिकसमतापूर्णवैश्विकव्यवस्थायाः बलरूपेण


ब्रिक्स-सङ्घस्य उदयेन विश्वस्य अनेकधा लाभः भवितुम् अर्हति । राजनैतिक-आर्थिक-शक्तेः वैकल्पिकं ध्रुवं प्रदातुं ब्रिक्स् अधिकसन्तुलितं बहुध्रुवीयं वैश्विकव्यवस्थां निर्मातुं साहाय्यं करोति । अन्तर्राष्ट्रीयकार्येषु वैश्विकशासनेषु च उदयमानानाम् अर्थव्यवस्थानां कृते एषः खण्डः अधिकं स्वरं ददाति । ब्रिक्स् दक्षिण-दक्षिण-सहकार्यस्य अधिकस्य सुविधां अपि करोति । ब्रिक्स-सदस्यानां अन्येषां च विकासशीलदेशानां मध्ये व्यापारस्य निवेशस्य च प्रवाहस्य वृद्धिः वृद्धिं विकासं च त्वरितुं शक्नोति । ब्रिक्स एशिया, आफ्रिका, लैटिन अमेरिकादेशेषु आधारभूतसंरचनानां, स्थायिविकासपरियोजनानां च कृते नूतनानां वित्तपोषणस्रोतानां संयोजने सहायकं भवति । समग्रतया ब्रिक्सस्य उद्भवेन अधिकाधिकं विविधतां, अधिकाधिकं परस्परसम्बद्धे विश्वे सहकार्यस्य अवसराः च प्राप्यन्ते ।


आफ्रिकादेशे विकासस्य सशक्तिकरणस्य च इञ्जिनरूपेण ब्रिक्सः । आफ्रिकादेशस्य कृते ब्रिक्स् कथं लाभप्रदं भविष्यति?

ब्रिक्स-सङ्घस्य उदयेन आफ्रिका-महाद्वीपस्य मूर्तलाभाः प्राप्यन्ते । प्रथमं, ब्रिक्स् पाश्चात्यस्रोतानां कठोरशर्तानाम् विना निवेशस्य विकाससहायतायाश्च वैकल्पिकस्रोतरूपेण कार्यं करोति । चीन-भारत इत्यादयः सदस्याः पूर्वमेव अनेकेषां आफ्रिका-राष्ट्रानां बृहत्तमेषु व्यापार-निवेश-साझेदारेषु सन्ति । नवीनविकासबैङ्कः आफ्रिकादेशे आधारभूतसंरचनायाः कृते ब्रिक्सवित्तपोषणस्य वर्धनस्य सुविधां करोति । द्वितीयं दक्षिण आफ्रिकादेशस्य सदस्यता ब्रिक्स्-सङ्घस्य आफ्रिका-हितस्य, वैश्विक-शासनस्य च अधिकं प्रतिनिधित्वस्य वकालतुं मञ्चं करोति । तृतीयम्, ब्रिक्स-आफ्रिका-युवा-नेतृ-कार्यक्रमः इव जनानां-जन-आदान-प्रदानेन कौशल-विकासः, तकनीकी-क्षमता च वर्धते । समग्रतया ब्रिक्सस्य उद्भवेन आफ्रिकादेशेभ्यः तेषां विकासस्य विकासस्य च उद्देश्यस्य समर्थनार्थं अधिकं उत्तोलनं, संसाधनं, अवसराः च प्राप्यन्ते । ब्रिक्स-सङ्गठनेन सह सुदृढः सम्बन्धः वैश्विक-अर्थव्यवस्थायां आफ्रिका-देशस्य सहभागितायाः वर्धनं कर्तुं शक्नोति, पश्चिमे निर्भरतां न्यूनीकर्तुं च शक्नोति ।


लैटिन अमेरिकादेशे न्यूनीकृतनिर्भरतायाः वर्धितायाः सामरिकस्वायत्ततायाः च उत्प्रेरकरूपेण ब्रिक्सः। लैटिन-अमेरिका-देशस्य कृते ब्रिक्स्-क्लबः कथं लाभप्रदः भविष्यति ?

ब्रिक्स-सङ्घस्य उदयेन लैटिन-अमेरिका-देशानां कृते अपि महत्त्वपूर्णाः लाभाः प्राप्यन्ते । प्रथमं, ब्राजीलस्य ब्रिक्स्-सदस्यतायाः कारणात् वैश्विककार्येषु स्वहितानाम् प्राथमिकतानां च अधिकप्रभावितेण प्रक्षेपणं कर्तुं क्षेत्रं स्वरं ददाति । द्वितीयं, अयं खण्डः दक्षिण-दक्षिण-सहकार्यं अधिकं प्रवर्धयति । लैटिन-अमेरिका-देशाः ब्रिक्स-सदस्यैः सह स्वस्य साझेदारी-प्रयोगं कृत्वा व्यापारं, निवेशं, तकनीकीसहायतां च वर्धयितुं शक्नुवन्ति । विशेषतः चीनदेशः भारतं च विशाल उपभोक्तृविपणानाम् प्रतिनिधित्वं कुर्वन्ति तथा च वस्तुनां आधारभूतसंरचनानां च पूंजीस्रोतानां प्रतिनिधित्वं कुर्वन्ति । तृतीयम्, नवीनविकासबैङ्कः स्थायिपरियोजनासु केन्द्रितं विकासवित्तपोषणस्य वैकल्पिकं स्रोतं प्रदाति। एनडीबीतः ऋणं IMF अथवा विश्वबैङ्कस्य निधिस्य तपस्यशर्तं विना आगच्छति। समग्रतया, ब्रिक्स-सङ्गठनेन सह गहनतर-सम्बन्धः लैटिन-अमेरिका-देशस्य सामरिक-स्वायत्ततां वर्धयति, राष्ट्रिय-विकास-लक्ष्याणां समर्थनार्थं च अधिक-विविध-अवकाशान् प्रदाति ब्रिक्स-सङ्गठनेन सह सुदृढः सम्बन्धः लैटिन-अमेरिका-देशेभ्यः अमेरिका-यूरोपयोः पारम्परिक-निर्भरतायाः दूरं सम्बन्धानां पुनः सन्तुलनं कर्तुं शक्नोति ।


वैश्विकवित्तीयव्यवस्थायां ब्रिक्स-मुद्रायाः सम्भाव्यः प्रभावः

साधारणस्य ब्रिक्स-मुद्रायाः प्रक्षेपणेन वैश्विकवित्तीयव्यवस्थायाः महत्त्वपूर्णरूपेण पुनः आकारः अनेकधा भवितुम् अर्हति । प्रथमं, अमेरिकी-डॉलरस्य प्रमुखवैश्विक-आरक्षित-मुद्रारूपेण वर्चस्वं न्यूनीकरिष्यति, अन्तर्राष्ट्रीय-व्यापारे वित्त-क्षेत्रे च तस्य महत्त्वं क्षीणं करिष्यति । द्वितीयं, ब्रिक्स-मुद्रायाः कारणेन ब्रिक्स-देशस्य अन्येषां च उदयमानानाम् अर्थव्यवस्थानां मध्ये द्विपक्षीयव्यापारे निवेशप्रवाहे च सदस्यदेशानां राष्ट्रियमुद्राणां अधिकः उपयोगः भवितुम् अर्हति एतेन डि-डॉलराइजेशन-प्रवृत्तिः त्वरिता भवितुम् अर्हति । तृतीयम्, ब्रिक्स-मुद्रा सम्भाव्यतया IMF इत्यस्य विशेष-आकर्षण-अधिकारस्य प्रतिस्पर्धां कर्तुं शक्नोति, यत् वैश्विकरूपेण केन्द्रीय-बैङ्कानां कृते वैकल्पिकं आरक्षित-सम्पत्तिं प्रदातुं शक्नोति । एतेन दीर्घकालं यावत् IMF, विश्वबैङ्कयोः प्रभावः न्यूनः भवितुम् अर्हति । समग्रतया, वर्तमानवित्तीयव्यवस्थायाः आधारभूतानाम् पाश्चात्यमुद्राणां वर्चस्वं चुनौतीं दत्त्वा ब्रिक्स-मुद्रा अधिकबहुध्रुवीय-मौद्रिक-व्यवस्थायाः दिशि माइलस्टोन् भवितुम् अर्हति परन्तु ब्रिक्स-सदस्यानां मध्ये भेदाः अपि सूचयन्ति यत् एकस्याः मुद्रायाः प्रारम्भे पर्याप्ताः बाधाः भवितुम् अर्हन्ति ।


स्वीकृतदेशानां सहायार्थं ब्रिक्स-मुद्रायाः सम्भावना

पाश्चात्यप्रतिबन्धैः आहतानाम् देशानाम् कृते सम्भाव्यं ब्रिक्स-मुद्रा महतीं राहतं दातुं शक्नोति। प्रथमं, एतत् स्वीकृतदेशेभ्यः अन्तर्राष्ट्रीयव्यापारं वित्तीयव्यवहारं च निरन्तरं कर्तुं वैकल्पिकं भुक्तिव्यवस्थां दास्यति, स्विफ्ट इत्यादीनां साधनानां बाईपासं कृत्वा येषु अमेरिका-यूरोपीयसङ्घयोः वर्चस्वं वर्तते। द्वितीयं, मुद्राभण्डारः जमेन सम्पत्तिषु, डॉलर/यूरो मूल्याङ्कितव्यवहारेषु प्रतिबन्धानां च सामनां कुर्वन्तः स्वीकृतदेशेषु सहायतां कर्तुं शक्नोति। तृतीयम्, ब्रिक्स-सदस्यानां खाद्यं, औषधं, ऊर्जा इत्यादीनां आवश्यकवस्तूनाम् आयातं कुर्वन्तः स्वीकृताः देशाः नूतनमुद्रायाः उपयोगं कर्तुं शक्नुवन्ति स्म । एतेन सामरिकस्वायत्तता वर्धते । परन्तु प्रतिबन्धान् अतितर्तुं ब्रिक्स-मुद्रायाः प्रभावशीलता व्यापकव्यापार-निवेश-प्रवाहस्य स्थापनायाः अपि च प्रवर्तन-तन्त्रस्य च खण्डस्य क्षमतायाः उपरि बहुधा निर्भरं भवति परन्तु अनुमोदितदेशेभ्यः अधिकविकल्पाः प्रदाति एव । बशर्ते ब्रिक्स् स्वयं एकतां निर्वाहयति तर्हि पाश्चात्यप्रतिबन्धैः लक्षितानां अर्थव्यवस्थानां कृते नूतना मुद्रा जीवनरेखा भवितुम् अर्हति ।

 

Advertisement

 

ब्रिक्सस्य चुनौतीः सीमाः च


परन्तु भारतेन ब्रिक्सस्य प्रतिस्पर्धात्मकलाभानां अतिमूल्यांकने सावधानता अवश्यं भवितव्या। तत्र केचन सीमाः सन्ति- १.


  1. पाश्चात्य-नेतृत्वेन क्रमस्य विस्थापनार्थं मूर्त-आर्थिक-शासन-संरचनानां निर्माणे ब्रिक्स् अद्यापि सारभूतस्य अपेक्षया अधिकं प्रतीकात्मकः अस्ति । एनडीबी इत्यादिभिः उपक्रमैः विश्वबैङ्कस्य अथवा IMF इत्यस्य तुलने केवलं वित्तपोषणस्य अल्पभागः एव संयोजितः अस्ति ।

  2. भारत-चीन-सदृशानां सदस्यानां मध्ये स्पर्धा, अविश्वासः च गहनतरं सहकार्यं अवरुद्धुं शक्नोति । सामरिक-आर्थिक-प्राथमिकतासु सीमा-तनावः, असङ्गतिः च प्रचलति ।

  3. ब्रिक्स् एकीकृतराजनैतिकसुरक्षावास्तुकलाविकासे असफलः अभवत् । सदस्याः स्वस्य राष्ट्रियहितस्य आधारेण युक्रेनसंकटः, सीरियागृहयुद्धं, दक्षिणचीनसागरविवादाः इत्यादिषु विषयेषु महत्त्वपूर्णरूपेण विचलिताः अभवन् ।

  4. अमेरिका, यूरोपीयसङ्घः इत्यादयः पाश्चात्त्यशक्तयः अद्यापि वैश्विक-अर्थव्यवस्थायाः सैन्यव्ययस्य च ५०% अधिकं प्रतिनिधित्वं कुर्वन्ति । संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः, नाटो, विश्वबैङ्कः, IMF इत्यादिषु संस्थासु तेषां वर्चस्वं निरन्तरं वर्तते । तेषां प्रभावस्य विस्थापनं अतीव कठिनं भविष्यति।


 

Advertisement

 

यदि ब्रिक्स् वैश्विकव्यवस्थां पुनः परिभाषयति तर्हि भारतस्य प्रमुखशक्तिरूपेण उद्भवः

यदि ब्रिक्स् जी-७, जी-२० इत्येतयोः आर्थिकप्रभुत्वं अतिक्रमयति तर्हि भारतं नूतनविश्वव्यवस्थायाः केन्द्रस्तम्भरूपेण उद्भवितुं शक्यते। एतत् अनेककारणानां कारणेन भवति । प्रथमं, भारतं जनसांख्यिकीयशक्तिं प्रदातुं प्रमुखासु अर्थव्यवस्थासु सर्वाधिकजनसंख्यायुक्तः देशः भविष्यति । द्वितीयं भारतं सर्वैः प्रमुखशक्तैः सह सामरिकस्वायत्ततां साझेदारी च निर्वाहयति, येन सः सन्तुलनकारकः भवति । तृतीयम्, भारतं जलवायुपरिवर्तनं, स्थायिविकासः, ऊर्जाप्रवेशः इत्यादीनां वैश्विकविषयाणां समर्थनं करोति यत् वैश्विकदक्षिणस्य कृते महत्त्वपूर्णाः सन्ति। चतुर्थं, सूचनाप्रौद्योगिकीसेवासु, डिजिटल अर्थव्यवस्थायां, ज्ञानक्षेत्रेषु च भारतस्य नेतृत्वं एकविंशतिशतकस्य विश्वस्य आधारभूतं भविष्यति। अन्ते भारतस्य बहुलवादस्य लोकतन्त्रस्य च संस्कृतिः विकासशीलविश्वस्य नैतिकदृष्ट्या विश्वसनीयं नेतारं करोति । निपुणकूटनीतिं, विस्तारमाणं राष्ट्रियशक्तिं च भारतं गुरुत्वाकर्षणकेन्द्रं भवितुम् सुस्थितम् अस्ति यदि ब्रिक्स् वैश्विकव्यवस्थायाः पाश्चात्यप्रभुत्वं विस्थापयति।


चीन-भारतप्रतिद्वन्द्वता : ब्रिक्स-एकतायाः कृते स्थायि-चुनौत्यम्


चीन-भारतयोः मध्ये अनवधानाः सीमाविषयाः, सामरिकप्रतिद्वन्द्वता च ब्रिक्स-अन्तर्गतं गहनतया सहकार्यं बाधितुं शक्नुवन्ति । २०१७ तमे वर्षे स्वहिमालयसीमायां द्वयोः देशयोः तनावपूर्णसैन्यविवादः अभवत् ।पाकिस्तानेन सह चीनस्य वर्धमानः सम्बन्धः अपि भारतस्य चिन्ताजनकः अस्ति दक्षिण एशियायां हिन्दमहासागरक्षेत्रे च तेषां प्रभावस्य स्पर्धा ब्रिक्स-अन्तर्गतं सुरक्षा-उपक्रमेषु सहमतिम् अवरुद्धुं शक्नोति । तदतिरिक्तं चीनेन सह भारतं यत् बृहत् व्यापारघातं चालयति तत् चीनदेशस्य आयातं सीमितं कर्तुं भारतीयप्रयत्नाः प्रेरितवान् । लोकतान्त्रिकभारतस्य निरङ्कुशस्य चीनस्य च वैश्विकशासनसुधारार्थं प्राथमिकतासु असङ्गतिः अपि अद्यापि वर्तते। यद्यपि साझाहितैः व्यावहारिकसङ्गतिः अनुमन्यते तथापि चीन-भारत-तनावस्य कारणेन विलम्बितः अविश्वासः ब्रिक्स-अन्तर्गतं विभाजनं सुदृढं कर्तुं शक्नोति, खण्डस्य पूर्णक्षमतां प्राप्तुं च निवारयितुं शक्नोति |. परन्तु तेषां मतभेदानाम् प्रबन्धनार्थं, सामान्यभूमिविस्तारार्थं च निरन्तरकूटनीतिः महत्त्वपूर्णः भविष्यति ।


अपेक्षाणां प्रबन्धनम् : भारतस्य सामरिकस्वायत्ततायाः सह ब्रिक्ससम्बन्धानां सन्तुलनम्


परन्तु भारते ब्रिक्स-सङ्घस्य सीमानां विषये अपि यथार्थ-अपेक्षाणां आवश्यकता वर्तते । सहसदस्यैः सह गहनतरसम्बन्धः विदेशनीतिविषयेषु भारतस्य स्वकीया सामरिकस्वायत्ततायाः सह सन्तुलितः भवितुमर्हति। परन्तु समग्रतया ब्रिक्स् भारतस्य वैश्विकस्थानं उत्थापयितुं बहुमूल्यं बहुपक्षीयसम्बन्धेषु अन्यतमं वर्तते। ब्रिक्सस्य प्रभावीरूपेण लाभः भारतस्य सच्चा महाशक्तिः भवितुं क्षमताम् उद्घाटयितुं सहायकं भविष्यति।


BRICS भारतस्य महाशक्ति महत्त्वाकांक्षाणां कृते महत् धक्कां प्रदाति



सारांशेन भारतस्य ब्रिक्स-संस्थायां संलग्नता अस्मिन् शतके वैश्विक-महाशक्तिरूपेण तस्य उदयस्य प्रमुखं त्वरकं प्रतिनिधियति । ब्रिक्स भारतं सामरिकसाझेदारीम्, तस्य आर्थिकविस्तारं स्थापयितुं व्यापारं, निवेशं, प्रौद्योगिकी, संसाधनं च प्राप्तुं प्रदाति । अन्यैः उदयमानैः अर्थव्यवस्थाभिः सह सामूहिकरूपेण कार्यं कृत्वा भारतं वैश्विकशासनस्य स्वपक्षे सुधारं कर्तुं अधिका सौदामिकीशक्तिं ददाति । विकासशीलविश्वस्य गतिशीलनेतृत्वेन भारतस्य प्रतिष्ठां अपि वर्धयति ।


 

Advertisement

 

NOTE: This article does not intend to malign or disrespect any person on gender, orientation, color, profession, or nationality. This article does not intend to cause fear or anxiety to its readers. Any personal resemblances are purely coincidental. All pictures and GIFs shown are for illustration purpose only. This article does not intend to dissuade or advice any investors.

 

Comentarios


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page