top of page

पाश्चात्य सभ्यतायाः पतनम् (भागः २)



प्रथमभागे वयं चर्चां कृतवन्तः यत् पाश्चात्यसभ्यतायाः सम्मुखीभूतासु वर्तमानपरिस्थितौ कथं ऐतिहासिकसादृश्यानि सन्ति। अधुना, वयं पाश्चात्त्यदेशाः ये केचन आधुनिकाः विषयाः अनुभवन्ति तेषां अन्वेषणं करिष्यामः।


पाश्चात्यसमाजस्य समाप्त्यर्थं योगदानं दत्तवन्तः आधुनिकाः कारकाः :-

अन्ये उदयमानाः राष्ट्राः


अस्माकं विश्वं, गतशतवर्षेभ्यः अधिकांशं यावत्, एकध्रुवीयम् आसीत् । एकस्य देशस्य एकस्य वा विचारधारायाः जगति सर्वा शक्तिः आसीत् इति भावः । सा विचारधारा "लोकतन्त्रम्" "स्वतन्त्रता" इति अधिकतया निर्दिष्टुं शक्यते । पाश्चात्त्यराष्ट्रं अस्याः विचारधारायां एतावत् आकृष्टम् आसीत् यत् ते अन्ये देशाः अपि आरोपयन्ति स्म ये तया सह असङ्गताः अपि आसन् । विश्वस्य केचन संस्कृतिः सर्वान् जनान् समानान् पश्यन्ति; यदा तु केचन संस्कृतिः राजानं धर्मगुरुं वा समाजस्य नेतारं मन्यन्ते । अतः च अस्याः असङ्गतेः परिणामः आसीत् यत् आक्रमणकारीसैनिकानाम् लुण्ठनानन्तरं गमनात् शीघ्रमेव नागरिकसङ्घर्षाः अभवन्; उदाहरणम् अफगानिस्तान, इराक, सीरिया च।


वयं सर्वे जानीमः यत् अधिकांशं युद्धं तख्तापलटं च पाश्चात्यराष्ट्रानां श्रेष्ठतां न स्वीकुर्वन्तः प्रतिद्वन्द्वीदेशानां देशभक्त-राष्ट्रवादीनां नेतारं दूरीकर्तुं निर्मिताः आसन् एतेषां तख्तापलटानां परिणामः प्रायः तेषां शक्तिशालिनां राष्ट्रवादीनां नेतारणाम् स्थाने पाश्चात्यदेशैः नियन्त्रितकठपुतलीभिः स्थापिताः भवन्ति स्म । एतेन पाश्चात्त्यदेशानां वैश्विकं वर्चस्वं, अन्यराष्ट्राणि प्रभावितुं शक्तिः च निर्वाहयितुं साहाय्यं कृतम्; तेन तेषां देशानाम् जनानां नूतनस्वामिनः राष्ट्रहितस्य दासाः भवन्ति । नूतनकठपुतलीनेतुः नेतृत्वं वैधं कर्तुं दासराष्ट्रे "लोकतन्त्रस्य" विचारधारा प्रवर्तिता । ततः विद्रोहस्य मौनीकरणाय देशेभ्यः "आर्थिकसाहाय्यानि" दत्तानि; भ्रष्टकठपुतलीनेतृभ्यः दत्तम्। नकली गैरसरकारीसंस्थाः अन्ये च संस्थाः जनान् विभक्ताः कृत्वा परस्परं युद्धं कर्तुं कार्यं दत्तवन्तः । अस्मिन् विक्षेपे तेषां प्राकृतिकसम्पदः अन्ये च महत्त्वपूर्णाः संसाधनाः लुण्ठिताः । अत एव पाश्चात्त्यदेशानां रुचिः तैल-सम्पन्नदेशेषु मानवअधिकारेषु वर्तते ये तेषां नियन्त्रणे न सन्ति; परन्तु, ते आफ्रिकादेशे मानवअधिकारस्य उल्लङ्घनस्य सर्वदा अवहेलनां कुर्वन्ति।


 

Advertisement

 


२० शताब्द्याः अन्ते पाश्चात्यराष्ट्रानां सैन्यशक्तिः क्षीणा अभवत् यत्र ते केवलं स्वदेशेभ्यः दूरतरं न्यूनतरदेशान् आव्हानं कर्तुं शक्नुवन्ति स्म अधिकांशः विकासशीलदेशः दृष्टवान् यत् पाश्चात्त्यदेशाः विगत ८० वर्षेभ्यः अरब-एशिया-आफ्रिका-लैटिन-अमेरिका-देशेषु किं कुर्वन्ति; तथा च एतेषां उदयमानराष्ट्रैः स्वजनसंख्या पाश्चात्यदेशानां मनोवैज्ञानिकयुद्धरणनीतिभिः अप्रभाविता एव तिष्ठति इति सुनिश्चितं कृतवन्तः। यथा वदति = " भवन्तः केचन जनान् सर्वदा मूर्खं कर्तुं शक्नुवन्ति अथवा भवन्तः सर्वान् जनान् किञ्चित्कालं यावत् मूर्खं कर्तुं शक्नुवन्ति; परन्तु भवन्तः सर्वदा सर्वान् जनान् कदापि मूर्खं कर्तुं न शक्नुवन्ति"।


व्यवस्थायां विश्वासः


राष्ट्राणां मध्ये विश्वासः असत्यस्य, ब्लैकमेलस्य च उपरि निर्मातुं न शक्यते; तेषां कृते वर्षाणां यावत् परस्परं रचनात्मकं कूटनीतिं, साहाय्यं, गहनतया अवगमनं, विदेशीयहितानाम्, व्यापारस्य च संरेखणं च आवश्यकम् अस्ति । सामरिकसाझेदारी ताः साझेदारीः सन्ति ये उपयोग-क्षेपणनीत्या आधारिताः सन्ति; अभिप्रेतप्रयोगानन्तरं एते सम्बन्धाः स्थानीयजनसंख्यायां प्रभावस्य वा तेषां राष्ट्रानां भविष्यस्य वा विषये किमपि विचारं विना परित्यज्यन्ते । अधुना अमेरिकादेशः अधिकाधिकरणनीतिकसाझेदारानाम् देशानाम् सूचीयां शीर्षस्थाने अस्ति । एतेन जर्मनी-जापान-देशयोः बहिष्कारः भवति, यतः ते द्वितीयविश्वयुद्धोत्तरं मित्रराष्ट्राणि भवितुम् बाध्यन्ते स्म अतः संकटकाले, अथवा दुर्बलतायाः प्रथमचिह्ने एतानि "रणनीतिकसाझेदारी" पतन्ति।


तथा च विश्वासस्य अत्यन्तं आश्चर्यजनकः उल्लङ्घनः आसीत् -पाश्चात्यप्रतिबन्धानां भागरूपेण रूसीसम्पत्त्याः स्थगनम्। यदि वयं तत् कठोरवित्तीयदृष्ट्या विचारयामः तर्हि वयं पश्यामः यत् - पाश्चात्यराष्ट्रानां एषः मूर्खनिर्णयः विश्वस्य सर्वेषां विकासशीलराष्ट्राणां कृते डॉलररूपेण विदेशीयबैङ्केषु च स्वसम्पत्त्याः सुरक्षायाः विषये प्रश्नं जनयति। अतः च अमेरिकी-डॉलरस्य पतनस्य प्रथमं लक्षणं केचन वित्तीयविशेषज्ञाः इति एतत् दृश्यते ।


 

Advertisement

 



मादकद्रव्यस्य दुरुपयोगः


पाश्चात्यराष्ट्रेषु अनेकेषु मादकद्रव्याणां दुरुपयोगः गम्भीरसमस्या अस्ति । पदार्थानां प्रयोगविकाराः अवसादः, चिन्ता, आत्महत्याविचारः च, तथैव यकृत् सिरोसिस्, हृदयक्षतिः इत्यादीनां शारीरिकस्वास्थ्यसमस्यानां च सह सम्बद्धाः सन्ति आक्सीकोडोन्, फेन्टानिल् इत्यादीनां ओपिओइड्-वेदना-निवारकदवानां उदयेन सह अन्तिमेषु वर्षेषु विशेषतया विहित-औषधानां दुरुपयोगः प्रचलितः अस्ति तदतिरिक्तं गांजा, कोकेन्, हेरोइन्, एक्स्टसी, मेथाम्फेटामाइन् इत्यादीनां मनोरञ्जनमादकद्रव्याणां दुरुपयोगः एतेषु देशेषु बहुधा भवति । फिलाडेल्फिया-नगरे (विश्वस्य मादकद्रव्यस्य दुरुपयोगराजधानी) जनाः केवलं अराजकसमाजात् दूरं गन्तुं, ज़ाइलाजिन् इत्यादीनां शक्तिशालिनां शान्तकौशलानां उपयोगं कुर्वन्ति एतानि औषधानि न केवलं मस्तिष्कस्य स्थायी क्षतिं जनयन्ति अपितु त्वचायाः सड़नं, द्रवणं च कुर्वन्ति ।


यदा बेरोजगारी, अधिकजीवनव्ययः, अस्थिरराजनैतिकव्यवस्था, प्रणालीगतजातिवादः इत्यादीनां अवसादजनककारकाणां कारणेन समयः कठिनः भवति तदा जनाः प्रायः मादकद्रव्याणां, मद्यस्य च व्यसनं प्राप्नुवन्ति यथा २०२३ तमे वर्षे आगमिष्यमाणस्य बहुसंकटस्य विषये पूर्वलेखेषु उक्तं, एतेषां मादकद्रव्याणां दुरुपयोगस्य वृद्धिः पूर्वं कदापि न दृष्टा दरेन भविष्यति इति अपेक्षा अस्ति।*

 

Advertisement

 


तन्त्रज्ञान

पाश्चात्त्यदेशाः विगतशताब्द्याः कृते एशियादेशेभ्यः आयातितकार्यबलस्य उपरि अवलम्बन्ते स्म, येन उत्तमाः अवसराः, जीवनस्तरः, शिक्षा च प्राप्यन्ते अन्यथा स्वदेशेषु यत् प्राप्नुयुः तस्मात् महत्त्वपूर्णतया अधिकं। परन्तु यथा यथा तेषां गृहदेशाः वर्धन्ते, सुदृढाः च भवन्ति तथा तथा अधिकांशजना: अन्यराष्ट्रेषु गन्तुं अनिच्छन्ति । अयं निर्णयः जातिहिंसा, द्वेषः, बन्दुकहिंसा इत्यादिभिः कारकैः अपि प्रभावितः भवितुम् अर्हति; यथा, यदा अमेरिकादेशे कोविड्-१९-रोगः आगतवान् तदा चीनीजनाः जाति-दुर्व्यवहारस्य सामनां कृतवन्तः ।


एशियायां वर्धमानाः महाशक्तयः पाश्चात्त्यदेशानां प्रौद्योगिकीश्रेष्ठतां आव्हानं प्राप्नुवन्ति। केवलं सैन्य-प्रौद्योगिकीम् अवलोक्य वयं रूस-चीन-इत्यादीनां देशानाम् परिष्कृत-सैन्य-प्रौद्योगिकीम् सस्तां अधिकं प्रभावी च विकसितुं द्रष्टुं शक्नुमः | यथा, रूस-चीन-देशयोः विकसितानि अतिध्वनिक्षेपणानि वयं द्रष्टुं शक्नुमः; ते अमेरिकादेशात् वर्षाणि पूर्वं कृतवन्तः। प्रौद्योगिकीश्रेष्ठतायाः नवीनतायाः च संतुलनस्य एषः परिवर्तनः कारणं भविष्यति यदि अग्रिमः प्रवासः; एशियाई दृष्टिकोणतः - विपरीतप्रवासः।


 

Advertisement

 


शेयर बाजार

यदि वयं अद्यतनं शेयर-बजारं पश्यामः तर्हि सर्वं अनुमानात्मकव्यापारः अस्ति तथा च यथार्थतः सर्वथा विरक्तः अस्ति। सर्वं मुद्रितं अतिरिक्तं धनं पाश्चात्यविश्वस्य शेयरबजारेषु धारितम् अस्ति; अधिकतया हेज फण्ड् इत्यनेन संस्थागतनिवेशैः च प्रबन्धितं भवति । अत्र अवगन्तुं महत्त्वपूर्णं बिन्दुः अस्ति यत्- ये पेन्शननिधिः सर्वकारेण धारयितुं कल्प्यते ते अपि सम्प्रति सर्वेषां अनुमानात्मकधनेन सह शेयरबजारेषु सन्ति। अतः एकदा केन्द्रीयबैङ्कानां कस्यापि नीतेः युद्धस्य वा कारणेन अस्थिरः शेयरबजारस्य दुर्घटना भवति तदा वयं मध्यमवर्गस्य सर्वाणि बचतानि सेकेण्ड्-मात्रेषु अन्तर्धानं द्रक्ष्यामः |. ज्ञातव्यं यत् मध्यमवर्गीयजनसंख्या कस्यापि देशस्य आर्थिकवृद्धेः मेरुदण्डः अस्ति ।


जलवायुपरिवर्तनम्

जलवायुपरिवर्तनं अपि पतन्तस्य समाजस्य चिन्ताजनकम् अस्ति । सामान्यजलवायुपरिवर्तनविषयाणां विपरीतम् अस्माभिः पाश्चात्यसमाजेषु प्रचलितानां हाले मानवनिर्मितजलवायुप्रलयानां विषये ध्यानं दातव्यम्। अत्र अहं तत्क्षणिकबृहत्जलवायुपरिवर्तनसंकटेषु ध्यानं ददामि। वयं सर्वे जानीमः चेर्नोबिल् परमाणुदुर्घटना, प्रसिद्धः सुदस्तावेजितः च अस्ति; तया सम्पूर्णस्य क्षेत्रस्य परिदृश्यं सदायै परिवर्तितम् । आर्थिकदृष्ट्या तया प्रदेशस्य नाशः कृतः, विलम्बेन अपव्ययः च कृतः । पूर्वसोवियतसङ्घस्य नेता मिखाइलगोर्बाचेवः एकस्मिन् साक्षात्कारे अवदत् यत् चेर्नोबिल् परमाणुदुर्घटना एव सोवियतसङ्घस्य पतनस्य मुख्यकारणम् अस्ति


यथा, अद्यैव अमेरिकादेशे एकः दुर्घटना अभवत् यत् वायुमण्डले अतीव हानिकारकं रसायनं मुक्तवान् - रसायनानि यत् एकदा प्रथमविश्वयुद्धकाले शस्त्ररूपेण उपयुज्यन्ते स्म मया प्राप्ता सूचनानुसारं अमेरिकादेशस्य ओहायो-राज्ये (पूर्वप्यालेस्टाइन-नामके नगरे) प्रायः ४५०,०००Kg+ विनाइलक्लोराइड् वायुमण्डले मुक्तम् अस्ति घटनातः २कि.मी दूरे स्थितेषु क्षेत्रेषु मृताः वनस्पतयः पशवः च ज्ञाताः सन्ति । विनाइल क्लोराइड् दग्धः सन् हाइड्रोजन क्लोराइड् (एकं शक्तिशाली अम्लम्) निर्माति यत् जलेन सह मिश्रणं कृत्वा स्वमार्गे सर्वाणि कार्बनिकजीवनानि नाशयति । अधः दर्शिते भिडियायां घटनायाः सर्वाणि विवरणानि व्याख्यातानि सन्ति।


ततः परं च अमेरिकादेशे प्रमुखानां औद्योगिकविपदानां श्रृङ्खला घटिता अस्ति। उल्लेखनीयः सर्वदा अधोलिखितः इव जनसुरक्षायाः सह सम्बद्धः आसीत् ।



पेट्रोडॉलरस्य अन्तः

पेट्रोडॉलरस्य अन्तः विश्वस्य अर्थशास्त्रे महत्त्वपूर्णः मोक्षबिन्दुः भविष्यति। पेट्रोडॉलरस्य स्थापना १९७४ तमे वर्षे अभवत्, यदा सऊदी अरबदेशः सुवर्णस्य स्थाने स्वस्य तैलनिर्यातार्थं अमेरिकीडॉलर् स्वीकुर्वितुं सहमतः अभवत् । एतेन सम्झौतेन अमेरिकी-डॉलरस्य वैश्विक-आरक्षित-मुद्रा भवितुं शक्यते स्म, अद्यत्वे अपि देशान्तरेषु आदान-प्रदान-माध्यमरूपेण तस्य उपयोगः भवति । यथा यथा अधिकाः देशाः स्वस्य अन्तर्राष्ट्रीयव्यवहारार्थं अमेरिकी-डॉलर-रूप्यकाणां उपयोगात् दूरं गच्छन्ति, विशेषतः रूस-चीन-देशयोः कृते डॉलर-आश्रितानां वैकल्पिक-भुगतान-व्यवस्थानां निर्माणं भवति, तथैव वैश्विक-आरक्षित-रूपेण तस्य स्थितिः अनिश्चितं भविष्यं वर्तयितुं शक्नोति यदि अन्याः प्रमुखाः अर्थव्यवस्थाः भिन्नमुद्राणां अथवा भुगतानप्रणालीनां उपयोगं आरभन्ते तर्हि एतेन विश्वे अधिका आर्थिका अस्थिरता भवितुम् अर्हति यतः डॉलरस्य समग्रविश्वासः न्यूनः भवति।


इदमपि ज्ञातव्यं यत् ब्रिक्स-राष्ट्राणि अमेरिकी-डॉलरस्य उत्तम-विकल्पं कार्यान्वितुं कार्यं कुर्वन्ति | तथा च डॉलरस्य गद्दीनिपातनस्य अत्यन्तं महत्त्वपूर्णाः सोपानानि सन्ति डॉलररूपेण तैलस्य विक्रयं स्थगयित्वा विश्वबैङ्कः, IMF इत्यादीनां अन्तर्राष्ट्रीयबैङ्कानां विकल्पं निर्मातुं; तस्मात् अमेरिकी-डॉलरस्य स्थिरतां प्रभावितं करोति । पूर्वमेव विश्वे डॉलरस्य भागः न्यूनः भवति, बुद्धिमान् निवेशकाः डॉलरतः दूरं गच्छन्ति।


 

Advertisement

 

सांस्कृतिक अवनति

यदि वयम् अधुना अधिकांशं पाश्चात्यजगत् पश्यामः तर्हि वयं पश्यामः यत् जनाः पूर्वस्मात् अपि अधिकं विभक्ताः सन्ति । ते जाति-लिङ्ग-जातीय-धन-विचार-पदेषु विभक्ताः सन्ति । अन्तः विनष्टं राष्ट्रं पुनर्जन्म कदापि न भविष्यति। प्राचीनं रोमनसाम्राज्यं उत्तमं उदाहरणं गणयितुं शक्यते । अद्यत्वे पश्चिमे जनाः जगति किं भवति इति विषये सर्वथा भ्रमिताः सन्ति; तथा मूलभूतविज्ञानं, जीवविज्ञानं, इतिहासं च प्रश्नं कुर्वन्ति।

मनोवैज्ञानिकदृष्ट्या मूलभूततथ्यस्य एतत् प्रश्नं वैज्ञानिकदत्तांशस्य क्षयः च क्षीणसमाजस्य लक्षणं इति विचारयितुं शक्नुमः यदा धनं समाजस्य प्रत्येकं पक्षं चालयति तदा एतादृशाः जनाः भविष्यन्ति ये अवसरानां अभावेन, आत्ममूल्येन अभावेन, आध्यात्मिकतायाः अभावेन, नैतिकतायाः अभावेन च अवशिष्टाः भविष्यन्ति कालान्तरे एते जनाः "दृश्यमान" समाजात् बहिः सञ्चयन्ति, सर्वथा अप्रत्यक्षाः। यदा च ते बहुमतं भूत्वा निर्णयशक्तिं प्राप्नुयुः (समाजस्य दुर्बलपीढीं उत्पादितस्य अनन्तरं) तदा ते सर्वदा तेषां सृष्टेः समाजस्य विनाशं प्रति कार्यं करिष्यन्ति; ज्ञात्वा अज्ञात्वा वा।


संसाधनाः

एशिया-देशस्य आफ्रिका-देशस्य वा तुलने अधिकांशेषु पाश्चात्यदेशेषु प्राकृतिकसम्पदः न्यूनाः सन्ति । अतः स्वजीवनस्तरं निर्वाहयितुम् एतेषु संसाधनसमृद्धेषु देशेषु समाजेषु विभाजनं सृजन्ति; तेषां संसाधनं निष्कासयितुं। अन्तर्राष्ट्रीयसकारात्मकप्रतिबिम्बं निर्वाहयितुम् ते स्वलक्षितदेशेषु तख्तापलटं निर्मान्ति ततः लोकतन्त्रस्य त्रातारूपेण आगच्छन्ति । संक्षेपेण ते समस्याः समाधानं च कुर्वन्ति। यूरोपीयराष्ट्राणि विगत 200+ वर्षाणि यावत् आफ्रिकाराष्ट्राणां सर्वेषां संसाधनानाम् शोषणं कुर्वन्ति; यस्मिन् कच्चामालः मानवश्रमः च अन्तर्भवति। सर्वाणि स्विसचॉकलेटानि बेल्जियमदेशस्य कटहीराणि च यूरोपे न निर्मिताः, ते यूरोपे एव संसाधिताः भवन्ति; मूलतः ते आफ्रिकादेशात् आगच्छन्ति । आफ्रिकादेशस्य अधिकांशः सुवर्णखानः बालश्रमस्य कार्यं कुर्वन्ति । अत्र अस्माभिः ज्ञातव्यं यत् यदि एकः विशेषः जनवर्गः अतिविलासपूर्णं जीवनं यापयति तर्हि अन्यः वर्गः जनः सर्वदा भवति यः तपस्वी जीवनं यापयति


यदा पाश्चात्त्यदेशाः स्वस्य सैन्यबलं, आर्थिकस्थितिं च नष्टं कुर्वन्ति तदा वयं सर्वथा आश्रितं, संसाधनदुर्लभं देशसमूहं द्रक्ष्यामः ये स्वस्य, न च स्वविचारधाराणां पोषणं कर्तुं न शक्नुवन्ति |. यूरोपदेशस्य जनाः एतत् अवगमिष्यन्ति यत् ते एशिया-आफ्रिका-देशयोः अन्येषां देशानाम् कठिन-बल-श्रमस्य लाभं प्राप्नुवन्ति स्म; कानूनानां, बैंकसंस्थानां, तख्तापलटानां च उपयोगेन ।


यथा, फ्रान्स्-देशः अद्यापि स्वस्य पूर्व-उपनिवेशानां नियन्त्रणं सहकार-सम्झौतानां माध्यमेन करोति येषु तेषां आन्तरिककार्यस्य प्रायः सर्वेषां पक्षानां रूपरेखा भवति । फ्रान्सदेशः स्वस्य प्राकृतिकसम्पदां प्राप्तेः प्रतिदानरूपेण स्वस्य पूर्वोपनिवेशानां साहाय्यं करोति । एतानि सहायकानि आफ्रिका-उपनिवेशेषु सामान्यजनानाम् कृते कदापि न प्राप्नुवन्ति यतोहि सत्ताधारिणः जनाः फ्रांस-सर्वकारेण चयनिताः भवन्ति; ते जनाः ये अत्यन्तं भ्रष्टाः, स्वस्य फ्रेंच-अधिपत्यस्य प्रति निष्ठावान् च सन्ति।


विश्वासस्य अभावः (सन्धिभङ्गः) २.

विश्वासे सम्बन्धाः निर्मिताः भवन्ति; जनानां मध्ये वा देशान्तरे वा। सम्झौताः सन्धिः च एकस्य प्रतिज्ञायाः एकं रूपं भवति यत् राष्ट्राणि परस्परं ददति यत् ते परस्परहितस्य नीतयः अधिकतया अवगन्तुं/समन्वयं कर्तुं/संरेखणं कर्तुं शक्नुवन्ति। यदा एताः प्रतिज्ञाः भग्नाः भवन्ति, शब्दानां अर्थः न भवति तदा वयं कूटनीति-व्यापार-सम्झौतानां भङ्गं पश्यामः । एषः व्यवहारः शनैः शनैः दुर्बोधाः आरोपाः च भवन्ति; यस्य परिणामः अन्ते विग्रहः समाजस्य वा पतनः भवति। मिन्स्क-सम्झौतेः अद्यतन-प्रकाशनं, रूस-सम्पत्त्याः जब्धं च विश्वं दर्शितवान् यत् पाश्चात्य-राष्ट्रेषु विश्वासः कर्तुं न शक्यते; तथा च वर्तमानस्य मौद्रिकव्यवस्थायाः शस्त्रीकरणं कर्तुं शक्यते यदि पाश्चात्यदेशानां नीतिनानुसारं विश्वं न कार्यं करोति।


थुसिडाइड्स जाल

थुसिडाइड्स् ट्रैप् इति वाक्यं राजनैतिकवैज्ञानिकेन ग्राहम एलिसनेन एकस्य तर्कस्य वर्णनार्थं कल्पितं यत् यदा वर्धमानः शक्तिः विद्यमानं महाशक्तिं विस्थापयितुं धमकी ददाति तदा तेषां मध्ये युद्धस्य सम्भावना भवति इति प्रतिपादयति अस्य घटनायाः प्रसिद्धतमं उदाहरणं प्राचीनग्रीसदेशे पेलोपोनेशियनयुद्धस्य विषये थुसिडाइड्स् इत्यस्य विवरणम् अस्ति, यत्र सः "एथेन्सस्य शक्तिवृद्धिः (स्पार्टा इत्यस्य) भयस्य च" तेषां संघर्षस्य प्राथमिककारणद्वयं इति अवलोकितवान् सः कथयति यत् वर्तमानस्य महाशक्तिराष्ट्रस्य उदयमानशक्तिसफलतायाः कारणेन सर्वदा तर्जनं भवति । १६ शताब्द्याः आरभ्य विश्व-इतिहासस्य १६ एतादृशीनां घटनानां मध्ये केवलं ४ वाराः एव विश्वे शान्तिपूर्णं सत्ता-हस्तांतरणं दृष्टम् । अन्ये सर्वे १२ वाराः युद्धे एव समाप्ताः ।

अत्र स्थितिः सम्यक् समाना एव । अद्यत्वे चीनगणराज्यस्य उदयः वैश्विकमहाशक्तिं अमेरिकासंयुक्तं मानवविकासस्य सर्वेषु पक्षेषु चुनौतीं ददाति: प्रौद्योगिकी, शिक्षा, संस्कृतिः इत्यादिषु अमेरिका-चीनयोः मध्ये युद्धस्य कारणेन विश्वे विनाशकारी परिणामाः भवितुम् अर्हन्ति २ प्रमुखं कारणम् - निर्मितवस्तूनाम् अभावः मौद्रिक-अस्थिरता च । सम्प्रति परमाणुशीतकालस्य अवधारणा अत्र न विचार्यते यतोहि अद्यापि सा सिद्धान्तः एव; न तु तस्य सम्भावनां नकारयामः इति भावः ।


 

Advertisement

 


पाश्चात्य सभ्यतायाः क्षयस्य प्रभावः


समाजस्य पतनस्य ३ उपायाः सन्ति (कमतः अधिकहिंसकपर्यन्तं): -


बाल्कनीकरण

बाल्कनीकरणम् एकः प्रक्रिया अस्ति यत्र बृहत् देशः लघुस्वतन्त्रराष्ट्रेषु विभज्यते ये तेषां विशिष्टविचारधारा, जातीयता, भाषा, संस्कृतिः वा परम्परा वा अनुरूपाः भवितुम् अर्हन्ति। १९९१ तमे वर्षे डिसेम्बर्-मासस्य २६ दिनाङ्के सोवियतसङ्घस्य पतनस्य समये विश्वे बाल्कनीकरणस्य साक्षी अभवत् ।पतनस्य एतत् रूपं प्रायः अहिंसकं अविनाशकारी च भवति । प्रायः तेषां उत्तराधिकारी दीर्घकालं यावत् आर्थिक-अनिश्चितता भवति यावत् नूतनसीमानां प्रभावः न निष्क्रान्तः भवति; तदनन्तरं तेषां प्रचण्डा आर्थिकवृद्धिः, राष्ट्रियकायाकल्पः च भविष्यति। अवगमनार्थं अप्रत्याशितकारदुर्घटने इव भवति । कतिपयनिमेषान् यावत् व्यक्तिः भ्रमितः विक्षिप्तः च भवति ततः यदा व्यक्तिः पुनः संक्षिप्ततां प्राप्नोति तदा सः/सा स्थितितः पलायितुं प्रयतते। प्रायः अस्मिन् काले समीपस्थराष्ट्राणि शत्रवः च राष्ट्रस्य राष्ट्रियसंसाधनानाम् अन्येषां बहुमूल्यानां च लुण्ठनं कर्तुं प्रयतन्ते; यथा केचन जनाः दुर्घटनापीडितान् उद्धारयितुं स्थाने लुण्ठयन्ति।

रूसः सम्प्रति राष्ट्रियकायाकल्पस्य चरणे अस्ति तथा च ते वास्तविकमित्रशत्रून् अवगन्तुं आरभन्ते यतः साम्यवादस्य मुखाकृतिः सोवियतयुगात् आरभ्य तेषां निर्णयनिर्माणे तेषां प्रभावं न करोति। अतः प्रायः एतस्य परिणामः भवति यत् तेषां कृते अल्पदीर्घकालीनः पुनर्जागरणकालः भवति तथा च सैन्य-संशोधन-निर्माण-क्षेत्रे महती प्रगतिः भवति ।


अपि च पाश्चात्त्यदेशाः स्वराजनैतिकभेदस्य अर्थशास्त्रस्य च कारणेन लघुदेशेषु विभक्तुं प्रवृत्ताः सन्ति । अमेरिकादेशे अधुना जनाः स्थानीयसरकाराः च स्वराजनैतिकभेदस्य कारणेन स्वराज्यं संघीयसर्वकारात् पृथक् कर्तुं मार्गं सार्वजनिकरूपेण अन्वेषयन्ति । अपि च यूरोपीयसङ्घः नाटो च पूर्ववत् एकीकृतौ न स्तः । ब्रेक्जिट् इत्येतत् एतादृशं उदाहरणम् आसीत् ।

समाजिक पतन

समाजपतनस्य सम्मुखे स्थिते राष्ट्रे जनाः सर्वाधिकं प्रभाविताः भविष्यन्ति यतः तत् प्रायः सर्वं नाशयिष्यति । लुण्ठनम्, दङ्गा, बलात्कारः, यातना, हत्या, अपहरणं, सर्वे सम्भाव्याः अपराधाः च ये मानवमस्तिष्कं चिन्तयितुं शक्नोति, ते भविष्यन्ति । कानूनव्यवस्था ०% भविष्यति यतः कानूनप्रवर्तकाः स्वस्य रक्षणं कर्तुं न शक्नुवन्ति। अन्नस्य आपूर्तिः एतावत् दुर्बलं भविष्यति यत् केषुचित् क्षेत्रेषु सुवर्णात् अधिकं मूल्यं भवितुम् अर्हति; यतः अद्यत्वे अधिकांशः पाश्चात्यराष्ट्राः "तृतीयविश्वदेशेभ्यः" आयातितानां खाद्यानां उपरि अवलम्बन्ते । यतो हि स्थानीयाहारोत्पादकग्रामीणक्षेत्राणि सशक्तसंरक्षितसमुदायैः परितः सन्ति, संगठितअपराधः नगरानां बहिः निवसतां जनानां विषये अधिकं केन्द्रितः भविष्यति; नगरानां बहिः निवसन्तः जनाः प्रायः सुव्यवस्थिताः न भवन्ति, आत्मरक्षणं कर्तुं न शक्नुवन्ति, परन्तु तेषां कृते बहुधा निगूढानि खाद्यानि सन्ति । तथा च, एतेषु देशेषु अधिकतया भारतीयाः चीनदेशीयाः च जनाः प्रायः मासिकं विशालं किराणां क्रयणं कुर्वन्ति, बृहत्गृहेषु च निवसन्ति; लुटेराः प्रायः एतत् तथ्यं सम्यक् जानन्ति अतः तेषां प्रथमं लुण्ठनस्य लक्ष्यं कुर्वन्ति ।

नगरेभ्यः १५ कि.मी.दूरे निवसन्तः जनाः सर्वाधिकं कष्टं प्राप्नुयुः, यतः प्रथमे १२ घण्टेषु सर्वाणि सुपरमार्केट्-स्थानानि लुटेरैः सामान्यैः च जनानां कृते लुण्ठितानि भविष्यन्ति, ये पूर्वमेव घटमानानां सज्जतायै अन्तिम-क्षणे प्रयतन्ते |. अन्नप्रसवः नगरेषु न प्राप्स्यति यतः हिंसायाः व्याप्तिमात्रेण सर्वाणि आपूर्तिशृङ्खलानि भग्नाः भविष्यन्ति। संक्षेपेण वक्तुं शक्यते यत् बृहत् महानगराणि मानसिकशरणस्थानेषु परिणमन्ति, यतः जनाः क्षुधायाः, कुण्ठायाः च कारणेन स्वभावनानां नियन्त्रणं न करिष्यन्ति आल्फ्रेड् हेनरी अवदत् " मानवजातेः अराजकतायाः च मध्ये केवलं नवभोजनं भवति" ‒ यस्य अर्थः अस्ति यत् सर्वेषु नगरेषु ३ दिवसानां क्षुधायाः अनन्तरं अराजकता भविष्यति। शीघ्रमेव समाजपतनविषये लेखाः प्रकाशयिष्यामि।



विश्वयुद्धम् ३

सभ्यतायाः अवरोहणस्य दुष्टतमः उपायः अन्येषां अवरोहणं कृत्वा अधः आकर्षयितुं शक्यते; यथा जनाः पतने अन्यजनं कथं धारयन्ति। अद्यतनस्य परस्परसम्बद्धे विश्वे यत्र अमेरिका प्रायः सर्वस्य (डॉलर्, सैन्यं, युद्धं, विश्वबैङ्क इत्यादीनां वैश्विकसंस्थानां नियन्त्रणे च) केन्द्रम् अस्ति, तत्र वर्तमानस्थितौ तृतीयविश्वयुद्धस्य सम्भावना सर्वाधिकं सम्भाव्यते। तथा च परमाणुशस्त्रयुक्ताः देशाः पूर्वस्मात् अपि अधिकं वर्धन्ते, अतः वयं परमाणुयुद्धं पश्यामः, परन्तु सीमितरूपेण। तस्य विषये मया मम पूर्वलेखे अधिकं लिखितम्।


 

Advertisement

 


एतादृशं पतनं कथं परिहर्तव्यम् ?

वित्तीय पुनर्स्थापन

वित्तं विचार्य वयं पश्यामः यत् अद्यत्वे वित्तीयव्यवस्था जनानां साहाय्यं न करोति अपितु समग्ररूपेण मानवतायाः कृते सर्वा समस्यायाः कारणं भवति। अवगमनाय एतत् विचार्य-


१९५०-७० तमे वर्षे जनाः अधिकतया अंशकालिकं कार्यं वा लघुव्यापारं वा कुर्वन्ति स्म; एतत् अधिकांशेषु पश्चिमेषु देशे एकस्य औसतपरिवारस्य सुखेन वर्धयितुं पर्याप्तात् अधिकं आसीत् । तेषु दिनेषु वित्तीयविनियमः न्यूनतमः आसीत्, जनाः सहजतया ऋणं प्राप्तुं शक्नुवन्ति स्म, प्रयुक्तस्य धनस्य वास्तविकं मूल्यं च आसीत् ।


१९७०-२००० यावत् कुलऋणस्य वृद्धिः अभवत्, धनस्य मूल्यं च नष्टम् आसीत्; केन्द्रीयबैङ्काः किमपि प्रतिबन्धं विना धनस्य मुद्रणं आरब्धवन्तः । अनेन जनाः न्यूनव्याजदरेण धनं ऋणं गृहीत्वा स्वस्य विलासपूर्णजीवनशैलीं दर्शयितुं व्ययम् आरब्धवन्तः । तत्र प्रसङ्गा: आसन् यत्र जनाः स्वस्य पालतूपजीविनां नामानि उपयुज्य ऋणं गृह्णन्ति स्म । अधिकांशस्य औसतजनानाम् ९-५ पूर्णकालिककार्यजीवनं आसीत्, ते च तया प्रसन्नाः आसन् । निवेशकाः पूर्वापेक्षया अधिकं लाभं प्राप्तुं शेयरबजारेषु निवेशं कर्तुं एतस्य सस्तेन धनस्य उपयोगं कुर्वन्ति स्म; तथा कार्यं कृतवान्। निगमैः उत्पादितेषु उत्पादेषु जनाः धनं व्यययन्ति स्म अतः तेषां लाभस्य वृद्धिः अभवत्, येन तेषां शेयरबजारस्य मूल्याङ्कनं वर्धितम् । एतत् सर्वं शेयर-बजार-दुर्घटनानां श्रृङ्खलां आरब्धवती यत् कतिपयान् जनान् बहु-सामान्य-जनानाम् व्ययेन अत्यन्तं धनिनः अभवन्; ते सामान्यजनाः ये केवलं स्वजीवनं विना लोभं यापयन्ति स्म। अद्यत्वे अपि आर्थिकदुर्घटनानां श्रृङ्खला निरन्तरं प्रचलति, सामान्यजनाः कार्यात् बहिः कृत्वा स्वस्य लघुव्यापारस्य विक्रयं कर्तुं बाध्यं कुर्वन्ति।

प्रत्येकं मन्दतायाः समये लघुव्यापारस्य अस्य आकस्मिकस्य सस्तेन विक्रयणस्य परिणामेण बृहत् बहुराष्ट्रीयनिगमानाम् निर्माणं जातम् यत् अद्यत्वे वयं पश्यामः । तथा च भविष्यत्पुस्तकानां कृते दुःखं अधिकं वर्धयितुं ते निर्वाचितानाम् सर्वकारीयविधायकानाम् उपयोगं कृत्वा स्वस्य एकाधिकारस्य रक्षणार्थं विधानं पारयन्ति स्म ।

अद्य (२०००-२०२३) पाश्चात्यदेशानां नगरेषु निवसन्तः अधिकांशः जनाः केवलं तस्य व्ययस्य पोषणार्थं २ अधिकानि कार्याणि कुर्वन्ति अहं स्वयमेव कतिपयान् जनान् जानामि येषां ३ कार्याणि सन्ति; एकं कार्यं किरायादानाय, एकं कार्यं भोजनस्य अपरं च व्ययस्य अपरं च अंशकालिकं कार्यं शिक्षाव्ययस्य किञ्चित् बचतस्य च कृते। परन्तु, एतेषां सर्वेषां प्रयत्नानाम् अनन्तरम् अपि मन्दतायाः, तदनन्तरं कार्यक्षयस्य च नित्यं प्रकटितस्य खतराणां कारणात् ते अद्यापि आर्थिकदृष्ट्या असुरक्षिताः सन्ति

अतः वित्तीयव्यवस्थायाः पुनःस्थापनं अत्यावश्यकं यतः तया सर्वेषां जनानां मध्ये नूतनं वित्तीयसन्तुलनं आनयिष्यति येषां जनानां यथार्थतया स्वधनस्य निर्माणं कृतम् अस्ति तेषां हानिः न भवति साधारण समृद्धि। वर्तमान ऋणाधारितः मौद्रिकव्यवस्था न केवलं विश्वे जनानां जीवनं नाशयति अपितु केवलं जीवनयापनार्थं अवैधकार्यं कर्तुं प्रेरयति। अतः एतत् वित्तीयपुनर्स्थापनं विश्व-आर्थिक-मञ्चेन प्रस्तावितेन सह न भवति यत् निगमानाम् उपरि केन्द्रितम् अस्ति; परन्तु नूतनं वित्तीयपुनर्स्थापनं यत् मानववादं केन्द्रितं भवति (यत्र प्रत्येकस्य मानवस्य कल्याणं विचार्यते धनं च केवलं साधनं भवति)। मम आगामिषु लेखेषु आगामिमानसिकस्वास्थ्यमहामारी आर्थिककोणात् व्याख्यास्यामि।


 

Advertisement

 


एतादृशं पतनं कथं जीवितुं शक्नुथ ?


अस्माकं सदृशे जटिले समाजे यदा पतनं युद्धं वा भवति तदा अस्माकं परिवाराणां सुरक्षिततायै सज्जता आवश्यकी भवति । एतादृशेषु परिस्थितिषु स्वनागरिकाणां साहाय्यं कर्तुं सर्वकारस्य अन्तिमा प्राथमिकता भवति; शासनस्य निरन्तरताम् अत्यन्तं प्राथमिकता दीयते अतः सामान्यजनानाम् दुःखानि तेषां कृते अप्रासंगिकानि सन्ति। अपि च एकवारं सैन्यनियमस्य आह्वानं कृत्वा एते देशाः सर्वाधिकारिणः भविष्यन्ति।


सज्जाः भवन्तु

यथा मया सर्वदा उक्तं, सुवर्णं धनस्य भण्डाररूपेण (भवतः बचतस्य बृहत् भागाः) स्थापयन्तु, पतनस्य एकवर्षस्य अनन्तरं अल्पकालीनप्रयोगाय बिटकॉइन / क्रिप्टो स्थापयन्तु तथा च न्यूनातिन्यूनं क वर्ष-त यत्र यत्र तिष्ठसि। सुवर्णं मूल्यस्य परमः भण्डारः भविष्यति अतः एव अस्मिन् संकटकाले विश्वे सर्वत्र केन्द्रीयबैङ्काः सुवर्णं क्रीणन्ति। बिटकॉइन इत्यादयः क्रिप्टो-मुद्राः व्यवहारेषु उत्तमाः सन्ति यदा समाजः सामान्यं भवति तथा च यदा नूतना वित्तीयव्यवस्था अद्यापि न स्थापिता भवति; अतः भवतः सञ्चितस्य अल्पं भागं तेषु सुविधायै स्थापयितुं शक्यते न तु लाभार्थम् । परन्तु प्रथमवर्षं यावत् भवतः जीवनयापनार्थं भोजनं जलं च अत्यावश्यकं भविष्यति। यदि भवान् बन्दुकानाम् उपलब्धतायुक्ते देशे अस्ति तर्हि आत्मरक्षणार्थं, अन्नमृगयायै च केचन भवितुम् अर्हन्ति; परन्तु अत्र अस्मिन् जालपुटे वयं बन्दुकसम्बद्धं किमपि प्रचारं कर्तुं न शक्नुमः, अतः तेषु विषयेषु स्वस्य यथायोग्यं परिश्रमं प्रयोजयन्तु।


सुरक्षितस्थानेषु स्थानान्तरणं कुर्वन्तु

एकः उत्तमः उपायः स्यात् यत् नगरात् बहिः सम्भाव्यहिंसायाः सैन्यप्रहारात् च सुरक्षितेषु क्षेत्रेषु स्थानान्तरणं करणीयम् । नगरेभ्यः बहिः क्षेत्रेषु कृषिगृहाणि येषां सन्ति तेषां अन्नजलस्य, आश्रयस्य च उपलब्धतायाः कारणात् जीवितस्य सम्भावना अधिका भवति धनीजनानाम् परमाणुबङ्कर्-स्थानानि सन्ति येषु सर्वासु सुविधासु पूर्णतया सुसज्जिताः सन्ति ये न्यूनातिन्यूनं २५ वर्षाणि यावत् जीवनस्य पोषणं कर्तुं शक्नुवन्ति । परन्तु तस्य अर्थः न भवति यत् सामान्यजनाः स्वकीयेन प्रकारेण सज्जतां कर्तुं न शक्नुवन्ति। आगामिसामाजिकपतने समर्पिते मम आगामिनि लेखे अहं एतेषां विस्तरेण चर्चां करिष्यामि।


प्रवासं कुरुत

एकः सरलतमः उपायः अस्ति यत् न्यूनजोखिमयुक्तेषु देशेषु प्रवासः करणीयः येषु सरलनिवासनियमाः सन्ति तथा च ५ वर्षपर्यन्तं वासार्थं आवश्यकं सर्वं प्रदातुं शक्नुवन्ति वर्तमानस्थितेः आधारेण पाश्चात्यराष्ट्रेभ्यः पूर्वीयराष्ट्रेभ्यः प्रवासः श्रेष्ठः भविष्यति; अधुना च बहवः जनाः अपि तथैव कुर्वन्ति।

 

वित्तक्षेत्रे ऋणं वर्तमानपीढीयाः सम्पत्तिनिर्माणार्थं भविष्यत्पुस्तकेभ्यः गृहीतं धनं इति परिभाषितम् । परन्तु तस्य स्थाने ते (अस्माकं पूर्वं आगताः पीढयः) युद्धेषु, लाभार्थेषु, शेयर-बजार-द्यूतेषु, सर्वाधिक-प्रमाद-व्ययेषु च तस्य उपयोगं कुर्वन्ति स्म यदा अहम् एतत् लेखं लिखामि तदा राष्ट्रपतिः जो बाइडेन् अमेरिकीकरदातृणां धनेन युक्रेनदेशे निवसतां जनानां कृते पेन्शनकार्यक्रमस्य घोषणां कृतवान्; तस्मिन् एव काले अमेरिकादेशस्य ओहायो-राज्यस्य जनानां कृते प्रायः किमपि न कृतवान्, यत्र महत् रसायनस्य प्रसारणं जातम् । यदा साम्राज्यानि कुटुम्बानि च पतन्ति तदा भ्रान्तवृद्धाः प्रमादेन स्वपरिवारात् बहिः जनानां कृते धनं व्यययन्ति, स्वजनानाम्/सन्ततिनां प्रति महत् ऋणं च कुर्वन्ति ऋणग्रस्तान् च त्यजन्तु जीवनपर्यन्तं।


स्वजनं/सन्ततिं न पश्यन् पापम्; किन्तु तेषां जीवनपर्यन्तं ऋणं दातुं महत्तरं पापम्।


अद्यतनस्य आर्थिकदुःखस्य कारणं अस्माकं पूर्वजन्मनां केषाञ्चन कृते स्वस्य अतिशयेन जीवनशैल्याः मूर्खव्ययस्य च समर्थनार्थं गृहीतस्य महत् ऋणस्य कारणं भवितुम् अर्हति तानि ऋणानि अधुना अद्यतनपीढी स्वप्नानां त्यागं कृत्वा अधिकांशतया मितव्ययीजीवनं यापयित्वा परिशोधयन्ति। अधिकांशयुवानां स्वप्नानां स्तरः न भवति यत् तेषां मातापितरौ एकदा दृष्टवन्तः; ते विवाहं न कुर्वन्ति, सन्तानं न प्राप्नुवन्ति, अद्यतनसमाजस्य च प्रवृत्तिः न कुर्वन्ति। यावत् वृद्धाः स्वार्थिनः जनाः सत्तां लप्यन्ते, समाजस्य परजीवी भवन्ति तावत् यावत् तरुणजनाः सर्वाधिकं दुःखं प्राप्नुयुः।



यदा केचन पुरातनाः वरिष्ठाः अर्थशास्त्रज्ञाः निर्लज्जतया युवानां पीढीं आगामिमन्दतायाः जीवितुं स्वप्रातःभोजनं त्यक्तुं सल्लाहं ददति, तदा अस्माकं पूर्वं आगतानां पीढीनां कारणात् मूर्खतायां लापरवाहव्ययस्य च मूल्यं दातुं सज्जता आवश्यकी अस्ति आगामिषु वर्षेषु।

 

NOTE: This article does not intend to malign or disrespect any person on gender, orientation, color, profession, or nationality. This article does not intend to cause fear or anxiety to its readers. Any personal resemblances are purely coincidental. All pictures and GIFs shown are for illustration purpose only. This article does not intend to dissuade or advice any investors.

* This article does not promote the use harmful substances and weapons.



 

Advertisement

 


ความคิดเห็น


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page