top of page

पाकिस्तानस्य अन्तः अस्ति वा ?


नोटः- अयं लेखः कस्यचित् व्यक्तिस्य लिंगस्य, अभिविन्यासस्य, वर्णस्य, व्यवसायस्य, राष्ट्रियतायाः वा विषये दुर्भावना वा अनादरं वा कर्तुं न इच्छति। अयं लेखः पाठकानां कृते भयं चिन्ता वा न जनयितुं अभिप्रेतः । यत्किमपि व्यक्तिगतसादृश्यं केवलं संयोगात्मकं भवति । दर्शितानि सर्वाणि चित्राणि GIF च केवलं दृष्टान्तार्थं सन्ति । अयं लेखः कस्यापि निवेशकस्य निरुत्साहं वा सल्लाहं वा दातुं न इच्छति।


१९४७ तमे वर्षे भारतात् विभाजनात् परं पाकिस्ताने गृहयुद्धात् आरभ्य सैन्य-अङ्करोपपर्यन्तं अनेकाः घटनाः अभवन् । पाकिस्ताने शान्तिः विलासः अस्ति । पाकिस्ताने धनस्य विशालः अन्तरः अस्ति, अतः पाकिस्ताने केवलं कतिपये जनाः एव उच्चसंरक्षणं, उच्चप्रभावं, देशे उपलब्धानां सेवानां उत्तमगुणवत्तायाः च सह एतादृशं विलासिताम् अवाप्नुवन्ति प्रत्येकं संकटं गच्छति चेत् पाकिस्ताने अधिकांशजना: दरिद्राः दरिद्राः भवन्ति । एतादृशी धनान्तरस्य अनियंत्रितवृद्धिः कस्यचित् देशस्य स्थायिक्षयस्य कारणं भवितुम् अर्हति । तथा च आतङ्कवादः, आन्तरिकविभागः इत्यादीन् अन्यकारकान् विचार्य क्षयः अपि हिंसकः भविष्यति।


अस्मिन् लेखे वयं पाकिस्तानस्य राष्ट्रत्वेन विश्लेषणं कुर्मः, तस्य अन्ततः क्षयः विश्वस्य सर्वेषां जनानां उपरि कथं प्रभावं जनयिष्यति इति च।


पाकिस्तानदेशः किमर्थम् अस्य संकटस्य सामनां कुर्वन् अस्ति ?

आत्माहीन राष्ट्र


पाकिस्तानदेशः किमर्थम् आत्माहीनः राष्ट्रः इति अवगन्तुं अस्माभिः इतिहासं द्रष्टव्यम् ।


ये पाठकाः अवगताः न सन्ति तेषां कृते पाकिस्तानस्य निर्माणं भारतस्य प्रथमः प्रधानमन्त्री कः भवितुम् इच्छति इति विवादस्य आधारेण आसीत् । मुसलमाना: प्रथमः भारतीयप्रधानमन्त्री मुसलमानः भवेत् इति इच्छन्ति स्म, अन्ये तु तस्य मतं सहमताः आसन् । अतः धर्माधारितं राष्ट्रं विभक्तम् आसीत् । सारांशतः सम्पूर्णं विभाजनं २ व्यक्तिनां कृते (महम्मद अली जिन्नाः जवाहरलालनेहरू च प्रधानमन्त्रिणः भवितुम् इच्छन्ति स्म) कृते कृतम् । धर्मः तेषां प्रयोजनस्य साधनमात्रम् आसीत् ।

 

Advertisement

 

भारतस्य विभाजनं सम्पूर्णविश्व-इतिहासस्य मानवानाम् एकः बृहत्तमः प्रवासः आसीत् । कुटुम्बाः विभक्ताः, धनं विभक्तं, अविभाज्यभूमिषु सीमाः आकृष्यन्ते स्म । भिन्नदृष्ट्या अयं विभागः भारतीय उपमहाद्वीपे कदापि शान्तिः न भवतु इति आङ्ग्लानां कृत्यरूपेण अपि द्रष्टुं शक्यते । इतिहासं पश्यन् वयं पश्यामः यत् पूर्वं येषु उपनिवेशेषु कदाचित् आङ्ग्लानां उपनिवेशः आसीत्, तेषु अधिकांशेषु सीमाविवादाः आसन् । केषुचित् देशेषु अद्यत्वे अपि तानि सन्ति । एतत् आङ्ग्लानां राष्ट्रवादस्य दुर्बलीकरणाय, भाषायाः, धर्मस्य, जातीयस्य, जनजातेः, धनस्य वा दृष्ट्या सर्वदा देशस्य विभाजनं कर्तुं सुचिन्तितम् आसीत् । उपनिवेशानां न्यूनतया वृद्धिं कर्तुं डिवाइड् एण्ड् रुल् इति ब्रिटिश-रणनीतिः कार्यान्विता । अनेन तेषां विचारधारा-संस्कृतेः दृष्ट्या सर्वदा जनसङ्ख्यायाः शासनं कर्तुं साहाय्यं कृतम् । यदा राष्ट्रवादस्य भावः नास्ति तदा राष्ट्रगौरवः नास्ति अतः सांस्कृतिकविरासतां, परम्पराः, अन्ये च राष्ट्रस्य परिभाषास्तम्भाः देशीयजनसङ्ख्यायाः बदनामी भवन्ति सरलशब्देषु आङ्ग्लाः औपनिवेशिकजनसङ्ख्यायाः मनः, कार्याणि च उपनिवेशयितुं एतत् कृतवन्तः; स्वातन्त्र्यानन्तरं अपि ।

यथा पूर्वलेखेषु उक्तं राष्ट्रवादः राष्ट्रस्य आत्मा एव । राष्ट्रवादः प्रत्येकस्य नागरिकस्य कृते एकं उद्देश्यं प्रदाति तथा च एतत्, क्रमेण वृद्धिं ईंधनं करोति। यदा राष्ट्रवादः निष्प्रभः भवति तदा तस्य राष्ट्रस्य आत्मा मृतः भवति, सः क्षीणचरणं प्रति सर्पिलरूपेण गच्छति । यथा मृत्योः अनन्तरं शरीरं कथं जीर्णं भवति। पाकिस्तानं विचार्य प्रथमप्रधानमन्त्रिणा सह राष्ट्रस्य आत्मा मृतः । अद्य यत्किमपि अवशिष्टं तत् धार्मिकं बहानानि यत् तस्य (M.A Jinnah) आसीत्। वैश्वीकरणेन सह सम्पूर्णे विश्वे धर्माः न्यूनाः भवन्ति । जनाः धार्मिकाः न्यूनाः आधुनिकाः च भवन्ति । आधुनिकतायाः अनुसरणार्थं जनाः प्रवासं कुर्वन्ति तथा च एतदपि कारणं यत् पाकिस्तानस्य शनैः शनैः क्षयः भवति ।

 

Advertisement

 

घृणा

पाकिस्तानस्य संस्थापकाः इच्छन्ति स्म यत् एतत् भारतात् श्रेष्ठं भवतु । ते पाकिस्तानस्य आकांक्षां कृतवन्तः यत् सः प्रत्येकस्मिन् क्षेत्रे भारतात् अग्रे भवेत् । एतदपि कारणं यत् पाकिस्तानस्य स्वातन्त्र्यदिवसः भारतात् एकदिनपूर्वं स्थापितः । सर्वदा एकं पदं पुरतः भवितुं। कस्मात् अपि श्रेष्ठः भवितुम् भवन्तः स्वस्य उन्नतिं कर्तुं वा परस्य क्षतिं कर्तुं वा शक्नुवन्ति । स्वस्य उन्नतिं कर्तुं समयः, दृढता, समर्पणं, भक्तिः च आवश्यकी भवति; अत एव च अतीव कठिनम्। परन्तु शत्रुं क्षतिं कर्तुं बहु सुकरं भवति।


इतिहासं पश्यन् वयं द्रष्टुं शक्नुमः यत् पाकिस्तानदेशः द्वितीयं विकल्पं स्वनीतिरूपेण गृहीतवान् । पाकिस्तान-भारतयोः मध्ये बहुविधाः युद्धाः अभवन्; सर्वं पाकिस्तानेन आरब्धम्। भारतविरुद्धेषु सर्वेषु युद्धेषु बहुविधविफलतायाः अनन्तरं पाकिस्तानदेशः भारतविरुद्धं स्वस्य उत्तमं शस्त्रं अर्थात् द्वेषं प्रयोक्तुं आरब्धवान् । आतङ्कवादादिभिः प्रॉक्सीद्वारा ते भारतं अस्थिरं कर्तुम् इच्छन्ति स्म ।


पीढीगतद्वेषस्य निर्माणार्थं पाकिस्तानी-बालानां भारतं भारतीयं च द्वेष्टुं शिक्षितम् आसीत् । शिक्षा, समाजः, मीडिया च यद्यपि जनसङ्ख्यायां द्वेषः प्रसृतः । एतादृशेषु कार्येषु प्रश्नं कुर्वन्तः जनाः धार्मिकपादरीभिः निर्धारितनियमानुसारं कठोरदण्डाः दत्ताः आसन् । यथा इदी अमीनः अवदत् यत् " वाक्स्वतन्त्रता अस्ति, परन्तु अहं वाक्पश्चात् स्वतन्त्रतायाः गारण्टीं दातुं न शक्नोमि।"

 

Advertisement

 

वित्तीयसंकट एवं भ्रष्टाचार

यदा राष्ट्रं युद्धं गच्छति तदा तस्य युद्ध अर्थव्यवस्थां सक्रियं करोति । आर्थिकक्रियाकलापः केवलं युद्धप्रयत्नेषु आवश्यकेषु आवश्यकतासु च केन्द्रितः भविष्यति । विकासः आधारभूतसंरचनानां च परिपालनं कदापि चिन्ताजनकं न भविष्यति। शिक्षा नियन्त्रिता भविष्यति; बालकाः कदाचित् शिक्षायाः अधिकारात् वंचिताः भवेयुः। युद्ध-अर्थव्यवस्था भवति चेत् किञ्चित्कालं यावत् आर्थिकवृद्धिं वर्धयितुं शक्यते । युद्धस्य आवश्यकवस्तूनाम् निर्माणेन कार्याणि वर्धन्ते, जनानां आयं च प्राप्यते । परन्तु पीढयः यावत् युद्ध-अर्थव्यवस्था भवति चेत् संसाधनानाम् क्षयः भवितुम् अर्हति ।


अद्य पाकिस्तानस्य अपि एतादृशी एव स्थितिः अस्ति । बहुयुद्धानि, सीमासङ्घर्षाः, सीमापारविद्रोहाः च कृत्वा पाकिस्तानसर्वकारेण महत् ऋणभारं गृहीतम् आसीत् यत् वर्तमानस्य आर्थिकस्थितेः उपयोगेन कदापि परिशोधितुं न शक्यते अधिकांशं धनं अउत्पादककार्यार्थं उपयुज्यते स्म । अनेन निवेशानां प्रतिफलं न्यूनं जातम् । अद्य क्रेडिट् रेटिंग् एजेन्सीभिः पाकिस्तानी बाण्ड्स् CCC+ ग्रेड् इति चिह्नितम् अस्ति; यत् उच्चजोखिमनिवेशः इति मन्यते। यदा पाकिस्तान-जनानाम् ध्यानं भारत-कश्मीर-देशं प्रति प्रेषितम् आसीत् तदा राजनेतारः उच्चतम-स्तरस्य भ्रष्टाचारे प्रवृत्ताः आसन् । कानूनप्रवर्तकाः, सेना, न्यायपालिका च सर्वे भ्रष्टाचारे व्यस्ताः आसन् । यथा पूर्वं उक्तं, भ्रष्टाचारः राष्ट्रवादस्य अभावेन, कानून-व्यवस्थायाः अभावेन च भवति । यदि वयं प्रतिदिनं पाकिस्तानदेशात् निर्गच्छन्तीनां धनिकजनानाम् संख्यां विचारयामः तर्हि पाकिस्तानस्य विदेशीयविनिमयभण्डारः अपि सर्वकालिकनिम्नतमस्थाने अस्ति इति द्रष्टुं शक्नुमः। यदि एतत् अतीव दीर्घकालं यावत् न्यूनं तिष्ठति तर्हि पाकिस्तानदेशः स्वस्य आयातानां भुक्तिं कर्तुं न शक्नोति। एतेन पाकिस्ताने संकटः अधिकः भविष्यति।


 

Advertisement


 

पाकिस्तानात् बहिः आगतः राक्षसः

यदा सोवियत-देशः अफगानिस्तान-देशं प्राप्तवान् तदा पाकिस्तान-देशम् आगत्य अफगानिस्तान-योद्धान् सोवियत-सङ्घस्य विरुद्धं युद्धं कर्तुं सशस्त्रं कर्तुं अमेरिका-देशस्य "महान-रणनीतिः" आसीत् । अफगानिस्तानदेशात् सोवियत-सैनिकानाम् अवक्षेपणानन्तरं एते प्रशिक्षिताः सशस्त्राः च योद्धा: अफगानिस्तान-देशे अप्रयोजनं विना एव अवशिष्टाः आसन् । अयं योद्धानां समूहः पश्चात् तालिबान् इति नाम्ना प्रसिद्धः अभवत् । प्रशिक्षणस्य किञ्चित्पर्यन्तं पाकिस्तानेन साहाय्यं कृतम्; अतः अद्यत्वे अस्मिन् क्षेत्रे यत् राक्षसीं पश्यामः तत् पाकिस्तानस्य योगदानम् इति वक्तुं शक्नुमः।


अद्यत्वे स एव तालिबान् पाकिस्तानसेनायाः उपरि नित्यं आक्रमणं कुर्वन् अस्ति । तालिबान्-तत्त्वस्य निर्माणात् आरभ्य कदापि एकस्मिन् स्थाने समाहितः न आसीत् । २० वर्षाणां युद्धस्य, १ खरब डॉलरस्य ऋणस्य च अनन्तरं अफगानिस्तानदेशे अमेरिकीसेना असफलतां प्राप्तवती । अमेरिकीसेनायाः असफलतायाः तुलनां कृत्वा पाकिस्तानसेना तालिबान् विरुद्धं दिवसान् न जीविष्यति। धनवैषम्येन भ्रष्टाचारेण च उत्पद्यमानाः आन्तरिकविकाराः पाकिस्तानविरुद्धे तालिबान्-सङ्घस्य प्रयत्नेषु साहाय्यं कर्तुं शक्नुवन्ति; योद्धान् नियुक्त्य ।

 

Advertisement

 

अन्ये राक्षसाः आसपासे सन्ति

इराक्-देशे ISIS-सङ्घटनं नूतनं खतरा नास्ति । अस्य अस्तित्वमेव पूर्वं इराक्, सीरिया, मध्यपूर्वदेशेषु यत् आतङ्कं घटितं तस्य आधारः अस्ति । अद्यत्वे आन्तरिकविषयाणां जनदरिद्र्यस्य च कारणात् पाकिस्तानदेशः नूतननियुक्तीनां कृते सम्यक् शिबिरम् अस्ति; निराशाः जनाः निराशाः कार्याणि करिष्यन्ति यत् तेषां वर्तमानस्थितौ तेषां साहाय्यं कर्तुं शक्नोति। यदा दरिद्राणां धनं भोजनं च अर्पितं भवति तदा ते अप्रश्नान् प्रदातृभ्यः शस्त्राणि गृह्णन्ति ।


अफगानिस्तानदेशात् अमेरिकनसैनिकानाम् आकस्मिकं अप्रत्याशितनिवृत्त्या क्षेत्रेषु शक्तिशून्यता उत्पन्ना अस्ति तथा च प्रत्येकं आतङ्कवादीसङ्गठनं अवसरं ग्रहीतुं यथाशक्ति प्रयतते। सोवियतसङ्घस्य पतनस्य, तस्य सैनिकानाम् निवृत्तेः च अनन्तरं एतत् एव अभवत् । यथा मृततिमिङ्गलस्य शवस्य मकराः भोजयन्ति।

अमेरिकनसैनिकानाम् निवृत्तेः अनन्तरं पाकिस्तानस्य तालिबान्-देशस्य च अन्तः ISIS इत्यनेन अद्यतनकाले आक्रमणानि कृताः । पाकिस्तानीनां मनोबलं शनैः शनैः दुर्बलं कर्तुं पाकिस्तानसर्वकारे ISIS, पाकिस्तानी तालिबान् च आक्रमणं कुर्वन्ति। अफगानिस्तानदेशे तालिबान्-सङ्घस्य सफलतायाः रहस्यं आसीत् यत् ते जनानां मनः नियन्त्रयितुं आतङ्कस्य उपयोगं कुर्वन्ति । यत्किमपि युद्धं अर्धं विजयते यदा शत्रुः मनसि तर्जनं अनुभवति। आतङ्कप्रहाराः बृहत्नगरेषु भवन्ति न तु कस्मिन् अपि लघुग्रामेषु। इदं सर्वं सन्देशप्रेषणस्य विषयः अस्ति। अत एव वयं पाकिस्तानसेनायाः सीमाप्रदेशान् परित्यज्य तालिबान्-सङ्घस्य पलायनं पश्यामः |


पाकिस्तानं नियन्त्रयति या वास्तविकशक्तिः कुत्र अस्ति ?

अस्य प्रश्नस्य अवगमनाय अस्माभिः इतिहासस्य किञ्चित् अवलोकनं करणीयम् । भारतस्य पाकिस्तानस्य च परमाणुदौडः इतिहासस्य पुस्तकेषु सुप्रसिद्धा, दस्तावेजिता च आसीत् । भारतीयपरमाणुकार्यक्रमः अन्ते सफलः अभवत् । परन्तु पाकिस्तानीकार्यक्रमः दूरं न पृष्ठतः आसीत् । जनाः मन्यन्ते यत् पाकिस्तानस्य परमाणुशस्त्रस्य एकमात्रं उद्देश्यं क्षेत्रे भारतीयैः सह शक्तिसन्तुलनं भवतु इति। तदनन्तरं भारत-पाकिस्तानयोः मध्ये युद्धं न जातम् इति कारणम् एव केचन जनाः मन्यन्ते । किञ्चित्पर्यन्तं तत् सत्यम् । परन्तु तदेव न केवलं कारणं यत् पाकिस्तानस्य परमाणुशस्त्राणि सन्ति अस्तित्वम्।


इस्लामिकजगति पाकिस्तानीसेना सर्वोत्तमा सेना अस्ति । तत्र न संशयः । केवलं "इस्लामिक" देशः यः तत् आव्हानं कर्तुं शक्नोति सः तुर्की; परन्तु संवैधानिकदृष्ट्या तुर्कीदेशः धर्मनिरपेक्षः देशः अस्ति, तथा च सः नाटो-सङ्घस्य भागः अस्ति, अतः पाकिस्तानीजनानाम् इव स्वतन्त्रतया शतप्रतिशतम् स्वतन्त्रसैन्यनिर्णयान् ग्रहीतुं न शक्नोति। तथा च अन्येषु देशेषु परमाणुशस्त्राणि सन्ति इति विषये अमेरिकादेशस्य दृष्टिकोणं विचार्य इस्लामिकजगत् जनानां कृते स्वस्य कृते परमाणुशस्त्रस्य आवश्यकता आसीत् । वयं किञ्चित्पर्यन्तं वक्तुं शक्नुमः यत् तस्य विकासाय प्रयुक्तानि शस्त्राणि, प्रौद्योगिकी च अरब-जगत् सह सम्बद्धानि सन्ति । एतदपि कारणं यत् अरब-जनाः पाकिस्तानाय ऋणरूपेण, साहाय्यरूपेण च असीमितं धनं प्रयच्छन्ति, प्रतिफलरूपेण किमपि न अपेक्षन्ते । परियोजनायाः वित्तपोषणं तेषां सह अपि सम्बद्धं कर्तुं शक्यते। अरब-देशस्य शस्त्राणि निर्वाहयितुम् पाकिस्तानीजनाः "नियोजिताः" सन्ति । एतदपि कारणं यत् अरब-जनाः स्वस्य परमाणुकार्यक्रमं भवितुं अपि रुचिं न लभन्ते । (ईरानीजनाः स्वयमेव फारसी इति मन्यन्ते न तु अरबाः।) अतः वयं वक्तुं शक्नुमः यत् पाकिस्तानस्य वास्तविकनिर्णयस्य निरपेक्षशक्तिः पाकिस्ताने न अपितु अरबजगति अस्ति।

 

Advertisement

 

चीनविरोधी भावना

पूर्वं उपनिवेशवादः क्रूरः, घातकः, महत् च भवितुम् अर्हति स्म । उपनिवेशकानां जनानां वधः, दासत्वं च कर्तव्यम् आसीत् । उपनिवेशकानां प्रतिष्ठाक्षतिः अपि अस्य आसीत् । अद्यत्वे अपि यूरोपदेशः पूर्वजन्मभिः पूर्वं कृतानां औपनिवेशिकअपराधानां आरोपं प्राप्नोति । तेषां सर्वा सफलता, धनं च तेषां पूर्व औपनिवेशिक-इतिहासेन सह प्रत्यक्षतया सम्बद्धम् अस्ति । यत् बहुधा सत्यम् अस्ति। आगामिनां पीढीनां कृते च यदि तेषां कस्मिन् अपि क्षेत्रे यथार्थतया सफलता भवति चेदपि तत् औपनिवेशिक-अपराधैः, लुण्ठनैः च सह सम्बद्धं स्यात् |. ते सम्पूर्णं जगत् लुण्ठ्य अग्रे गतवन्तः, अन्ये तु अन्धकारे, दुःखे च निमग्नाः आसन् ।

अद्य भिन्नम् अस्ति। देशे भ्रष्टाचारः अन्यैः देशैः स्वहिताय सहजतया शोषणं कर्तुं शक्यते । भ्रष्टदेशेषु राजनेतारः धनस्य प्रभावस्य च उपयोगेन क्रेतुं, मौनं कर्तुं, दासत्वं च कर्तुं शक्यन्ते । विदेशहितानुगुणं विधिः कानूनप्रवर्तनं च कर्तुं शक्यते। शस्त्रयुक्तं वित्तं देशं सदा ऋणी कर्तुं शक्नोति। वित्तस्य उपयोगेन जनान् दासत्वं न ज्ञात्वा दासत्वं कर्तुं शक्यते । ये नियमाः स्थापिताः ते राष्ट्रस्य तस्य जनानां च रक्षणं कुर्वन्ति तेषां उपनिवेशं कर्तुं उपयोक्तुं शक्यते। न कस्यापि हिंसायाः, न नरसंहारस्य, न च नरसंहारस्य आवश्यकता अस्ति । अतः न्यूनतमं उत्तरदायित्वं भविष्यति। द्वेषः स्वजनानाम् (निर्वाचितराजनेतानां) उपरि भविष्यति। सर्वेभ्यः श्रेष्ठं च, उपनिवेशकस्य प्राणहानिः नास्ति। एतत् आधुनिककालस्य उपनिवेशवादः इति प्रसिद्धम् अस्ति ।

पाकिस्तानदेशः भ्रष्टराजनेतानां कारणेन आधुनिककालस्य उपनिवेशवादस्य शिकारः अस्ति । चीन-पाकिस्तान-आर्थिक-गलियारा तस्य उदाहरणम् अस्ति । सेनायाः अधिकारी राजनेता च मिथ्याप्रतिज्ञाभिः, सार्वजनिकसम्पत्त्याः विक्रयेण च अपारं धनं प्राप्तवन्तः । ग्वाडार्-नगरे जनाः चीन-कब्जायाः विरुद्धाः सन्ति यतः एतेन तेषां आजीविकायाः प्रभावः भवति । पूर्वं मत्स्यजीविभिः उल्लेखः कृतः यत् चीनदेशीयाः स्थानीयमत्स्यपालनसमुदायस्य आजीविकायाः स्रोतः अभवन् मत्स्यसंसाधनानाम् शोषणार्थं भारीनां उन्नतानां च मत्स्यपालनसाधनानाम् उपयोगं कुर्वन्ति एतत् तादृशम् एकं उदाहरणम् अस्ति ।

 

Advertisement

 

महान् जागरणम्

कूपे मण्डूकः कूपं स्वलोकं मन्यते, तस्मात् बृहत्तरं किमपि नास्ति । यदा मण्डूकः कूपात् बहिः आगच्छति तदा एव सः भिन्नं जगत् द्रक्ष्यति। न कश्चित् सदा मूर्खः भवितुम् अर्हति। एकस्मिन् दिने तेषां आत्मसाक्षात्कारः भविष्यति, अतीतानां पुनर्मूल्यांकनं च भविष्यति। पाकिस्तानीजनानाम् कृते महत् जागरणं भवति।


अन्तर्जालस्य आगमनेन वैश्वीकरणेन च नूतनाः प्रौद्योगिकीः उद्भूताः, यत् कदाचित् जादू इति चिन्तितम् आसीत् तत् अधुना अस्मिन् ग्रहे प्रत्येकं नागरिकेन कर्तुं शक्यते। विश्वस्य एकस्मात् भागात् अन्यस्मिन् भागे सूचनानां प्रसारः सुकरः भवति । तया सह च जीवनस्य भिन्नः दृष्टिकोणः आगच्छति; अधिकं विशिष्टं भवितुं, सर्वकारस्य धार्मिकनेतृणां च दृष्टिकोणात् भिन्नः दृष्टिकोणः । अद्यत्वे आधुनिकपाकिस्तानिनः जनसञ्चारमाध्यमानां, धर्मस्य, प्रचारस्य च उपयोगेन शासकवर्गेण पीढयः यावत् तेभ्यः यत् असत्यं पोषितं तत् आविष्करोति। भ्रष्टाचारः, व्यर्थयुद्धानि, नियमस्य दुरुपयोगः च अधुना विश्वस्य द्रष्टुं मुक्ताः सन्ति।

परन्तु, पाकिस्तानस्य राष्ट्रत्वेन स्थिरतायै एतत् महत् जागरणं दुष्टं वस्तु अस्ति। व्याख्यास्यामि। यदि वयं पाकिस्तानसर्वकारस्य व्ययम् पश्यामः तर्हि वयं पश्यामः यत् अधिकांशं धनं सैन्यं कानूनप्रवर्तनं च गच्छति। शासकवर्गस्य विरुद्धं युवानां विद्रोहः सर्वकारेण महतीं प्रतिरोधं प्राप्स्यति, येन अधिकं क्रोधः उत्पद्येत; यत् पुनः अधिकं विद्रोहं विद्रोहं च सृजति। यदि भवतः किमपि संशयः अस्ति तर्हि अहं सुझावमिदं ददामि यत् भवन्तः ईरानी-हिजाब-विरोधी-दङ्गानां निकटतया अध्ययनं कुर्वन्तु | चक्रीयजालस्य परिणामः न केवलं जीवनस्य हानिः भविष्यति अपितु जनानां पीढी, नाजुक आधारभूतसंरचना अपि च भंगुर अर्थव्यवस्थायाः हानिः भविष्यति। जनाः कस्यापि परिधानसङ्गठनस्य समीपं गमिष्यन्ति यत् तेषां कार्ये साहाय्यं कर्तुं शक्नोति। पूर्वमेव पाकिस्तानदेशे विश्वे विनाशं कुर्वन्तः बहवः कुख्याताः संस्थाः सन्ति । अतः मिथ्याप्रतिज्ञाभिः सामूहिकनियुक्त्या एतानि संस्थानि सुदृढाः भवन्ति इति वयं अपेक्षां कर्तुं शक्नुमः। वस्तुतः सुरक्षितमूर्खसमूहस्य स्थाने अवार्तालापयोग्यानां युद्धनायकानां समूहेन स्थापनम् ।

 

Advertisement

 

पाकिस्तानस्य समाप्तेः प्रभावः इस्लामिकदेशेषु कथं भविष्यति ? तथा च पाकिस्तानस्य राष्ट्रत्वेन पतनस्य प्रभावः इस्लामधर्मस्य एव कथं भवति ?

पाकिस्तानी इति विचार्य सैन्यस्य, जनसंख्यायाः, स्थानस्य च कारणेन ग्रहस्य महत्त्वपूर्णेषु इस्लामिकराष्ट्रेषु अन्यतमम् अस्ति; पाकिस्ताने अस्तित्वसंकटस्य गम्भीराः परिणामाः क्षेत्रे भवितुम् अर्हन्ति । पाकिस्तानस्य शरणार्थीसंकटः सीरिया-इराक-शरणार्थी-संकटात् बहु दुष्टः भविष्यति । तथा च पाकिस्तानसेना इस्लामिकजगति सर्वोत्तमा इति मन्यते तदपि कारणं यत् अनेकेषां पाकिस्तानीसेनापतयः महत् समर्थनं प्राप्तवन्तः। अधुना एव पाकिस्तानसेनायाः कृते कतार-अधिकारिभिः फीफा-२०२२-क्रीडायाः सुरक्षायाः कार्यं दत्तम् ।


अधिकांशः मुस्लिमदेशः अद्यापि निरङ्कुशः इति विचार्य ते सर्वदा एकं भाडेकबलं इच्छन्ति यत् संकटकाले किमर्थं आह्वानं कर्तुं शक्नोति। सद्दाम हुसैनस्य उदयानन्तरं अरबराज्याः स्वसैन्यस्य आकारं न्यूनीकृत्य तस्य शक्तिं न्यूनीकृतवन्तः (केचन तर्कयन्ति यत् एतदपि कारणं यत् अमेरिकीशस्त्रैः सह सऊदीसेना यमनविद्रोहैः सह कठिनपरिस्थितेः सामनां करोति।) अरबदेशाः भयभीताः सन्ति यत् ते शक्नुवन्ति सत्तातः पतिताः भवेयुः यदि तेषां सैन्यं अतिशक्तिशाली, कार्यकुशलं च भवति। तदनन्तरं ते पाकिस्तानीसेनायाः सेनाबलस्य, परमाणुशस्त्रस्य, अरब-देशस्य कृते युद्धस्य इच्छायाः (धार्मिककर्तव्यत्वेन) च सदैव वित्तपोषणं समर्थनं च कृतवन्तः अतः एकीकृतपाकिस्तानसेनायाः अभावे अधिकांशः अरबराज्यः स्वसैन्यस्य उपरि शतप्रतिशतम् अवलम्बितुं बाध्यः भविष्यति; तेन तख्तापलटस्य जोखिमः भवति ।

 

Advertisement

 

पाकिस्तानदेशात् बहिः आगच्छन्त्याः अत्यन्तं खतरनाकः आपदा

पाकिस्तानस्य आसन्नपतनेन अस्मिन् ग्रहे प्रत्येकं व्यक्तिं प्रभावितं कर्तुं क्षमता वर्तते। अन्येषु शब्देषु, खाड़ीयुद्धे ( यत् तैलमूल्यवृद्ध्या सम्पूर्णे विश्वे खाद्यस्य मूल्यं प्रभावितं कृतवान् ), सीरिया/ इराक/ISIS युद्धे ( वैश्विक आतङ्कवादः शरणार्थीसंकटः च यत् अद्यापि तस्य सुरक्षां प्रभावितं कुर्वन् अस्ति, तत् दृष्टवन्तः nations ), Ukraine-Russia ( Global Energy price increase ) तथा चीन-अमेरिका-व्यापारयुद्धम् ( Global shortages of commodities ) सर्वाणि पाकिस्तानस्य हिंसकक्षयः भवति चेत् किं भवितुम् अर्हति इति पूर्वाभ्यासः इव दृश्यन्ते पाकिस्तानस्य इतिहासं विचार्य यत्र कदापि कोऽपि प्रधानमन्त्री पूर्णकार्यकालं न सम्पन्नवान्, पाकिस्तानस्य क्षयः, बहुप्रदेशेषु विघटनं च शान्तिपूर्णं न भविष्यति।

अपि च, पाकिस्ताने संगृहीताः परमाणुशस्त्राणि पाकिस्ताने परितः च कार्यं कुर्वतां आतङ्कवादीनां हस्ते पतितुं शक्नुवन्ति यदा पाकिस्तानसर्वकारः तख्तापलटस्य अथवा जनसङ्ख्यायुक्तस्य विद्रोहस्य सम्मुखीभवति। आतङ्कवादिनः सामूहिकविनाशकारीणां, अराजकतायाः च शस्त्राणां भण्डारस्य सम्भावना एव अन्येषां राष्ट्रानां क्षयात् पाकिस्तानस्य क्षयः अधिकं भयङ्करः इति कारणम् अस्ति ते स्वस्य विद्यमानजनजालस्य उपयोगेन कस्मिन् अपि देशे कस्यापि नगरस्य लक्ष्यं कर्तुं शक्नुवन्ति । व्यापारिकजहाजात् निम्नपरिधिं परमाणुप्रक्षेपणं सम्भावना अस्ति यदि लक्ष्यं दूरं भवति । किमपि भवतु, प्रत्येकं देशः तेषां रडारस्य अधः भवितुम् अर्हति तथा च यदि ते सफलाः भवन्ति तर्हि तेषां कृते यः मृत्युः विनाशः च भवति सः इतिहासे कस्यापि आतङ्कवादी आक्रमणस्य अप्रतिमः भविष्यति।

 

Advertisement

 

वित्तीयदृष्ट्या भवतः कृते एतस्य किं अर्थः ?

वित्तीयदृष्ट्या पाकिस्तानस्य विघटनेन प्रवासीनां प्रवाहस्य कारणेन समीपस्थेषु देशेषु नकारात्मकः प्रभावः भविष्यति । पाकिस्तानसीमायां स्थितेषु देशेषु अन्तर्राष्ट्रीयकानूनस्य कारणेन शरणार्थीनां स्वीकारः करणीयः भविष्यति। पाकिस्तानेन सह व्यापारं कुर्वन्तः देशाः अपि प्रभाविताः भविष्यन्ति। प्रभावस्य प्रभावः पाकिस्तानेन सह भवतः देशस्य व्यापारस्य प्रतिशतस्य आनुपातिकः भविष्यति।

आतङ्कवादीनां समूहानां सम्पूर्णतया नूतनः कार्याधारः भवितुम् अर्हति यत्र ते अन्येषु देशेषु आक्रमणं कर्तुं शक्नुवन्ति; तेन तेषां अर्थव्यवस्थाः प्रभाविताः भवन्ति । युद्धप्रसङ्गे विमानयानयानं निरुद्धं भवितुम् अर्हति, तस्मात् तस्मात् क्षेत्रेण गच्छन्त्याः विमानयात्रायाः, मालवाहनस्य च मूल्यवृद्धिः भवितुम् अर्हति । युक्रेनदेशे अपि एतादृशी स्थितिः वयं द्रष्टुं शक्नुमः यत्र विमानैः यात्रायै युक्रेन-वायुक्षेत्रं परिहरितव्यम् । एषा घटना वैश्विकभोजनमूल्यानि सामान्यमहङ्गानि च वर्धयितुं शक्नोति ।


यदि पाकिस्तानदेशः भिन्नप्रान्तेषु विभज्यते तर्हि अर्थव्यवस्थायां यथोचितवृद्धिं द्रष्टुं शक्नुमः ततः पूर्वं कतिपयवर्षेभ्यः अन्तरं भविष्यति। यदि पाकिस्तानदेशः आतङ्कवादीनां समूहैः आक्रान्तः अस्ति तर्हि न्यूनातिन्यूनं आगामिषु २ दशकेषु किमपि सकारात्मकं अपेक्षितुं न शक्नुमः। तस्मिन् सति अफगानिस्तान-सदृशी स्थितिः वयं द्रष्टुं शक्नुमः । यदि पाकिस्तान भारतेन लीनः भवति तर्हि भारतस्य आगामि ५ वर्षाणि यावत् जनान् स्वसमाजेषु पुनः समावेशयितुं कठिनः समयः भविष्यति।


 

द्वेषः द्वेषं जनयति। द्वेषः जनसङ्ख्यानियन्त्रणस्य साधनं न भवेत्; एकस्मिन् दिने जनाः प्रश्नं कर्तुं आरभन्ते, तेभ्यः यत् असत्यं पोषितम् आसीत् तत् च। पाकिस्तानदेशः आत्मसाक्षात्कारस्य विश्लेषणस्य च चरणं गच्छति, जनाः च तेषां कृते किमपि उत्तमं इच्छन्ति। पाकिस्तानदेशः स्वस्य बकायाः ऋणानां दायित्वस्य च कारणेन अधिकं अशान्तिं द्रक्ष्यति। यदा अधिकांशः उपनिवेशाः स्वातन्त्र्यानन्तरं अग्रे गच्छन्ति तदा पाकिस्तानदेशः नूतनान् उपनिवेशान् अन्विष्य पश्चात् गच्छति । अधुना तेषां चीनदेशात् स्वातन्त्र्यं (Chinese debt) प्राप्तव्यं भवति। तथा च तेषां अन्यैः आतङ्कवादीनां समूहैः उपनिवेशः न भवति इति सुनिश्चितं कर्तव्यम्। एकः भारतीयः करदाता इति नाम्ना अहम् अस्मिन् क्षणे (तस्य प्रचण्डऋणस्य, आतङ्कस्य, संकटस्य च कारणात्; भविष्ये भवतु) भारतेन सह पाकिस्तानस्य पुनः एकीकरणं द्रष्टुम् न इच्छामि। भारतस्य वृद्धियुगं वर्तते यत् न बाधितव्यम्। अपि च, अहं पाकिस्तानं आतङ्कवादिभिः बहुविध-आतङ्कवादी-सङ्गठनेन च आक्रान्तं द्रष्टुम् न इच्छामि; यतः बन्दुकैः विदूषकसमूहस्य प्रबन्धनात् एकस्य मूर्खस्य संचालनं सुकरम् अस्ति।

 
 

Advertisement

 

Komentáře


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page