top of page

डिजिटल गोल्ड सुरक्षितनिवेशः न भवेत्



नोटः- अयं लेखः कस्यचित् व्यक्तिस्य लिंगस्य, अभिविन्यासस्य, वर्णस्य, व्यवसायस्य, राष्ट्रियतायाः वा विषये दुर्भावना वा अनादरं वा कर्तुं न इच्छति। अयं लेखः पाठकानां कृते भयं चिन्ता वा न जनयितुं अभिप्रेतः । यत्किमपि व्यक्तिगतसादृश्यं केवलं संयोगात्मकं भवति । प्रस्तुताः सर्वाः सूचनाः स्रोतैः समर्थिताः सन्ति येषां अन्वेषणं भवन्तः च कर्तुं शक्नुवन्ति । दर्शितानि सर्वाणि चित्राणि GIF च केवलं दृष्टान्तार्थं सन्ति । अयं लेखः कस्यापि निवेशकस्य निरुत्साहं वा सल्लाहं वा दातुं न इच्छति।

मानव-इतिहासस्य कस्मिन् अपि भागे घोटालाः, धोखाधड़ी च असामान्यं न भवति । यथा यथा मनुष्याणां विकासः अभवत् तथा तथा चोरीयाः युक्तयः अपि विकसिताः । पुरातनकाले चोराः कृष्णवेषं, कृष्णमास्कं, कृष्णपुटं च धारयन्ति स्म; वर्णा इव । ते रात्रौ एव स्वस्य लुण्ठनं कुर्वन्ति स्म। केषुचित् चौरेषु सर्वं न हरन्ति इति नीतिः अपि आसीत् । केवलं तेषां आवश्यकतापूरणार्थं यत् आवश्यकं तत् एव अपहृतवन्तः न तु लोभस्य कृते। अधुना तेषां चित्राणि केवलं प्रतिनिधित्वार्थं कार्टुन्-हास्यकथासु उपयुज्यन्ते । अद्यतनचोराः विकसिताः भूत्वा जनसमूहे सम्मिलिताः भूत्वा अधुना वयं यस्मिन् समाजे जीवामः तस्य नियन्त्रणं कर्तुं आरब्धाः।ते लसत्जूताभिः, गलेबन्धेन च सुनिर्मितसूटेन दृश्यन्ते स्यात्। तेषु अधिकांशः बङ्केषु नियोजितः अस्ति, अन्ये तु बहुराष्ट्रीयनिगमेषु नियोजिताः सन्ति । ते च सर्वं इच्छन्ति। न, न तु नियमितकर्मचारिणः ये भवन्तः अहं च पश्यामः, अपितु स्वस्य निजविलासु नौकासु च शीर्षस्तरीयाः कार्यकारीणः; यत्र ते स्वस्य अग्रिम-चोरी-योजनां कुर्वन्ति। केवलं अप्रत्यक्षः अन्तरः अस्ति यत् एताः चोरीः सर्वकारस्य/सरकारी-अधिकारिणां वा बैंककानां वा साहाय्येन दिवा प्रकाशे च कार्यं कुर्वन्ति। यथासर्वदा ते दुर्बलचित्तानाम् अशिक्षितानां च शिकारं कुर्वन्ति।


विपण्येषु नूतनं क्रिप्टो-उन्मादं कृत्वा जनाः शीघ्रं लाभं प्राप्तुं निवेशस्य अवसरान् अन्विषन्ति, यत्र कोऽपि प्रयासः नास्ति तथा च न्यूनसमये; विशेषतः नवीनपीढी। जनाः शीघ्रं निवृत्त्यर्थं स्वस्य उत्तमवर्षेषु यथासम्भवं धनं प्राप्तुं अवसरान् अन्वेष्टुं आरभन्ते; अन्ये तु स्वस्य अशमलोभस्य तृप्त्यर्थं कुर्वन्ति। अवसरं दृष्ट्वा पूर्वोक्ताः चोराः, धोखाधड़ीः च एतादृशानां प्रवृत्तीनां संज्ञानं गृहीत्वा "समाधानं" कृतवन्तः । अस्मिन् लेखे वयं डिजिटलसुवर्णस्य सम्पत्तिरूपेण व्यवहार्यतां अन्वेषयामः।



किमर्थं जनाः सुवर्णं आवश्यकं मन्यन्ते ?


प्राचीनकालात् एशियादेशेषु पश्चात् उपयोगाय परिवारस्य धनं सुवर्णे सञ्चयितुं सामान्या प्रथा अस्ति; मुख्यतया विवाहकार्यार्थं आपत्कालीननिधिभ्यः वा। अनेकेषु दक्षिणभारतीयहिन्दुमन्दिरेषु राष्ट्रस्य आपत्कालीनप्रयोगाय उद्दिष्टानां सुवर्णनिक्षेपाणां विशालः भण्डारः अस्ति; प्राचीनकाले संगृहीताः । अपि च, भारतीयगृहेषु (भारतीयमहिलाः) विश्वस्य ११% सुवर्णं प्राप्नुवन्ति; ये केषाञ्चन अनुमानानाम् अनुसारं २५,००० टन (प्रायः आभूषणेषु) भवन्ति । अतः वयं वक्तुं शक्नुमः यत् सुवर्णं केषुचित् क्षेत्रेषु केषाञ्चन परम्पराणां भागः अस्ति, अन्येषु क्षेत्रेषु पश्चात् उपयोगाय मूल्यस्य भण्डारः इति गण्यते ।


बिटकॉइन-सहितं ब्लॉकचेन्-क्रान्तेः अनन्तरं जनाः केवलं शीघ्रं लाभं प्राप्तुं डिजिटल-सम्पत्त्याः वृद्धिं पश्यन्ति न तु तस्य उपयोगितायाः दृष्ट्या; अधुना यावत् । अधुना जनाः बिटकॉइन इत्यादिभिः ऑनलाइन-सम्पत्तिभिः सह भुगतानस्य प्रयोगं कुर्वन्ति । उपयोगस्य वृद्धेः अपेक्षां कुर्वन्तः जनाः सम्पत्तिचयनं वर्धयितुं अन्यभौतिकसम्पत्त्याः डिजिटलरूपेण (यथा सुवर्णं, जलं, चित्राणि इत्यादीनि) परिणतुं पश्यन्ति तथा च तस्य निर्मातृणां कृते अधिकव्यापारावकाशानां कृते निवेशकान् आकर्षयितुं पश्यन्ति। एनएफटी, डिजिटल गोल्ड, डिजिटल रियल-एस्टेट्, डिजिटल मुद्रा इत्यादीनि सर्वाणि अस्य भागाः सन्ति ।



वास्तविक सुवर्ण

अस्मिन् चार्टे सुवर्णस्य निष्कर्षणं उत्पादनं च दर्शितम् अस्ति ।

सुवर्णस्य स्वकीयं आन्तरिकं मूल्यं भवति, औद्योगिकप्रयोजनमपि अस्ति इति विचार्य अद्यत्वे सुवर्णस्य मूल्यं पूर्वं यत् आसीत् तस्मात् बहु अधिकम् अस्ति यथा यथा अङ्कीकरणस्य कारणेन सङ्गणकानां माङ्गल्यं वर्धते तथा तथा एतेषां सङ्गणकानां प्रोसेसरेषु सुवर्णस्य अत्यावश्यकम् अस्ति ।

औद्योगिकं आभूषणं च प्रयोजनं विहाय राष्ट्राणि अग्रे अनिश्चितवित्तीयकालस्य रक्षणरूपेण सुवर्णं क्रीणन्ति; मुख्यतया युद्धस्य, परिवर्तनशीलस्य विश्वव्यवस्थायाः च कारणात् । यद्यपि अनभिप्रेतं तथापि एतत् पीतधातुस्य कृत्रिमं & अस्थायिमागधां सृजति। रात्रौ पतङ्गाः प्रकाशे कथं आकृष्टाः भवन्ति, तथैव सुवर्णस्य एषा आग्रहः अनुमानकान् आकर्षयति; यथा ते प्रकाराः निवेशकाः येषां मया पूर्वभागे उक्ताः।


स्वर्णस्य उच्चमागधा + युवा, धनी, लापरवाहः, भोलाजनाः = एकस्य धोखेबाजस्य कृते सम्यक् उपचारः।



डिजिटल गोल्ड इति किम् ?


डिजिटल-सुवर्णः एकः नूतनः प्रकारः डिजिटल-सम्पत्त्याः अस्ति यः ब्लॉकचेन्-आधारितः अस्ति यः अभावं, मूल्यं, सुलभं व्यवहारं, भण्डारणस्य सुगमतां च प्रतिज्ञायते । ते बिटकॉइनस्य समानसिद्धान्तानां उपयोगेन खनिताः भवन्ति अथवा अङ्कीयसम्पत्तयः सन्ति येषु सुरक्षितस्थाने संगृहीतस्य भौतिकसुवर्णस्य १:१ अनुपातः भवति ।


एतादृशस्य सम्पत्तिस्य उपयोगे मुख्यः अभिप्रायः सर्वकाराधारितस्य फिएट्-मौद्रिकव्यवस्थायाः प्रतिकारः भवति । वर्तमान मौद्रिकव्यवस्था नित्यं किमपि प्रतिबन्धं विना विस्तारं कुर्वती अस्ति, विद्यमानधनस्य अवमूल्यनं च करोति; अतिमुद्रणेन ऋणेन च। अस्य केषाञ्चन उपयोक्तृणां मते बिटकॉइनस्य विकल्परूपेण कार्यं करिष्यति इति अपेक्षा आसीत् ।


मूर्खस्य सुवर्णं भयङ्करं भवति तथा च कथं भवतः बचतस्य नाशं करिष्यति

"यत् स्फुरति तत् सर्वं न सुवर्णम्"- एतत् पुरातनं, जीर्णं सुभाषितम् अस्ति। इदं पुरातनं यतोहि अद्यत्वे सुवर्णलेपितानां "सुवर्ण"-शलाकानां उपयोगेन घोटालं कर्तुं कस्यचित् रुचिः नास्ति । पुरातनं तन्त्रम् आसीत्, मृतं च अस्ति । अधुना सर्वोत्तमः चोरीः कानूनीरूपरेखायाः अन्तः कर्तुं शक्यमाणानां उत्तमप्रतिज्ञानां आधारेण भवति ।


अधुना डिसेम्बर्-मासस्य ६ दिनाङ्कपर्यन्तं डिजिटल-सुवर्णस्य अनियमित-प्रकृतेः कारणेन खतरनाका अवधारणा अस्ति । सम्प्रति अधिकांशेषु देशेषु एतादृशस्य सम्पत्तिस्य दुरुपयोगस्य निरीक्षणं निवारणं च कर्तुं शक्नुवन्ति नियामकरूपरेखाः नास्ति । अतः न्यासः पूर्णतया अप्रकटितस्थाने सुवर्णस्य सुरक्षितभण्डारणस्य असत्यापितदावानां आधारेण भवति यत् तृतीयपक्षप्रमाणीकरणकम्पनीभिः प्रतिज्ञातं भवति यत् सर्वं केवलं कागदपत्रेण समर्थितं भवति, सर्वकारीयनिरीक्षणं च नास्ति।


एतेषां अङ्कीयवित्तीयसाधनानाम् उपयोगं कुर्वन् अस्माभिः सर्वैः कागदपत्रैः सह आगच्छन्ति नियमाः शर्ताः च पूर्णतया पठितव्याः । तथा च कागदपत्राणि उत्तमाः सन्ति चेदपि गुप्ताः लूपहोल्स् भविष्यन्ति ये निवेशकान् तस्मिन् फसयितुं शक्नुवन्ति। यथा, अङ्कीयसुवर्णस्य क्रयदरः विक्रयदरश्च सर्वदा समानः न भवति; अथवा, कश्चन व्यवहारः केवलं तदा एव भवितुम् अर्हति यदा उपयोक्तारौ एकमेव मञ्चं/अनुप्रयोगं उपयुञ्जते । अपि च, यथा उपरि उक्तं, यतः एतानि वित्तीययन्त्राणि अनियमितानि सन्ति- यदि एतानि अङ्कीयसुवर्णं प्रदाति कम्पनी दिवालिया भवति तर्हि ग्राहकानाम् निवेशः कम्पनीयाः सम्पत्तिः इति गण्यते न तु भवतः, अनेकेषु देशेषु। एषा स्थितिः "Bail-in" इति उच्यते ।



अपि च, अङ्कीयसुवर्णविपण्यस्य वास्तविकं मूल्यं वास्तविकसुवर्णस्य वास्तविकमूल्यात् अधिकं भवति इति असत्यापिताः प्रतिवेदनाः सन्ति । एतस्य कारणं क्रिप्टोग्राफिक-ब्लॉकचेन्-आधारितस्य प्रोग्रामेड्-डिजिटल-सुवर्णस्य उपयोगेन भवितुम् अर्हति यत् सुवर्णस्य अभावस्य अनुकरणं करोति, कृत्रिमरूपेण, प्रोग्रामिंग्-इत्यस्य उपयोगेन एतादृशानां सम्पत्तिषु तिजोरीयां वास्तविकसुवर्णस्य आवश्यकता नास्ति । एतादृशाः सम्पत्तिः प्रायः खोखला सम्पत्तिरूपेण वर्गीकृताः भवन्ति ।


अन्ये प्रकाराः डिजिटलसुवर्णाः सन्ति यथा सर्वकारेण निर्गतं सुवर्णबन्धनम् । एते प्रत्येकस्य देशस्य अर्थव्यवस्थायाः, सर्वकारस्य भुक्तिक्षमतायाः विषये जनानां विश्वासः च निर्भराः सन्ति । अस्मिन् लेखे अस्य वर्गस्य उल्लेखः न कृतः, यतः एतत् अन्तर्राष्ट्रीयजालस्थलम् अस्ति, न तु कस्मिंश्चित् राष्ट्रे एव सीमितम् ।


यथा लेखस्य आरम्भे उक्तं, एषः निवेशपरामर्शः नास्ति, न च निवेशकान् निवर्तयितुं अभिप्रायः अस्ति । अद्यत्वे यत् घटते तस्य च मानवस्य मौद्रिक-इतिहासस्य मध्ये यत् घटितं तस्य च मध्ये समानानि लयानि अन्वेष्टुं अस्य लेखस्य मुख्यं उद्देश्यम् अस्ति । इतिहासः पुनरावृत्तिः न भवेत्, परन्तु सः अवश्यमेव अनुप्रासः अस्ति। यतो हि वयं मानवाः इतिहासात् कदापि न शिक्षेम, अतः धनस्य इतिहासं अवलोकयितुं बुद्धिमान् । इतिहासस्य पृष्ठेषु दीर्घकालं यावत् स्थायित्वं बहुपीढीसम्पदं कथं निर्मातव्यं, तस्य अपव्ययः कथं करणीयः इति च सूचकाः निहिताः सन्ति ।


ट्यूलिप उन्माद


ट्यूलिप् उन्मादः इति पदं १७ शताब्द्यां यदा ट्युलिप्-मूल्यानि आकाशगतिम् अवाप्तवन्तः तस्य कालस्य वर्णनार्थं कल्पितम् ।

वृद्धिः समृद्धिः च डच्-स्वर्णयुगस्य लक्षणम् आसीत् । डच्-जनाः सम्पूर्णे यूरोप-एशिया-देशयोः सह व्यापारं कुर्वन्ति स्म, तेषां अर्थव्यवस्था च प्रफुल्लिता आसीत् । डच् ईस्ट् इण्डिया कम्पनी १६०२ तमे वर्षे स्थापिता, येन एशिया-देशेन सह व्यापारस्य वर्धने साहाय्यं कृतम् । अनेन देशे धनस्य प्रवाहः अभवत्, येन जनाः शीघ्रं धनं प्राप्तुं मार्गरूपेण ट्युलिप्-वृक्षेषु निवेशं कृतवन्तः ।


तुर्कीदेशात् १६०० तमे वर्षे वनस्पतिशास्त्रज्ञेन कैरोलस् क्लुसियस् इत्यनेन हॉलैण्ड्देशे ट्यूलिप्स्-वृक्षस्य प्रवेशः कृतः । ते लोकप्रियाः अभवन् यतः ते सुन्दराणि पुष्पाणि आसन् ये वर्षभरि अन्तः बहिः वा वर्धयितुं शक्यन्ते स्म, अन्येषां पुष्पाणां विपरीतम् ये कतिपयेषु ऋतुषु अल्पकालं यावत् एव पुष्पितवन्तः ट्युलिप्स् इत्येतत् एतावत् लोकप्रियं जातम् यत् शेयर् मार्केट् इत्यत्र मुद्रा इव व्यापारः भवति स्म, जनाः तस्य सौन्दर्यस्य दुर्लभतायाः वा न तु भविष्यस्य मूल्यस्य निवेशरूपेण क्रीणन्ति स्म एकस्यैव ट्युलिपपुष्पस्य कृते एस्टेट्-प्रासाद-विक्रयणस्य लेखा-सूचनाः आसन् ।



आधुनिकमौद्रिक-इतिहासस्य प्रथमः लेखा-जोखा-विपण्य-दुर्घटना एतत् आसीत् । अत्र सट्टाकाराः अधिकानि बोलीभिः सह अतिमूल्याङ्कितसम्पत्त्याः (नाशवन्तसम्पत्त्याः) बोलीं कुर्वन्ति स्म । एषा घटना "महान् मूर्खसिद्धान्तः" इति उच्यते स्म । सर्वेभ्यः विद्यमानमूर्खेभ्यः महत्तरः मूर्खः भवितुम् एकः जातिः आसीत् ।



अद्यतनं स्थितिं विचार्य युवानां पीढी (Millennial and Gen Z) इत्यस्याः प्रचण्डाः आर्थिकाः अवसराः ऑनलाइन सन्ति; किञ्चित् यत् अन्तर्जालस्य आरम्भात् कदापि न अभवत् । ज्ञानाभावेन, प्रमादस्वभावेन च एतेषां जनानां कृते एतादृशानां आर्थिकबुद्बुदानां शिकारत्वं सुलभम् अस्ति । तस्य बाह्यसौन्दर्यस्य, मिथ्याप्रतिज्ञायाः च आधारेण किमपि सर्वं च क्रयणं व्यक्तिगतवित्तस्य दृष्ट्या विनाशकारी भवितुम् अर्हति ।


विलासिनीवस्तूनाम् अन्येषां आडम्बरपूर्णानां सम्पत्तिनां क्रयणं कथं भवति इति सूचनाः सन्ति । तस्मिन् एव काले विद्यमानाः धनिनः परिवाराः अद्यापि विलासितानां वस्तूनाम् क्रयणे रूढिवादीः सन्ति । अद्यतनयुवापीढी यदा विलासिताकाराः आडम्बरपूर्णक्रीडासामग्रीः च क्रेतुं व्यस्ताः सन्ति, तदा स्थापिताः धनीपरिवाराः भौतिकसुवर्ण/रजत, परमाणुबङ्कर्, निवेशद्वारा वैकल्पिकराहत्यपत्रेषु अन्यसज्जतायां च निवेशं कुर्वन्ति आगामिषु कतिपयेषु वर्षेषु आगमिष्यमाणस्य मन्दतायाः/युद्धस्य सज्जतारूपेण।


 

अधिकांशस्य मनुष्याणां कृते पीढीगतधनं कर्तुं समयः तेषां जीवने एकवारमेव भवति । तस्य कालस्य, धनस्य च कथं उपयोगः भवति इति परिवारस्य भविष्यम् अवलम्बते । वन्यजीवानां अपेक्षया दिवा शिकारस्य मृगयायाः द्रुततरं परिष्कृतं च पद्धतिं कल्पयितुं मानवजातेः क्षमतां दृष्ट्वा अस्माकं कृते उत्तरं भवेत् यत् कुक्कुटाः किमर्थं क्रन्दनेन स्वदिनस्य आरम्भं कुर्वन्ति

 


Sources



Comments


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page