top of page

चीन-ताइवान-युद्धं भवन्तं कथं प्रभावितं कर्तुं शक्नोति



ताइवान-जलसन्धिस्य शान्तजलं एकं तूफानं सङ्गृह्णाति यत् सम्पूर्णे विश्वे अर्थव्यवस्थासु प्रहारं जनयति। यथा यथा चीनीययुद्धविमानानि युद्धपोतानि च ताइवानस्य लोकतान्त्रिकद्वीपं वर्धमानेन धमकीभिः परिभ्रमन्ति तथा आकस्मिकविद्युत्प्रहारस्य सम्भावना नित्यं अधिका दृश्यते। त्रुटिं न कुर्वन्तु - यदा ताइवानदेशः बीजिंग-नगरस्य क्रॉसहेयर्-मध्ये चतुर्भुजरूपेण उपविशति, तदा जलसन्धि-देशे एकः संघर्षः विश्वव्यापीरूपेण विनिर्माणकेन्द्राणि, वित्तीयकेन्द्राणि, निगमाः च स्वस्य विनाशकारीमार्गे अन्धविवेकेन व्याप्तं करिष्यति।


कोविड-१९ आपूर्तिशृङ्खलाविघ्नात् किमपि दुष्टतरं चिन्तयतु। मुक्तपतने उन्मत्तं शेयरबजारं पलायितमहङ्गानि सह मिलित्वा चिन्तयन्तु। वैश्विक अर्थव्यवस्थां स्वस्य मूलपर्यन्तं कम्पयति इति क्षेत्रीयअस्थिरतायाः विषये चिन्तयन्तु। यथार्थता एषा यत्- आधुनिकः वाणिज्यः कदापि न निद्राति, तथा च अस्माकं जटिलपरस्परसम्बद्धजीवनस्य प्रायः प्रत्येकस्मिन् पक्षे ताइवानदेशस्य अर्धचालकाः, इलेक्ट्रॉनिक्सः, प्लास्टिकं च बुनितवान् अस्ति।


अधुना कल्पयतु यत् तानि वाणिज्यिकलिङ्कानि रात्रौ एव विदारयितुं शक्नुवन्ति। गणनातः परं केवलं आर्थिकनरसंहारः एव स्यात्। यदा ताइवान-जलसन्धिस्य उपरि क्षेपणास्त्राः उड्डीयन्ते तदा वयं सर्वे अस्माकं जेब-पुस्तकेषु, सम्पूर्णेषु संघर्षशील-आपूर्ति-शृङ्खलासु च अपार-वित्तीय-वेदनाम् अनुभविष्यामः |. पृथिव्याः व्यस्ततमव्यापारधमनीषु एकस्मिन् युद्धस्य विनाशकारी प्रतिध्वनिः दयां न दर्शयिष्यति स्म । खरब-डॉलर-प्रश्नः भवति - सर्वेषां कृते समृद्धिं रक्षितुं कूटनीति-निवारण-योः भयंकर-शक्तयः कथं उपयोक्तुं शक्नुमः ?


ताइवान जलडमरूमध्यस्य पारं वर्धमानाः तनावाः



यथा ताइवानस्य स्थितिं प्रति अन्तिमेषु वर्षेषु तनावाः अत्यन्तं वर्धन्ते, मुख्यभूमिचीनः आक्रामकसैन्यधमकीः, आवश्यकतानुसारं स्वशासितद्वीपं बलात् पुनः ग्रहीतुं बमबम-वाक्पटुतां च प्रवर्धयति यद्यपि साक्षात् युद्धस्य सटीकसंभावना अनिश्चिताः एव सन्ति तथापि ताइवानदेशे चीनदेशस्य आक्रमणेन आगामिषु वर्षेषु सम्पूर्णवैश्विक-अर्थव्यवस्थां गभीरं अस्थिरं कर्तुं शक्यते ।


ताइवानदेशस्य इतिहासः जटिलः अस्ति । १९४९ तमे वर्षात् चीनदेशस्य गृहयुद्धे हारयित्वा ताइवानदेशः स्वस्य शासनं करोति । चीनदेशः ताइवानदेशं चीनदेशस्य अभिन्नभागः इति निरन्तरं मन्यते; तथा अन्ते मुख्यभूमिसहितं पुनः संयोजयितुं अडिगः अस्ति। अयं दीर्घकालीनः विवादः दशकेषु समये समये प्रज्वलितः अस्ति, यत्र मुक्तसङ्घर्षस्य जोखिमः सर्वदा प्रच्छन्नः अस्ति ।

 

Advertisement

 

अद्य चीनस्य हॉकी-राष्ट्रपतिः शी जिनपिङ्ग् ताइवान-देशस्य प्रति अधिकाधिकं कट्टर-दृष्टिकोणं गृह्णाति, यत् सः यत् दुष्टं विच्छिन्न-प्रान्तं पश्यति तस्य नियन्त्रणं प्रतिपादयितुं सैन्य-कार्याणि नकारयितुं नकारयति |. एतेषां जबरदस्ती-धमकीभिः क्षेत्रं धारायाम् अभवत्, अमेरिका-सदृशानां महाशक्तीनां आकर्षणस्य ज्वालायाः प्रज्वलनं च भवितुम् अर्हति जलसन्धिस्य उभयतः सैन्यवाक्पटुताः क्षीणाः भवन्ति इव शान्तिपूर्णसंकल्पस्य सम्भावनाः क्षीणाः भवन्ति ।


वैश्विक अर्धचालक आपूर्ति खतरे में



यदि युद्धं भवति तर्हि ताइवानदेशस्य अर्धचालक-उद्योगः प्रमुखः विषयः भविष्यति । ताइवानदेशे विश्वस्य ६०% तः अधिकाः अर्धचालकाः उत्पाद्यन्ते, ये महत्त्वपूर्णाः भागाः सन्ति येन इलेक्ट्रॉनिक्सः कार्यं करोति ।


चीनीयसैन्यकार्याणां, नाकाबन्दीनां, साइबर-आक्रमणानां वा परिणामेण ताइवान-देशस्य अर्धचालक-फाउण्ड्री-अथवा आपूर्तिकर्तासु यत्किमपि व्यवधानं भवति, तत् विद्यमानं चिप्-अभावं भृशं गभीरं करिष्यति एतेन क्रमेण स्मार्टफोन, कार, उपकरण, सङ्गणक, अन्येषां च असंख्य-प्रौद्योगिकी-निर्भर-उत्पादानाम् आपूर्ति-संकटः मूल्यवृद्धिः च बहुधा वर्धयितुं शक्यते, येषां उपरि उपभोक्तारः व्यवसायाः च प्रतिदिनं अवलम्बन्ते |. आधुनिक अर्थव्यवस्था केवलं ताइवानस्य अर्धचालकानाम् निरन्तरं प्रवाहं विना कार्यं कर्तुं न शक्नोति।

 

Advertisement

 

ताइवानस्य अर्धचालकसंस्थाः, सर्वाधिकं उल्लेखनीयं ताइवान अर्धचालकनिर्माणकम्पनी (TSMC) यस्याः वैश्विकविपण्यभागस्य ५३% भागः अस्ति, तस्य स्थाने सहजतया प्रतिस्थापनं कर्तुं न शक्यते तेषां अत्याधुनिकनिर्माणसंस्थानानि, अत्यन्तं उन्नतचिप्स-उत्पादने विशेषज्ञता च चीनीय-मुख्यभूमि-फैब-संयंत्राः अन्ये प्रतियोगिनः वा वर्तमानकाले यत् प्रतिकृतिं कर्तुं शक्नुवन्ति तस्मात् अपि दूरम् अस्ति चीनी आक्रमणस्य माध्यमेन ताइवानस्य अर्धचालकक्षमताम् अस्थायीरूपेण अपि निष्क्रान्तः कृत्वा विश्वव्यापीरूपेण टेक् क्षेत्रस्य सर्वेषु पक्षेषु दुर्बलीकरणं जनयिष्यति।


ऊर्जा सुरक्षा गम्भीर खतरे



अर्धचालकानाम् अतिरिक्तं ताइवानजलसन्धिस्थे सम्भाव्यसङ्घर्षात् गम्भीरसंकटानां सामनां कुर्वन् अन्यः क्षेत्रः वैश्विक ऊर्जासुरक्षा अस्ति । ताइवानं लक्ष्यं कृत्वा चीनीय नौसैनिकनाकाबन्दी वा अन्यः सैन्यविघटनः प्रमुखनौकायानमार्गान् शीघ्रमेव गलाघोटं कर्तुं शक्नोति ये महत्त्वपूर्णधमनयः सन्ति ये तेलस्य द्रवीकृतप्राकृतिकगैसस्य (एलएनजी) आयातस्य विशालमात्रायां सुविधां ददति येषु ताइवानं जीवति।


विश्वव्यापी ऊर्जा-आपूर्तिषु एतस्य महत् महत्त्वं वर्तते, यतः ताइवान-देशस्य ७५% अधिका ऊर्जा विदेशेभ्यः आयाता भवति, यत्र केवलं कतार-आस्ट्रेलिया-देशयोः एलएनजी-आवश्यकतानां पूर्णः २२% भागः अपि अस्ति वैश्विक एलएनजी मूल्यानि पूर्वमेव अभावस्य मध्यं वर्षे वर्षे १५०% अधिकं आकाशगतिम् अकुर्वन्, यत्किमपि अशान्तिः ताइवानस्य विश्वव्यापी गैस-आपूर्तिं प्रति प्रवेशं बाधते, तस्य मूल्येषु न केवलं क्षेत्रीयरूपेण, अपितु यूरोपे अपि च ततः परं च नाटकीयः ठोकर-प्रभावः भविष्यति यतः वैश्विक-बाजाराः युद्धं कुर्वन्ति | दुर्लभानां एलएनजी मालस्य कृते।

 

Advertisement

 

समग्रतया ताइवान-देशः, जापान-दक्षिणकोरिया-सहिताः समीपस्थदेशाः च वैश्विकरूपेण व्यापारितस्य एलएनजी-सङ्घस्य तृतीयाधिकं भागं धारयन्ति । उत्तरगोलार्धे शिशिरस्य समीपगमनेन द्रवीकृतवायुस्य एतान् प्रवाहान् बाधित्वा प्रचुररूपेण उपलब्धानां, उचितमूल्येन च ऊर्जायाः उपरि अवलम्बितानां समुदायानाम् उद्योगानां च कृते आपदा वर्तयितुं शक्नोति अतः ताइवानजलसन्धिस्थे चीनदेशस्य आक्रामकता ऊर्जासुरक्षायाः कृते महत्त्वपूर्णं खतराम् उत्पद्यते, यत् कार्यक्षेत्रस्य तत्कालीनक्षेत्रात् दूरं बहिः अस्ति।


विनाशकारी व्यापार एवं वित्तीय बाजार व्यवधान



ताइवान इव प्रमुखस्य वैश्विकव्यापारकेन्द्रस्य, ज्वालामुख्याः च परितः युद्धस्य प्रारम्भः तत्क्षणमेव परितः व्यावसायिकक्रियाकलापानाम् आपूर्तिशृङ्खलानां च आकुञ्चनं करिष्यति स्म यदि संघर्षः स्थानीयः एव तिष्ठति स्म चेदपि तस्य आर्थिकप्रतिध्वनिः विश्वव्यापीरूपेण शीघ्रं प्रतिध्वनितुं शक्नोति स्म । महङ्गानि, परिवहनविलम्बः, गलाघोटाः बन्दरगाहाः, निर्यातनियन्त्रणानि, गड्ढे आर्थिकवृद्धिः च एशियादेशे किञ्चित्कालं यावत् प्रसारितुं शक्नुवन्ति यतः कारखानानि शटरं कुर्वन्ति, मालवाहकजहाजाः च बन्दरगाहेषु अटन्ति एव


ताइवानस्य स्वकीया ५६७ अरब डॉलरस्य व्यापारिक-अर्थव्यवस्था स्थगितवती भविष्यति, अपारहानिः अपि भविष्यति, तथैव व्यापकवित्तीय-आतङ्कं जनयिष्यति, चीनीय-उदयमान-बाजारेषु निवेशकानां विश्वासस्य हानिः च भविष्यति अस्थिरतायाः संक्रमणं विकसितानाम् अर्थव्यवस्थानां अपि सहजतया संक्रमणं कर्तुं शक्नोति स्म । न्यूयॉर्कतः लण्डनतः टोक्योपर्यन्तं शेयरबजारेषु अत्यन्तं क्षयः भवितुम् अर्हति, यतः युद्धस्य नीहारः व्यापारस्य दृष्टिकोणं मेघं जनयति इति कारणेन मूल्यं खरबं मेटयितुं शक्नोति।

 

Advertisement

 

यदि चीनीयाधिकारिणः ताइवानस्य विदेशीयसम्पत्त्याः स्थगितुं वा वित्तीयप्रवाहं प्रतिबन्धयितुं वा गच्छन्ति तर्हि बैंकव्यवस्थायां विश्वासः वाष्पितः भवितुम् अर्हति, येन आर्थिकशासनस्य क्षतिः भविष्यति। उभयतः निर्गताः साइबर-आक्रमणाः राष्ट्रिय-महत्त्वपूर्ण-अन्तर्गत-संरचनायाः वैश्विक-वित्तीय-व्यवस्थायाः च कृते अपि गम्भीरं खतरान् जनयन्ति, यतः तनावस्य उत्पत्तौ विदेशीय-बैङ्क-जालस्य विध्वंसं कृत्वा शस्त्रीकरणं कर्तुं बीजिंग-संस्थायाः इच्छा पूर्वमेव दर्शिता अस्ति


सर्वेषां देशानाम् आर्थिकरूपेण प्रभावः भविष्यति



सर्वान् महाद्वीपान् सम्बद्धं कृत्वा गभीरं वर्धमानस्य वैश्वीकरणस्य कारणात् जलसन्धि-पार-युद्धस्य निराशाजनक-आर्थिक-प्रभावाः कस्यापि राष्ट्रस्य मुक्तिं न करिष्यन्ति । सम्भाव्य चीन-ताइवान-सङ्घर्षे प्रत्यक्षतया न सम्बद्धाः देशाः अपि अवसादग्राहकमाङ्गल्याः, व्यापारदुःखानां, प्रतिध्वनितबाजार-अशान्तितः च स्पष्टवित्तीयदबावानां सामनां करिष्यन्ति एशियायाः निर्माणस्य निर्यातस्य च व्यत्ययस्य परिणामेण महङ्गानि कष्टप्रदप्रभावेभ्यः आपूर्तिसंकटेभ्यः च आन्तरिकदर्शकान् पृथक् कर्तुं विश्वस्य नेतारः संघर्षं करिष्यन्ति स्म विश्वस्य अर्थव्यवस्थायाः भ्रमः भवति चेत् सर्वत्र नागरिकाः जीवनस्तरस्य न्यूनतां प्राप्नुवन्ति ।


विकासशीलराष्ट्रानां कृते आर्थिकपतनं वर्षाणां कठिनतया प्राप्तानां लाभानाम् मेटयितुं शक्नोति, कार्याणि वाष्पीकरणेन कोटिकोटिजनाः पुनः दारिद्र्ये निमज्जितुं शक्नुवन्ति । व्याजदरेषु वर्धमानस्य उदयमानविपणानाम् मुद्गरेण ऋणस्य स्थायित्वस्य विषयाः पुनः अग्रे आगमिष्यन्ति स्म । कोविड्-१९ महामारीतः विश्वस्य सामूहिकपुनरुत्थानं ताइवानविषये द्वन्द्वस्य आनुषङ्गिकक्षतितः विपर्यस्तं भविष्यति। मौलिकरूपेण राजनैतिकप्रकृतेः द्वन्द्वः द्रुतगत्या प्रत्येकं गृहं स्पृशन् वैश्विक-आर्थिक-संकटं प्रति मेटास्टेसिज् भवितुम् अर्हति ।


परन्तु आशा प्रखर कूटनीतिद्वारा एव तिष्ठति



तथापि घोरजोखिमानां अभावेऽपि ताइवानदेशस्य विषये युद्धं अपरिहार्यं नास्ति । उपरि उल्लिखितानां विनाशकारी आर्थिकप्रभावानाम् परिहारः यत्नशीलराज्यशिल्पद्वारा कर्तुं शक्यते। बीजिंग, ताइपे, वाशिङ्गटन इत्यादिषु देशेषु नेतारः शान्तिपूर्वकं तनावान् निवारयन्तः सम्झौतासमाधानं अन्वेष्टुं बुद्धिं दृष्टिं च आह्वयितुं अर्हन्ति। यद्यपि भेदाः गभीराः धावन्ति तथापि कूटनीतिः अद्यापि कृपाण-रट्लिंग्, ब्रिन्क्मैन्शिप् इत्येतयोः उपरि विजयं प्राप्तुं शक्नोति ।


बीजिंग-ताइपे-अधिकारिणां मध्ये रचनात्मकद्विपक्षीयसङ्गतिः फ्लैशपॉइंट-समस्यानां प्रबन्धनाय महत्त्वपूर्णा अस्ति । एशिया-प्रशांतस्य सर्वेषां हितधारकाणां सहितं क्षेत्रीयसंवादाः अपि परस्परं अवगमनं पोषयितुं शक्नुवन्ति, दुर्गणनां च निवारयितुं शक्नुवन्ति। अमेरिकादेशः ताइवानविषये सावधानतया रणनीतिकअस्पष्टतां निरन्तरं अनुसृत्य चीनीयसमकक्षान् अन्तर्राष्ट्रीयमान्यतानां संस्थानां च आदरार्थं मृदुतया धक्कायति। सावधानीपूर्वकं ताइवानजलसन्धिस्य असहजस्थितिः स्थातुं शक्यते ।

 

Advertisement

 

अस्माकं परस्परं सम्बद्धे विश्वे राजनैतिक-असहमतिं न्यूनीकर्तुं आर्थिक-एकीकरणस्य आशाजनक-आदर्शस्य परीक्षणं क्रियते | परन्तु बुद्धिमान् राज्यशिल्पं अद्यापि चीन-ताइवान-नागरिकाणां मध्ये संचारस्य, व्यावहारिककूटनीतिस्य, वर्धितानां सांस्कृतिकसम्बन्धानां च माध्यमेन राष्ट्रवादस्य खतरनाकशक्तयः अतितर्तुं शक्नोति। ताइवानस्य स्थितिविषये सम्झौता अद्यापि चुनौतीपूर्णा अस्ति, परन्तु कल्पनातः परं न। दूरदर्शी नेतृत्वेन वैश्विकसमृद्धिः आगामिनां पीढीनां कृते द्वन्द्वस्य त्रासात् रक्षितुं शक्यते ।


समाधानम् : भूराजनीतिक-अशान्ति-मध्यं स्वस्य वित्तस्य रक्षणम्


एकः व्यक्तिः इति नाम्ना चीन-ताइवान-सङ्घर्षे अथवा अन्यस्मिन् कस्मिन् अपि संघर्षे स्वस्य आर्थिकहितस्य रक्षणार्थं भवन्तः विवेकपूर्णानि पदानि स्वीकुर्वन्ति:


- सम्पत्तिवर्गेषु, क्षेत्रेषु, भूगोलेषु च निवेशानां विविधं विभागं निर्वाहयितुम्। अस्थिर-भण्डारस्य अति-संपर्कं परिहरन्तु।

- वस्तुभिः, कोषमहङ्गानि-संरक्षितप्रतिभूतिभिः (TIPS), अन्यैः च सम्पत्तिभिः सह महङ्गानि विरुद्धं हेजं कुर्वन्तु ये मूल्यवृद्ध्या सह मूल्याङ्कनं कुर्वन्ति। ६-१२ मासानां जीवनव्ययः नगदभण्डारे अपि स्थापयन्तु।

- यदि भवान् कस्यचित् व्यवसायस्य स्वामित्वं करोति वा प्रबन्धनं करोति तर्हि आपूर्तिशृङ्खलाजोखिमानां सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु तथा च व्यवधानानाम् विरुद्धं बफरं कर्तुं बैकअप अथवा वैकल्पिक आपूर्तिकर्तानां स्थानं ज्ञातव्यम्। ग्राहक आधारेषु अपि विविधतां कुर्वन्तु।

- व्यक्तिगत-उद्यम-स्तरयोः, दृढ-साइबर-सुरक्षा-उपायाः स्थापिताः इति सुनिश्चितं कुर्वन्तु । भूराजनीतिकतनावः साइबरअपराधस्य वर्धनं जनयति ।

- क्षेत्रीयतनावानां विषये सर्वकारीयव्यापारपरामर्शानां, आर्थिकप्रतिबन्धानां, अन्यनीतिप्रतिक्रियाणां च निकटतया अनुसरणं कुर्वन्तु। तदनुसारं व्यावसायिकरणनीतयः समायोजयन्तु।

- क्षीण-शेयर-बजारे भावनात्मकरूपेण आतङ्क-विक्रयणं परिहरन्तु यतः दीर्घकालीन-निवेशकानां कृते सौदाः उद्भवितुं शक्नुवन्ति। तस्य स्थाने स्वस्य जोखिमसहिष्णुतायाः समयक्षितिजस्य च अनुरूपं वित्तीययोजनां सम्पत्तिविनियोगं च धारयन्तु ।

- रक्षा, साइबरसुरक्षा, ऊर्जामूलसंरचना इत्यादयः शोध-उद्योगाः येषु निवेशः, राजस्वं च वर्धितं दृश्यते यदि द्वन्द्वः उत्पद्यते।


सक्रियसावधानीः स्वीकृत्य दृष्टिकोणं च धारयित्वा व्यक्तिः चीन-ताइवान-सङ्घर्षः इव भूराजनीतिकसंकटाः उद्भवन्ति चेत् स्वस्य दुष्पक्षस्य प्रकाशनं सीमितं कर्तुं लक्ष्यं कर्तुं शक्नुवन्ति। परन्तु व्यापकशान्तिः कूटनीतिः च प्रबलाः इति आशास्महे।



 

Advertisement

 

NOTE: This article does not intend to malign or disrespect any person on gender, orientation, color, profession, or nationality. This article does not intend to cause fear or anxiety to its readers. Any personal resemblances are purely coincidental. All pictures and GIFs shown are for illustration purpose only. This article does not intend to dissuade or advice any investors.

 

Comments


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page