top of page

एकः आसन्नः वैश्विकः खाद्यसंकटः - कारणानि, परिणामाः, कार्यवाही च



अपूर्वस्य खाद्य आपत्कालस्य मार्गे जगत् अस्ति। पूर्वाभावानाम् विपरीतम् अयं संकटः वर्षाणां यावत् अभिसरण-धमकीनां - जलवायुपरिवर्तनस्य, भूराजनीतिक-सङ्घर्षस्य, कोविड्-१९, वर्धमानस्य महङ्गानि च - 'सिद्ध-तूफानस्य' माध्यमेन प्रचलति |. असम्बोधिताः त्यक्ताः, विशेषतः विकासशीलराष्ट्रेषु लक्षशः जनाः बुभुक्षायाः सामनां कुर्वन्ति ।


परन्तु अस्य आपत्कालस्य आतङ्कजनकः परिमाणः अस्पष्टः एव अस्ति । जनजागरूकता चिन्ताजनकरूपेण न्यूना अस्ति, अद्यापि मन्दतायाः जोखिमेषु व्याजदरेषु च मीडिया-प्रकाशाः नियताः सन्ति । नीतिमण्डलेषु अपि स्पष्टसांख्यिकीयलालध्वजानां अभावेऽपि तात्कालिकतां गृह्णन्ति अल्पाः एव । वैश्विकखाद्यमूल्यानि सर्वकालिकं उच्चतमं स्तरं प्राप्तवन्तः, भण्डारः संकुचति, विश्वव्यापी कृषिहृदयभूमिषु च तीव्रः मौसमः प्रहारं कुर्वन् अस्ति ।


अस्मिन् लेखे वयं अद्यतनदत्तांशस्य उपयोगेन उदयमानसंकटस्य पृष्ठतः प्रमुखचालकानाम् सारांशं दद्मः। वयं व्यावहारिकसमाधानानाम् अपि रूपरेखां दद्मः यत् नेतारः सामूहिककार्याणां माध्यमेन कार्यान्वितुं शक्नुवन्ति यदि ते विकारस्य अपेक्षया दूरदर्शनं चयनं कुर्वन्ति। तात्कालिकबहुपक्षीयप्रयत्नान् प्रेरयितुं नागरिकानां स्वरं उत्थापयितुं अभिप्रायः अस्ति। यतः कोविड् इत्यनेन यदि किमपि प्रदर्शितं तर्हि तत् अस्ति यत् कुत्रापि अभावः अन्ततः अस्माकं परस्परसम्बद्धे जगति सर्वान् अस्थिरं कर्तुं शक्नोति।


एकः 'कृष्णहंसः' घटना


अनेकाः कारकाः क्रमेण अस्माकं खाद्यव्यवस्थासु भङ्गबिन्दुपर्यन्तं तनावं दत्तवन्तः । अनावृष्टिवत् स्थानीय-आघातानां प्रतिपूर्तिं कुर्वन्तः पूर्ववर्ती बफराः क्षीणाः भवन्ति । तथा च मूल्यानि अत्यन्तं दुर्बलानाम् अप्राप्यतः बहिः गच्छन्ति:


जलवायुपरिवर्तनेन सस्यानां विनाशः


जलवायुपरिवर्तनेन सह सम्बद्धाः अत्यन्तं मौसमस्य उफानानि विश्वव्यापीरूपेण फलानां कटनीं भ्रष्टं कृतवन्तः, विशेषतः गोधूमः, कुक्कुटः, तण्डुलः इत्यादीनां मुख्यधान्यानां कृते । २०२१ तमे वर्षे तप्ततापतरङ्गैः दक्षिण एशियायाः उर्वररोटिकासु उपजः नष्टः अभवत् । उत्तर-अमेरिका अपि अद्यपर्यन्तं अभिलेखितानां जून-जुलाई-मासानां उष्णतमानां साक्षीभूता अभवत्, यत्र प्रमुखेषु वर्धमानक्षेत्रेषु मृत्तिकाः शुष्काः अभवन् ।

 

Advertisement

 

यूरोप-उत्तर-अमेरिका-देशयोः अद्यतन-उष्णतरङ्गाः, वन्य-अग्नयः च कृषकाणां कृते विनाशं जनयन्ति । अपि च एल नीनो, ला नीना च (ते मौसमस्य स्वरूपाः सन्ति ये वर्षा-शुष्कऋतुयोः उत्तरदायी भवन्ति) द्रुतगत्या परिवर्तन्ते । अनेन कृषिक्षेत्राणां उत्पादनस्य उतार-चढावः भवितुम् अर्हति । अद्यतनजलप्रलयः अन्ये च दुर्लभाः मौसमाः अस्य सम्बद्धाः भवितुम् अर्हन्ति । अपि च संयुक्तराष्ट्रसङ्घस्य सचिवः गुटेरेस् अद्यैव अवदत् यत्- "वयं जलवायुपतनस्य अवस्थां प्रविष्टवन्तः" इति ।


तापमानस्य वर्धने एते प्रभावाः महतीं दुर्गतिम् अवाप्नुवन्ति इति पूर्वानुमानम् अस्ति । परन्तु अस्माकं कृषिः २० शताब्द्याः जलवायुप्रतिमानानाम् अनुरूपं वर्तते, येन भविष्यस्य व्यत्ययजोखिमाः वर्धन्ते ।


रूस-युक्रेन-सङ्घर्षः आपूर्तिं निपीडयति


२०२२ तमे वर्षे फेब्रुवरीमासे युक्रेनदेशे रूसस्य आक्रमणेन वस्तुविपण्यं स्तब्धं जातम् । उभयराष्ट्रयोः मिलित्वा वैश्विकगोधूमनिर्यातस्य चतुर्थांशाधिकं भागः आसीत् । मास्कोनगरे द्वन्द्वः, प्रतिबन्धाः च एतेषां आपूर्तिनां प्रवेशं विच्छिन्नवन्तः यदा पूर्वमेव भण्डारः न्यूनः भवति स्म ।


निर्यातस्य अवरुद्ध्यर्थं २०२२ तमस्य वर्षस्य जुलैमासे सौदाः कृताः, तथापि प्रचलति अस्थिरता युक्रेनस्य अग्रिमफसलस्य विषये पर्याप्तं अनिश्चिततां त्यजति । राजनैतिकशस्त्ररूपेण प्रयुक्तस्य अन्नस्य छाया अपि विशाला दृश्यते ।

 

Advertisement

 

महामारी व्यवधान खाद्य श्रृङ्खलाओं खर्राटा


कोविड-१९ इत्यस्य विलम्बितप्रभावैः खाद्य-आपूर्ति-शृङ्खलेषु नाजुकता वर्धिता अस्ति । कृषिश्रमस्य अभावः, अत्यधिकं मालवाहनव्ययः, ऊर्जासंकटस्य कारणेन उर्वरकस्य अभावः च व्ययस्य दबावं वर्धयति । एते अटङ्काः अनिश्चितताश्च अन्नस्य अपव्ययस्य महङ्गानि च अधिकं दुर्गतिम् अयच्छन्ति ।


पूर्वमेव हस्त-मुखं जीवन्तः अरब-अरब-जनानाम् कृते लघु-मूल्यवृद्धिः अपि शीघ्रमेव कुपोषणं दुर्भिक्षं च परिणतुं शक्नोति ।


वैश्विकखाद्यप्रदायशृङ्खलायां मध्यपूर्वस्य संघर्षस्य प्रभावः


मध्यपूर्वे प्रचलन्तः संघर्षाः वैश्विकखाद्यप्रदायशृङ्खलायां महत्त्वपूर्णं तरङ्गप्रभावं जनयन्ति । व्यापारमार्गाणां कृते महत्त्वपूर्णः सङ्गमः, कतिपयानां कृषिवस्तूनाम् महत्त्वपूर्णः उत्पादकः च अयं क्षेत्रः वैश्विकखाद्यवितरणे महत्त्वपूर्णां भूमिकां निर्वहति

एतेषां द्वन्द्वैः उत्पद्यमानानां व्यत्ययानां कारणेन विश्वे खाद्यानां मूल्येषु वृद्धिः, आवश्यकवस्तूनाम् अभावः च भवितुम् अर्हति । अस्थिरता अस्मिन् क्षेत्रे कृषिउत्पादनं अपि प्रभावितं करोति, येन वैश्विकखाद्यस्य अभावे खाद्यमहङ्गानि च अधिकं योगदानं भवति ।

एताः गतिशीलताः वैश्विकखाद्यव्यवस्थानां परस्परं सम्बद्धतां, खाद्यसुरक्षां सुनिश्चित्य राजनैतिकस्थिरतायाः महत्त्वं च रेखांकयन्ति ।


प्रिपिंग एवं व्यक्तिगत तत्परता को बढ़ावा देना


खाद्यसंकटस्य सम्मुखे ‘प्रिपिङ्ग्’ इत्यस्य अवधारणा – अन्नस्य आवश्यकवस्तूनाञ्च भण्डारं कृत्वा आपत्कालस्य सज्जतां कुर्वन्तः व्यक्तिः गृहाणि च – महत्त्वं प्राप्नोति एतस्य अभ्यासस्य प्रोत्साहनं अन्नस्य अभावस्य प्रतिरोधकशक्तिं वर्धयितुं व्यापकरणनीत्याः महत्त्वपूर्णः भागः भवितुम् अर्हति ।


प्रिपिङ्ग् इत्यस्य प्रचारार्थं सर्वकाराः महत्त्वपूर्णां भूमिकां कर्तुं शक्नुवन्ति। अस्मिन् आपत्कालीनसज्जतायाः विषये जनजागरण-अभियानानि, खाद्य-भण्डारस्य निर्वाहार्थं प्रोत्साहनं प्रदातुं, आतङ्कं वा संग्रहण-व्यवहारं वा न जनयित्वा प्रिप्-करणस्य स्थायि-व्यावहारिक-मार्गेषु मार्गदर्शिकाः प्रदातुं च समाविष्टाः भवितुम् अर्हन्ति


तत्परतायाः संस्कृतिं पोषयित्वा न केवलं खाद्यसंकटस्य तात्कालिकप्रभावाः न्यूनीकर्तुं शक्यन्ते, अपितु समुदायाः संकटकाले आपत्कालीनसहायतायां अधिकं आत्मनिर्भराः न्यूनाः च भवितुम् अर्हन्ति


खाद्यनिर्यातप्रतिबन्धः नाकाबंदीः च


अद्यतनकाले भारतेन अन्यदेशेषु कतिपयानां खाद्यपदार्थानाम् निर्यातं प्रतिबन्धितम् अस्ति, यतः अद्यतनकाले अन्नस्य भूकम्पस्य च कारणेन सस्यस्य विनाशकारी विनाशः अभवत् । मानसूनवृष्ट्या भारतस्य उत्तरदिशि कृषिभूमिषु विशालाः क्षेत्राणि नष्टानि ये भारतस्य अन्नटोकरी इति नाम्ना प्रसिद्धाः सन्ति। अस्मिन् क्षेत्रे समृद्धा पोषकद्रव्यपूरिता मृत्तिका अस्ति या कृषियोग्यः अस्ति ।


पूर्वं यथा उक्तं तथैव मौसमस्य परिवर्तनेन अवांछितपरिणामानां श्रृङ्खला अभवत् यस्य परिणामेण अभावाः अभवन् । टमाटरस्य मूल्यं केषुचित् क्षेत्रेषु ४००% यावत् वर्धितम् अस्ति येन महङ्गानि उच्छ्रिताः भूत्वा नूतनानि उच्चतमानि अभिलेखानि अभवन् । अतः मूल्यानां स्थिरतां सुनिश्चित्य राष्ट्रं सम्भवतः प्रभावितं कर्तुं शक्नोति इति भविष्ये खाद्यसंकटं परिहरितुं खाद्यनिर्यातनिषेधस्य आश्रयः सर्वकारेण कर्तव्यः आसीत् भारतीयमौसमविभागैः भारते मानसूनपरिवर्तनस्य विषये चेतावनी जारीकृता आसीत्: केचन अनुमानं कृतवन्तः यत् एतत् कारणं यत् कृषकाः स्वसस्यानां कृते मानसूनवृष्टेः विषये रिले कृत्वा निर्यातनिषेधं सर्वकारेण प्रवर्तितम्।


किमर्थं भवता चिन्ता कर्तव्या ?


खाद्यसंकटस्य निहितार्थाः दूरगामीः सन्ति- १.

  • दुर्भिक्षः क्षुधा च : मुख्याहारानाम् अभावेन दुर्भिक्षः भवितुम् अर्हति, विशेषतः येषु प्रदेशेषु पूर्वमेव खाद्य-असुरक्षायाः सामना भवति ।

  • आर्थिकप्रभाव : खाद्यमूल्यानां वर्धनेन गृहेषु बजटेषु तनावः भवितुम् अर्हति, येन क्रयशक्तिः न्यूनीभवति, आर्थिकमन्दता च भवति ।

  • सामाजिक अशान्तिः : इतिहासेन ज्ञातं यत् अन्नसंकटस्य कारणेन सामाजिक अशान्तिः, विरोधः, गम्भीररूपेण प्रभावितक्षेत्रेषु दङ्गाः अपि भवितुम् अर्हन्ति ।


अलार्मघण्टाः किमर्थं ध्वनिन्ते ?


एतेषां अभिसरण-आघातानां कारणात् विश्वव्यापीरूपेण क्षुधायाः खाद्यसुरक्षायाः च मापदण्डाः क्षीणाः अभवन् :


- ८० कोटिभ्यः अधिकाः जनाः पूर्वमेव उदयमानसंकटात् पूर्वं दीर्घकालीनकुपोषणस्य सामनां कृतवन्तः


- २०२१ तः वैश्विकखाद्यमूल्यानि १५% अधिकं वर्धितानि, अग्रे अपि अस्थिरता भविष्यति


- धान्यस्य भण्डारः लक्षणीयरूपेण संकुचितः अस्ति, यत्र भण्डार-उपयोग-अनुपातः दशकस्य न्यूनतम-स्तरः अस्ति


यथा यथा मूल्यानि अप्राप्यम् आरोहन्ति तथा तथा कोटिजनाः बुभुक्षायाः, दारिद्र्यस्य च मध्ये धकेलितुं जोखिमं प्राप्नुवन्ति । ऐतिहासिकपूर्ववृत्तयः अपि रेखांकयन्ति यत् तीक्ष्णा अन्नमहङ्गानि कथं अशान्तिं, संघर्षं, सामूहिकप्रवासं च प्रेरयितुं शक्नोति।


पूर्वाग्रहक्रियायाः खिडकी शीघ्रं निमीलति । हस्तक्षेपं न कृत्वा मानवीयप्रभावाः कोविडमहामारीमपि बौनारूपेण भवन्ति इति जोखिमः भवति।


यथा यथा मूल्यानि अप्राप्यम् आरोहन्ति तथा तथा कोटिजनाः बुभुक्षायाः, दारिद्र्यस्य च मध्ये धकेलितुं जोखिमं प्राप्नुवन्ति । ऐतिहासिकपूर्ववृत्तयः अपि रेखांकयन्ति यत् तीक्ष्णा अन्नमहङ्गानि कथं अशान्तिं, संघर्षं, सामूहिकप्रवासं च प्रेरयितुं शक्नोति।


पूर्वाग्रहक्रियायाः खिडकी शीघ्रं निमीलति । हस्तक्षेपं न कृत्वा मानवीयप्रभावाः कोविडमहामारीमपि बौनारूपेण भवन्ति इति जोखिमः भवति।

 

Advertisement

 

एकीकृतवैश्विकप्रतिक्रियायाः परिचालनम्


एतावता जीवनानां संतुलनं कृत्वा संयुक्तराष्ट्रसङ्घसदृशाः सर्वकाराः संस्थाः च तत्कालं प्राथमिकताम् अदातुम् अर्हन्ति यत् -


- सामाजिकसुरक्षाजालस्य विस्तारः, दुर्बलानाम् खाद्यसहायता च


- कृषिउत्पादकानां जलवायुलचीलतां वर्धयितुं


- प्रमुखखाद्यवस्तूनाम् कृते व्यापारमार्गान् उद्घाटितान् स्थापयितुं


- विकासशीलराष्ट्रेभ्यः ऋणमुक्तिं प्रदातुं


- खाद्यसुरक्षायाः कृते खतराम् उत्पन्नं कुर्वन्तः द्वन्द्वस्य समाधानम्


- अशान्तिं न्यूनीकर्तुं सामाजिकसङ्गतिं सुदृढां कर्तुं


समाधानं सामूहिकं अपक्षपातपूर्णं च भवितुमर्हति। एतस्य जटिलतायाः संकटं केवलं कश्चन राष्ट्रः सम्बोधयितुं न शक्नोति । व्यापारः सम्झौताः च आवश्यकाः भविष्यन्ति। परन्तु खाद्यसुरक्षाद्वारा मानवगौरवस्य रक्षणं राजनीतिं अतिक्रमितव्यम्।


यदि नेतारः निर्णायकरूपेण कार्यं कर्तुं प्रज्ञां साहसं च आह्वयन्ति तर्हि अपि वयं दुष्टतमं परिणामं परिहर्तुं शक्नुमः। प्रगतिम् प्रेरयितुं नागरिकैः स्वस्वरं संयोजयितुं आवश्यकम्। आपदां निवारयितुं समयः समाप्तः भवति।


संकटस्य सज्जता : व्यक्तिनां कृते कार्यानुष्ठानयुक्ताः युक्तयः


  1. Diversify Your Diet : एकस्य मुख्यस्य उपरि अवलम्बनं जोखिमपूर्णं भवितुम् अर्हति। आहारस्य विविधतां कृत्वा विविधानि धान्यानि, प्रोटीनानि, शाकानि च समाविष्टानि कुर्वन्तु ।

  2. स्वस्य भोजनं वर्धयतु : यदि भवतः समीपे स्थानं अस्ति तर्हि गृहोद्यानस्य आरम्भं कर्तुं विचारयन्तु। एतेन न केवलं शाकस्य ताजाः आपूर्तिः सुनिश्चिता भवति अपितु विपण्यस्य उतार-चढावस्य विरुद्धं बफररूपेण अपि कार्यं भवति ।

  3. अन्नस्य अपव्ययस्य न्यूनीकरणं कुर्वन्तु : स्वस्य सेवनस्य विषये मनः स्थापयन्तु। अन्नं सम्यक् संग्रहयन्तु, अपव्ययस्य न्यूनीकरणाय अवशिष्टानां सृजनात्मकरूपेण उपयोगं कर्तुं प्रयतध्वम्।

  4. सूचिताः भवन्तु : वैश्विकघटनासु खाद्यमूल्येषु तेषां सम्भाव्यप्रभावेषु च दृष्टिः स्थापयन्तु। एतेन भवतः भोजनक्रयणविषये सूचितनिर्णयः कर्तुं साहाय्यं भविष्यति ।

  5. स्थानीयकृषकाणां समर्थनं कुर्वन्तु : स्थानीयक्रयणेन भवतः समुदायस्य अर्थव्यवस्थायाः समर्थनं भवति तथा च दीर्घदूरेषु भोजनस्य परिवहनेन सह सम्बद्धं कार्बनपदचिह्नं न्यूनीकरोति।



वैश्विकैकतायाः आग्रहं कुर्वन् एकः आसन्नः संकटः


यथा वयं सम्पूर्णे अस्मिन् ब्लोग् मध्ये अन्वेषितवन्तः, आसन्नः खाद्यसंकटः एकं जटिलं बहुपक्षीयं च आव्हानं वर्तते यत् तत्कालं सामूहिकं च कार्यवाहीम् आह्वयति। जलवायुपरिवर्तनं, आर्थिक-अशान्तिः, राजनैतिक-अस्थिरता, प्रौद्योगिकी-अन्तरालः च इति कारणेन प्रेरितः अयं संकटः वैश्विक-खाद्यसुरक्षायाः, जनस्वास्थ्यस्य, सामाजिक-स्थिरतायाः च कृते महत्त्वपूर्णं खतराम् उत्पद्यते


अस्य संकटस्य समाधानं यथा विविधं तथा तस्य कारणानि अपि विविधानि सन्ति । स्थायिकृषिं नवीनकृषिप्रविधिं च आलिंगयितुं आरभ्य प्रभावीसरकारीनीतयः अन्तर्राष्ट्रीयसहायताकार्यक्रमाः च कार्यान्वितुं यावत्, प्रत्येकं भविष्यस्य आकारं निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहति यत्र सर्वेषां कृते अन्नं सुलभं प्रचुरं च भवति। लचीलस्य आत्मनिर्भरस्य च समाजस्य निर्माणे प्रिपिंग तथा स्थानीयपरिकल्पना इत्यादीनां व्यक्तिगतसामुदायिकक्रियाणां महत्त्वं अतिशयोक्तुं न शक्यते।


यथा वयम् अस्मिन् महत्त्वपूर्णे सङ्केते तिष्ठामः, तथैव समन्वितप्रयत्नानाम् आवश्यकता – सर्वकाराणि, अन्तर्राष्ट्रीयसङ्गठनानि, निजीक्षेत्रं, समुदायाः, व्यक्तिः च व्याप्ताः – पूर्वस्मात् अपि अधिका तात्कालिकाः सन्ति |. एकीकृतमोर्चाद्वारा एव वयं आसन्नं खाद्यसंकटं निवारयितुं आगामिनां पीढीनां कृते स्थायिभविष्यं सुरक्षितुं आशास्महे।

अयं ब्लोग् न केवलं सूचनास्रोतरूपेण अपितु कार्यस्य आह्वानरूपेण कार्यं करोति। अस्य वैश्विकस्य आव्हानस्य निवारणे वयं सर्वे स्वभागं निर्वहामः, यतः अद्य वयं यत् कार्यं कुर्मः तत् श्वः जगत् निर्धारयिष्यति |



प्रश्नोत्तर खण्ड


  1. वैश्विकखाद्यसंकटः किम् अस्ति तथा च तस्य प्रभावः समाजे कथं भवति? वैश्विकखाद्यसंकटः तस्याः वर्धमानस्य स्थितिं निर्दिशति यत्र जलवायुपरिवर्तनं, आर्थिकअस्थिरता, राजनैतिकसङ्घर्षाः इत्यादीनां विविधकारकाणां कारणेन किफायती पौष्टिकभोजनस्य उपलब्धिः महत्त्वपूर्णतया बाधिता भवति क्षुधायाः कुपोषणस्य च दरं वर्धयित्वा, जनस्वास्थ्यं प्रभावितं कृत्वा, सामाजिक-आर्थिक-व्यवधानं च जनयति इति समाजं प्रभावितं करोति ।

  2. जलवायुपरिवर्तनस्य प्रभावः खाद्यनिर्माणे कथं भवति ? जलवायुपरिवर्तनेन मौसमस्य परिवर्तनं कृत्वा अन्नस्य उत्पादनं प्रभावितं भवति, येन अनावृष्टिः, जलप्रलयः च इत्यादीनि चरमपरिस्थितयः भवन्ति । एतेषां परिवर्तनानां परिणामः कृषिविफलता, सस्यविफलता, खाद्यस्य समग्रगुणवत्तायां परिमाणे च न्यूनता भवति, येन अन्नस्य अभावे सुरक्षाविषयेषु च योगदानं भवति

  3. अन्नप्रदायस्य उपरि युद्धस्य के प्रभावाः सन्ति ? युद्धानि, राजनैतिक-अशान्तिः च खाद्य-आपूर्ति-शृङ्खलाः भृशं बाधन्ते, येन अन्न-आपूर्ति-शृङ्खलासु अभावः, अन्न-मूल्यानां वृद्धिः च भवति । ते प्रायः कृषिसंरचनानां क्षतिं कुर्वन्ति, कृषिसमुदायस्य विस्थापनं कुर्वन्ति, विपण्यप्रवेशं च प्रतिबन्धयन्ति, येन द्वन्द्वक्षेत्रेषु ततः परं च क्षुधा, खाद्य-असुरक्षा च वर्धते

  4. किं प्रौद्योगिकी खाद्यसंकटस्य समाधानं कर्तुं शक्नोति ? कथम्‌? स्थायिकृषि, सटीककृषिः, आनुवंशिकरूपेण परिवर्तितसस्यानां च उन्नतिं कृत्वा खाद्यसंकटस्य समाधानार्थं प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वहति एआइ, आईओटी इत्यादीनां प्रौद्योगिकयः सस्यस्य उपजं सुधारयितुम्, संसाधनानाम् उपयोगं अनुकूलितुं, खाद्यवितरणस्य भण्डारणस्य च कार्यक्षमतां वर्धयितुं च शक्नुवन्ति ।

  5. क्षुधानिवारणे अन्तर्राष्ट्रीयसहायतायाः भूमिका का अस्ति ? विशेषतः तीव्रभोजनस्य अभावस्य दुर्भिक्षस्य वा सम्मुखीभूतेषु प्रदेशेषु क्षुधानिवारणाय अन्तर्राष्ट्रीयसहायता महत्त्वपूर्णा अस्ति । अस्मिन् आपत्कालीन खाद्य-आपूर्तिः, स्थानीय-कृषेः समर्थनं, खाद्य-असुरक्षायाः मूलकारणानि सम्बोधयन्तः कार्यक्रमाः वित्तपोषणं च सन्ति ।

  6. सर्वकारीयनीतयः दुर्भिक्षनिवारणं कथं प्रभावितयन्ति ? दुर्भिक्षनिवारणे सर्वकारीयनीतयः प्रमुखाः सन्ति। एतेषु कृषिविकासे निवेशः, खाद्यसुरक्षाकार्यक्रमनिर्माणं, आवश्यकखाद्यवस्तूनाम् अनुदानं, खाद्यसंकटानाम् प्रभावीरूपेण निवारणाय आपत्कालीनप्रतिक्रियारणनीतयः विकसिताः च सन्ति

  7. खाद्यस्य उपलब्धतां के आर्थिककारकाः प्रभावितयन्ति? महङ्गानि, दरिद्रता, बेरोजगारी इत्यादयः आर्थिककारकाः प्रत्यक्षतया अन्नस्य उपलब्धतां प्रभावितयन्ति । उच्चानि खाद्यमूल्यानि न्यूनावस्थायाः परिवारेभ्यः प्रवेशं सीमितुं शक्नुवन्ति, यदा तु आर्थिकमन्दतायाः कारणेन कृषिक्षेत्रे निवेशः न्यूनीकर्तुं शक्यते, येन अन्नस्य अभावः अधिकं वर्धते

  8. खाद्यसुरक्षायाः निवारणे स्थायिकृषिप्रथाः कथं सहायतां कर्तुं शक्नुवन्ति? स्थायिकृषिप्रथाः संसाधनानाम् कुशलप्रयोगं प्रवर्धयित्वा, पर्यावरणीयप्रभावं न्यूनीकृत्य, जलवायुपरिवर्तनस्य प्रति सस्यानां लचीलापनं वर्धयित्वा खाद्यसुरक्षां सम्बोधयितुं साहाय्यं कुर्वन्ति अस्मिन् विषये सस्यविविधीकरणं, जैविककृषिः, जलसंरक्षणम् इत्यादयः प्रथाः अत्यावश्यकाः सन्ति ।

  9. वैश्विकखाद्यमाङ्गस्य आपूर्तिस्य च गतिशीलता काः सन्ति ? वैश्विकखाद्यमाङ्गस्य आपूर्तिस्य च गतिशीलतायां वर्धमानस्य वैश्विकजनसंख्यायाः वर्धमानस्य खाद्यस्य आवश्यकतायाः उपलब्धकृषिनिर्गमेन सह सन्तुलनं भवति नगरीकरणं, आहारपरिवर्तनं, अन्नस्य अपव्ययः इत्यादयः कारकाः अपि एतेषु गतिशीलतासु महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

  10. अन्नस्य अभावस्य जनस्वास्थ्यपरिणामाः के सन्ति ? अन्नस्य अभावस्य जनस्वास्थ्यपरिणामेषु कुपोषणस्य दरं वर्धते, रोगप्रतिरोधकशक्तिः दुर्बलता, रोगानाम् अत्यन्तं दुर्बलता, बालकानां वृद्धिः स्थगितता च सन्ति विशेषतः दुर्बलजनसंख्यासु दीर्घकालीनस्वास्थ्यविषयान् अपि च मृत्योः दरं वर्धयितुं शक्नोति ।

 

Advertisement


#foodcrisis #globalhunger #climatechange #extremeweather #heatwaves #cropyields #breadbaskets #foodsecurity #undernourishment #chronichunger #globalprices #inflation #commoditymarkets #exports #wheat #stockpiles #shortages #famine #malnutrition #safetynets #debtrelief #trade #solidarity #urgency #action #resilience #producers #routes #relief #aid #politics #leaders #citizens #voices #opportunity #brink #outcomes #unrest #migration #blame #indifference #multilateral #compromise #dignity #wisdom #courage #GlobalFoodCrisis, #SustainableAgriculture, #ClimateChangeImpact, #EndHungerNow, #FoodSecurityAwareness, #AgriTechSolutions, #EnvironmentalSustainability, #HungerRelief, #AgriculturalInnovation, #EcoFriendlyFarming, #FoodSupplyChain, #FightFoodInflation, #ZeroHungerGoal, #FoodCrisisSolution, #ClimateActionNow, #NutritionSecurity, #AgricultureTech, #FoodSystemChange, #SustainableLiving, #EcoConsciousness

 

NOTE: This article does not intend to malign or disrespect any person on gender, orientation, color, profession, or nationality. This article does not intend to cause fear or anxiety to its readers. Any personal resemblances are purely coincidental. All pictures and GIFs shown are for illustration purpose only. This article does not intend to dissuade or advice any investors.

 


Comments


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page