
अद्यतनस्य द्रुतगत्या परिवर्तमानस्य जगतः भूराजनीतिकपरिदृश्यं तनावैः, अनिश्चितैः, सम्भाव्यैः ज्वालामुखीभिः च परिपूर्णम् अस्ति ये आगामिषु मासेषु महत्त्वपूर्णानि वैश्विकघटनानि प्रेरयितुं शक्नुवन्ति |. पुरातनसङ्घर्षाणां पुनरुत्थानात् आरभ्य नूतनानां धमकीनां उद्भवपर्यन्तं अन्तर्राष्ट्रीयसमुदायः वैश्विकव्यवस्थां पुनः आकारयितुं, अर्थव्यवस्थां प्रभावितं कर्तुं, विश्वस्य अरब-अरब-जनानाम् जीवने प्रभावं कर्तुं च शक्नुवन्ति इति विकासानां प्रपातस्य उपरि तिष्ठति |.
एतासां सम्भाव्यघटनानां अवगमनं केवलं प्रलयस्य पूर्वानुमानं न भवति; इदं जोखिमानां न्यूनीकरणाय सज्जतां, योजनां, मार्गं अन्वेष्टुं च विषयः अस्ति । सैन्यसङ्घर्षस्य, आर्थिकसंकटस्य, अप्रत्याशितस्वास्थ्य-आपातकालस्य वा भूतं वा, प्रत्येकं सम्भाव्यघटना निहितार्थानां समुच्चयं स्वेन सह वहति यत् सावधानीपूर्वकं विश्लेषणं विचारं च आग्रहयति। अस्य लेखस्य उद्देश्यं केषुचित् महत्त्वपूर्णेषु परिदृश्येषु गहनतया गन्तुं वर्तते ये प्रकटितुं शक्नुवन्ति, यथा नाटो-रूसी-युद्धस्य सम्भावना, इरान्-देशेन सह युद्धं प्रति तनावाः, "रोगः X" इति उल्लिखितस्य अज्ञातस्य रोगजनकस्य उद्भवः, नित्यं परमाणुयुद्धस्य खतरा, मध्यपूर्वे ISIS-सङ्घस्य पुनरुत्थानम्, वित्तीय-अस्थिरताः, येन बैंक-सञ्चालनं सार्वभौम-ऋण-संकटं च, शेयर-बजारस्य दुर्घटना, सुवर्णस्य मूल्येषु उतार-चढावः, सम्भाव्यः अमेरिकी-सर्वकारस्य बन्दः, व्यापार-दिवालियापनस्य वृद्धिः, तथा च... सामूहिकपरिच्छेदस्य कठोरवास्तविकता।
एतेषु प्रत्येकं विषयेषु विस्तरेण अन्वेषणं भविष्यति, कारणानि, सम्भाव्यप्रभावाः, एतेषां परिणामानां परिहाराय वा न्यूनीकर्तुं वा ये उपायाः कर्तुं शक्यन्ते, तेषां विषये प्रकाशं प्रसारयिष्यते एतानि सम्भाव्यभविष्यत्घटनानि अवगत्य व्यक्तिः, व्यवसायाः, सर्वकाराश्च अग्रे यत् भविष्यति तदर्थं स्वं अधिकतया सज्जीकर्तुं शक्नुवन्ति, स्वहितस्य रक्षणं कुर्वन्तः वैश्विकस्थिरतां च प्रवर्धयन्ति इति सूचितनिर्णयान् कर्तुं शक्नुवन्ति अस्य व्यापकस्य अवलोकनस्य उद्देश्यं न केवलं सूचयितुं अपितु वैश्विकघटनानां परस्परसम्बद्धस्य प्रकृतेः, अनिश्चिततायाः सम्मुखे सक्रियसङ्गतिस्य महत्त्वस्य च गहनतया अवगमनं पोषयितुं च अस्ति
1. नाटो-रूसी-युद्धस्य सम्भावना
ऐतिहासिकतनावानां, अद्यतनसङ्घर्षाणां च छायायां नाटो-रूसीयुद्धस्य सम्भावना वैश्विकशान्तिस्य नाजुकस्थितेः शुद्धस्मरणरूपेण विशाला दृश्यते। सैन्यगठबन्धनानां, प्रादेशिकविवादानाम्, भूराजनीतिकमहत्वाकांक्षाणां च जटिलजालं एकस्य संघर्षपरिदृश्यस्य मञ्चं स्थापयति यस्य वैश्विकसुरक्षायाः स्थिरतायाः च दूरगामी प्रभावः भवितुम् अर्हति
वर्तमान नाटो-रूसी सम्बन्धानां विश्लेषणम्
नाटो-रूसयोः सम्बन्धः गहनमूलः अविश्वासः, सामरिकप्रतिस्पर्धा च लक्षणीयः अस्ति । नाटो-सङ्घस्य पूर्वदिशि विस्तारेण रूसस्य आग्रही विदेशनीत्या च द्वयोः पक्षयोः टिट्-फॉर्-टैट्-उपायानां श्रृङ्खलायां प्रवृत्तौ, येन तनावः महत्त्वपूर्णतया वर्धितः अस्ति सैन्यनिर्माणं, साइबर-कार्यक्रमाः, कूटनीतिकनिष्कासनं च क्षीणसम्बन्धानां प्रमाणरूपेण कार्यं कुर्वन्ति ये द्वन्द्वस्य पूर्वाभ्यासरूपेण कार्यं कर्तुं शक्नुवन्ति
द्वन्द्वस्य सम्भाव्यप्रकाशबिन्दवः
अनेकाः सम्भाव्याः ज्वालामुख्याः नाटो-रूसी-युद्धं प्रज्वलितुं शक्नुवन्ति । पूर्वीय-यूरोपे विशेषतः युक्रेन-बाल्टिक-राज्ययोः विषये स्थितिः महत्त्वपूर्णा चिन्ताजनकः अस्ति । २०१४ तमे वर्षे रूसस्य क्रीमिया-देशस्य विलयेन पूर्वीय-युक्रेन-देशे पृथक्तावादीनां समर्थनेन च पूर्वमेव घातकः संघर्षः जातः, पश्चिमैः सह सम्बन्धः तनावपूर्णः च अभवत् इदानीं युक्रेनदेशस्य कृते नाटो-सङ्घस्य समर्थनं पूर्वीय-यूरोपे सैन्य-उपस्थितिः च रूस-देशेन अस्मिन् क्षेत्रे स्वस्य सुरक्षायाः प्रभावस्य च प्रत्यक्ष-खतरारूपेण दृश्यते
अन्यः ज्वालामुखी-बिन्दुः आर्कटिक-देशः अस्ति, यत्र द्रवमाणाः हिमटोपाः नूतनान् नौकायानमार्गान् उद्घाटयन्ति, अप्रयुक्तप्राकृतिकसम्पदां प्रवेशं च उद्घाटयन्ति । नाटो-रूस-देशयोः अस्मिन् क्षेत्रे वर्धमानं रुचिः दर्शिता, येन सैन्यक्षमतानां निर्माणं जातम्, प्रादेशिकदावानां विषये तनावः च वर्धितः
वैश्विकसुरक्षायाः कृते निहितार्थाः
नाटो-रूसी-युद्धस्य निहितार्थाः न केवलं तत्र सम्बद्धानां पक्षानाम् अपितु सम्पूर्णस्य विश्वस्य कृते विनाशकारीः भविष्यन्ति । एतादृशः संघर्षः सम्भाव्यतया पूर्णयुद्धरूपेण परिणतुं शक्नोति, यत्र अनेकाः देशाः आकर्षयन्ति, सम्भवतः परमाणुशस्त्राणां प्रयोगः अपि भवति आर्थिकप्रभावः गहनः भविष्यति, वैश्विकविपण्यस्य क्षयः, ऊर्जायाः आपूर्तिः बाधिता, वैश्विकव्यापारे महत्त्वपूर्णः क्षतिः च भविष्यति ।
अपि च, नाटो-रूस-युद्धेन जलवायुपरिवर्तनं, दरिद्रता, स्वास्थ्यसंकटः इत्यादिभ्यः अन्येभ्यः महत्त्वपूर्णवैश्विकविषयेभ्यः ध्यानं संसाधनं च विचलितं भविष्यति, येन एताः आव्हानाः अधिकं व्यापकाः भविष्यन्ति प्राणहानिः, जनसंख्यायाः विस्थापनं, आधारभूतसंरचनानां विनाशः च इत्यादयः मानवीयव्ययः अपारः भविष्यति ।
निष्कर्षतः, यद्यपि नाटो-रूसी-युद्धस्य सम्भावना एकः विक्षोभजनकः सम्भावना अस्ति तथापि क्रीडायां गतिशीलतां अवगन्तुं, सम्भाव्य-ज्वलनबिन्दून् ज्ञातुं, एतादृशस्य संघर्षस्य तीव्र-निमित्तानां प्रशंसा च तस्य निवारणार्थं अत्यावश्यकाः सोपानानि सन्ति कूटनीतिकसङ्गतिः, आत्मविश्वासनिर्माणपरिहाराः, शान्तिपूर्णसाधनेन विवादनिराकरणस्य प्रतिबद्धता च एतादृशं प्रलयं निवारयितुं महत्त्वपूर्णाः सन्ति यत् कोऽपि विजेता न त्यजति, केवलं महत्त्वपूर्णतया अस्थिरविश्वस्य जीविताः एव त्यजन्ति।
2. इरान्-देशेन सह युद्धम्
इरान्-देशेन सह द्वन्द्वस्य भूतं वर्षाणां यावत् अन्तर्राष्ट्रीयसमुदाये व्याप्तम् अस्ति, यत् भूराजनीतिकतनावानां, परमाणुमहत्वाकांक्षाणां, क्षेत्रीयशक्तिसङ्घर्षाणां च जटिलजालेन चालितम् अस्ति अद्यतनविकासाः केवलं एतान् तनावान् वर्धयितुं कार्यं कृतवन्तः, येन साक्षात् युद्धस्य सम्भावना तीक्ष्णतरं केन्द्रीकृता अस्ति । अस्मिन् खण्डे एतादृशस्य द्वन्द्वस्य सम्भाव्य-उत्प्रेरकानाम्, क्षेत्रीय-वैश्विक-निमित्तानां, अस्मिन् उच्च-दाव-भू-राजनैतिक-शतरंज-क्रीडायां क्रीडायाः गतिशीलतायाः च अन्वेषणं कृतम् अस्ति
मध्यपूर्वे वर्धमानाः तनावाः
मध्यपूर्वः चिरकालात् भूराजनैतिकसङ्घर्षाणां चूर्णपिण्डः अस्ति, प्रायः एतेषां तनावानां केन्द्रे इरान्देशः भवति । इराणस्य परमाणुकार्यक्रमः, समीपस्थेषु देशेषु प्रॉक्सीसमूहानां समर्थनं, सऊदी अरब-इजरायल-देशयोः सह तस्य प्रतिद्वन्द्वता च अनिश्चितशक्तिसन्तुलनस्य योगदानं ददाति २०१८ तमे वर्षे इराणपरमाणुसौदातः (JCPOA) अमेरिकादेशस्य निवृत्तिः तदनन्तरं प्रतिबन्धानां आरोपणं च केवलं स्थितिं वर्धयति, येन टिट्-फॉर-टैट् सैन्य-साइबर-सङ्गतिषु श्रृङ्खला अभवत्, येन क्षेत्रं धारं धारितम् अस्ति
द्वन्द्वस्य सम्भाव्य-उत्प्रेरकाः
इरान्-देशेन सह संघर्षस्य कृते अनेकाः परिदृश्याः ज्वालामुखी-बिन्दुरूपेण कार्यं कर्तुं शक्नुवन्ति । एतेषु अन्तर्भवन्ति : १.
फारसखाते प्रत्यक्षसैन्यसङ्घर्षः , यत्र वैश्विकतैलप्रदायार्थं होर्मुज्जलसन्धिः इत्यादयः सामरिकजलमार्गाः महत्त्वपूर्णाः सन्ति । नौसेनाभिः सह सम्बद्धा आकस्मिकं वा जानी-बुझकर वा घटना शीघ्रमेव वर्धयितुं शक्नोति ।
इराणस्य परमाणुकार्यक्रमः इजरायल् अन्ये वा राष्ट्राणि अस्वीकार्यं मन्यन्ते इति सीमां प्राप्य पूर्वप्रहारं प्रेरितवान् ।
सीरिया, इराक, यमन, लेबनानदेशेषु वा प्रॉक्सीसङ्घर्षाः नियन्त्रणात् बहिः सर्पिलरूपेण गच्छन्ति, येन इरान्-देशं आकर्षयति, क्षेत्रीयवैश्विकशक्तयः च विरोधं कुर्वन्ति ।
क्षेत्रीय तथा वैश्विक परिणाम
इरान्-देशेन सह युद्धस्य निहितार्थाः दूरगामी भविष्यन्ति : १.
वैश्विक-अर्थव्यवस्थायां आर्थिक-आघात-तरङ्गाः लहरितुं शक्नुवन्ति, तैलस्य मूल्येषु वृद्धिः भवति, व्यापारमार्गाः च बाधिताः भवन्ति ।
मानवीयसंकटाः सम्भवतः अधिकं दुर्गता भविष्यन्ति, यत्र पूर्वमेव संघर्षेण शरणार्थीप्रवाहेन च भारिते प्रदेशे कोटिकोटिजनाः अधिकाः विस्थापिताः, साहाय्यस्य आवश्यकतां च अनुभवन्ति
सैन्यवृद्धौ बहुदेशाः सम्मिलिताः भवितुम् अर्हन्ति, क्षेत्रे गठबन्धनानि, वैराणि च दृष्ट्वा । अमेरिका, रूस, चीन इत्यादीनां प्रमुखशक्तीनां संलग्नतायाः कारणेन व्यापकः संघर्षः भवितुम् अर्हति ।
आतङ्कवादः प्रॉक्सीयुद्धेषु च उदयः भवितुं शक्नोति यतः इरान् सम्पूर्णे क्षेत्रे स्वस्य मित्रराष्ट्रानां प्रॉक्सीणां च जालं सक्रियं कर्तुं शक्नोति, प्रत्यक्षतया परोक्षतया वा विपक्षीयराष्ट्रानां हितं लक्ष्यं कृत्वा।
अतः इरान्-देशेन सह युद्धं एकं परिदृश्यं प्रतिनिधियति यत्र स्पष्टविजेतारः नास्ति, केवलं भिन्न-भिन्न-हानि-प्रमाणानि सन्ति । एतत् कूटनीतिस्य, न्यूनीकरणस्य, क्षेत्रस्य जटिलतानां सूक्ष्मबोधस्य च महत्त्वं रेखांकयति । मध्यपूर्वे कस्यापि सैन्यसङ्गतिः व्यापकनिमित्तं विचार्य अन्तर्राष्ट्रीयसमुदायेन कार्यस्य निष्क्रियतायाः च परिणामानां सावधानीपूर्वकं तौलनं करणीयम्। यथा यथा स्थितिः विकसिता भवति तथा तथा आशा वर्तते यत् संवादः कूटनीतिः च सम्मुखीकरणस्य, विग्रहस्य च उपरि प्रबलः भवितुम् अर्हति ।
3. रोगः X
वैश्विकस्वास्थ्यस्य क्षेत्रे "रोगः X" इति पदं अज्ञातरोगजनकस्य अवधारणां प्रतिनिधियति यत् गम्भीरं अन्तर्राष्ट्रीयमहामारीं जनयितुं शक्नोति । विश्वस्वास्थ्यसङ्गठनेन (WHO) गढ़ितः रोगः एक्स् भविष्यस्य स्वास्थ्यधमकीनां अप्रत्याशितप्रकृतेः प्रकाशनं करोति तथा च अद्यापि न चिह्नितानां रोगजनकानाम् उद्भूतानाम् महामारीणां कृते सज्जतायाः महत्त्वं रेखांकयति। अस्मिन् खण्डे एतादृशस्य अदृष्टशत्रुविरुद्धं युद्धं कर्तुं आवश्यकानि सम्भाव्यमूलानि, संचरणविधानानि, वैश्विकरणनीतयः च गहनतया ज्ञायते ।
उत्पत्ति एवं संचरण
रोगः X विभिन्नस्रोताभ्यां उद्भवितुं शक्नोति: जूनोटिकरोगाः, यत्र संक्रमणं पशूभ्यः मनुष्येभ्यः कूर्दति, एच.आई.वी/एड्स, २०१९ तमे वर्षे नवीनकोरोनावायरससहिताः पूर्वमहामारीणां इव एव सर्वाधिकं सम्भाव्यं उत्पत्तिः इति मन्यते। अन्येषु संभावनासु जैव आतङ्कवादः अथवा शोधप्रयोगशालाभ्यः आकस्मिकविमोचनं भवति । रोगजनकस्य आधारेण संक्रमणस्य प्रकारः बहुधा भिन्नः भवितुम् अर्हति, यत्र श्वसनबिन्दवः, प्रत्यक्षसम्पर्कः, जलस्य, आहारजन्यवाहकाः अपि सन्ति, येन तस्य निरोधः जटिलः आव्हानः भवति
वैश्विक तत्परता
एक्स् रोगस्य वैश्विकसज्जतायां स्वास्थ्यव्यवस्थानां सुदृढीकरणं, द्रुतप्रतिक्रियाक्षमतां सुनिश्चित्य, अन्तर्राष्ट्रीयसहकार्यस्य पोषणं च अन्तर्भवति । अस्मिन् निगरानीय-परिचय-प्रौद्योगिकीषु निवेशः, आवश्यक-चिकित्सा-आपूर्तिषु भण्डारणं, प्रकोपानां प्रतिक्रियारूपेण स्केल-करणाय समर्थानां लचीलानां स्वास्थ्यसेवा-अन्तर्गत-संरचनानां विकासः च अन्तर्भवति अन्तर्राष्ट्रीयस्वास्थ्यविनियमाः (2005) इत्यादीनि अन्तर्राष्ट्रीयकानूनीरूपरेखाः देशेषु सूचनानां संसाधनानाञ्च आदानप्रदानस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहन्ति
प्रतिक्रिया रणनीतयः
X रोगस्य पहिचाने समन्विता वैश्विकप्रतिक्रियारणनीतिः अत्यावश्यकी भविष्यति। अस्मिन् रणनीत्याः निरोधपरिहाराः, निदानस्य, उपचारस्य, टीकानां च तीव्रविकासः, जनसंख्यानां सूचनायै, रक्षणाय च जनस्वास्थ्य-अभियानानि च समाविष्टानि भविष्यन्ति संसाधनानाम्, विशेषज्ञतां च कुशलतया संयोजयितुं सर्वकाराणां, अन्तर्राष्ट्रीयसङ्गठनानां, निजीक्षेत्रस्य च सहकार्यं अत्यावश्यकं भविष्यति ।
निष्कर्षतः, यद्यपि रोगः X अज्ञातः सत्ता एव तिष्ठति तथापि वैश्विकसमुदायस्य एतादृशानां धमकीनां पूर्वानुमानं कर्तुं, सज्जतां कर्तुं, प्रतिक्रियां कर्तुं च क्षमता सर्वोपरि अस्ति स्वास्थ्यसंरचनायां, अनुसन्धानं, अन्तर्राष्ट्रीयसहकार्यं च निवेश्य विश्वः रोग-एक्स्-रोगेण उत्पद्यमानानां चुनौतीनां सामना कर्तुं उत्तमस्थाने भवितुम् अर्हति, वैश्विकस्वास्थ्य-स्थिरतायां च तस्य प्रभावं न्यूनीकरोति
4. परमाणुयुद्धम्
एकदा शीतयुद्धयुगस्य अवशेषः इति चिन्तितम् परमाणुयुद्धस्य भूतं समकालीनभूराजनीतिकपरिदृश्ये भयंकरं खतरारूपेण पुनः उद्भूतम् अस्ति परमाणुशस्त्राणां प्रसारः, परमाणुसशस्त्रराज्येषु उच्चतरतनावैः सह मिलित्वा, मानवतायाः ग्रहस्य च कृते विनाशकारीपरिणामान् जनयितुं शक्नोति इति परमाणुसङ्घर्षस्य सम्भावनायाः चिन्ता पुनः प्रज्वलितवती अस्ति
वर्तमान परमाणुशस्त्रागारः सिद्धान्ताः च
अद्यत्वे कतिपयेषु देशेषु महत्त्वपूर्णाः परमाणुशस्त्रागाराः सन्ति, यत्र अमेरिका-रूस-देशयोः बृहत्तमः भण्डारः अस्ति । हिरोशिमा-नागासाकी-नगरयोः पातितानां बम्बानां अपेक्षया बहुगुणाधिकशक्तिशालिनः एतानि शस्त्राणि नगराणि निर्मूलयितुं, जनसंख्यां नष्टुं, दीर्घकालीनपर्यावरणक्षतिं कर्तुं च क्षमताम् अस्ति एतेषां शस्त्राणां प्रयोगं नियन्त्रयन्तः सिद्धान्ताः देशे भिन्नाः सन्ति, केचन "प्रथमप्रयोगः न" इति नीतयः निर्वाहयन्ति अन्ये तु अधिकानि अस्पष्टानि वृत्तयः स्वीकुर्वन्ति येन पूर्वप्रहारस्य स्थानं त्यजति
परमाणु-विस्तारस्य कृते ज्वालाबिन्दवः
अनेकाः भूराजनीतिक-ज्वलनबिन्दवः सम्भाव्यतया परमाणु-सङ्घर्षं प्रेरयितुं शक्नुवन्ति । चिन्ताजनकाः प्रमुखाः क्षेत्राणि सन्ति- १.
नाटो-रूस-तनावः : प्रादेशिकविस्तारस्य, सीमासु सैन्यनिर्माणस्य, साइबर-गुप्तचरक्रियाकलापस्य च विवादैः एतेषां परमाणुसशस्त्रसंस्थानां मध्ये दुर्गणनायाः अथवा वर्धनस्य जोखिमः अधिकः अभवत्
भारत-पाकिस्तान-सङ्घर्षः : विशेषतः कश्मीर-विषये दीर्घकालीनविवादाः, सीमापार-आतङ्कवादेन सह च, अनेके पारम्परिक-सङ्घर्षाः अभवन्, येन भविष्ये वर्धमानाः परमाणुरूपेण परिणतुं शक्नुवन्ति इति आशङ्का उत्पन्ना
उत्तरकोरियायाः परमाणुमहत्वाकांक्षाः : उत्तरकोरियादेशस्य परमाणु-बैलिस्टिक-क्षेपणास्त्र-कार्यक्रमस्य निरन्तर-विकासः, अमेरिका-देशस्य तस्य मित्रराष्ट्राणां च प्रति धमकी-प्रसारणेन सह परमाणु-उत्कर्षस्य महत्त्वपूर्णं जोखिमं जनयति
ईरानी-परमाणुकार्यक्रमः : इजरायल-अमेरिका-देशयोः सह वर्धमानस्य तनावस्य मध्यं इराणस्य परमाणुशस्त्रविकासस्य सम्भावना परमाणुपहेलिकायां जटिलतायाः अन्यं स्तरं योजयति
परमाणुयुद्धस्य प्रभावः
परमाणुयुद्धस्य परिणामाः विनाशकारीः दूरगामी च भविष्यन्ति । तत्कालप्रभावेषु जीवनस्य विशालहानिः, आधारभूतसंरचनानां विनाशः, व्यापकः रेडियोधर्मी-प्रपातः च सन्ति, येन दीर्घकालीनपर्यावरण-स्वास्थ्य-प्रभावाः भवन्ति "परमाणुशीतकालस्य" अवधारणा, यत्र अग्नितूफानानां धूमः कालिखः च सूर्यप्रकाशं अवरुद्धयन्ति, येन वैश्विकतापमानस्य न्यूनता, सस्यविफलता च भवति, परमाणुसङ्घर्षस्य विस्तारितान् परिणामान् प्रकाशयति आर्थिकदृष्ट्या एषः व्यवधानः अप्रतिमः भविष्यति, वैश्विकविपण्यस्य पतनम्, रेडियोधर्मीप्रदूषणेन, आधारभूतसंरचनाक्षतिना च पुनर्प्राप्तिप्रयत्नाः बाधिताः भविष्यन्ति
परमाणुयुद्धस्य सम्भावना यद्यपि दूरस्था इव भासते तथापि परिणामाः एतावन्तः भयङ्कराः यत् निरस्त्रीकरणस्य, द्वन्द्वानां कूटनीतिकनिराकरणस्य च प्रति गम्भीरविचारः, प्रयत्नः च आग्रहः भवति परमाणुशस्त्रस्य अप्रसारसन्धिः (NPT) इत्यादयः अन्तर्राष्ट्रीयसन्धिः, परमाणुशस्त्रनिषेधसन्धिः (TPNW) इत्यादीनि हाले कृताः उपक्रमाः च समीचीनदिशि पदानि प्रतिनिधियन्ति परन्तु परमाणुनिरस्त्रीकरणस्य विषये वैश्विकसहमतिः प्राप्तुं तथा च परमाणुकटिबन्धे योगदानं दत्तवन्तः अन्तर्निहिताः भूराजनीतिकतनावाः सम्बोधयितुं च महत्त्वपूर्णाः आव्हानाः एव सन्ति, येषां सामना परमाणुयुद्धस्य अचिन्त्यपरिणामस्य निवारणाय विश्वेन अवश्यं करणीयः।
5. मध्यपूर्वे ISIS इत्यस्य पुनः उद्भवः
इस्लामिक स्टेट् आफ् इराक् एण्ड् सीरिया (ISIS) इति निर्दिष्टस्य आतङ्कवादीसङ्गठनस्य पुनरुत्थानं मध्यपूर्वस्य ततः परं च स्थिरतायाः सुरक्षायाश्च महत्त्वपूर्णं खतराम् उत्पद्यते इराक्-सीरिया-देशयोः अन्तिमेषु वर्षेषु प्रमुखपराजयानां अभावेऽपि, यत्र सः समूहः स्वक्षेत्रस्य नियन्त्रणं त्यक्तवान्, तत्र पुनः समूहीकरणं, भर्ती, आक्रमणं च कर्तुं तस्य क्षमतायाः विषये क्षेत्रे अन्तर्राष्ट्रीयस्तरस्य च चिन्ता वर्धमाना अस्ति
पुनरुत्थाने योगदानं दत्तवन्तः कारकाः
ISIS इत्यस्य सम्भाव्यपुनः उद्भवे अनेके कारकाः योगदानं दत्तवन्तः सन्ति : १.
राजनैतिक-अस्थिरता : मध्यपूर्वस्य अनेकदेशेषु प्रचलति राजनैतिक-अशान्तिः, नागरिक-सङ्घर्षाः च ISIS-सङ्घस्य पुनः समूहीकरणाय, नूतनानां सदस्यानां नियुक्त्यर्थं च उर्वरभूमिं प्रददति
आर्थिककठिनता : आर्थिकक्षयः, उच्चबेरोजगारीदरः च विशेषतः क्षेत्रे युवानां मध्ये जनसंख्यां कट्टरतायां अधिकं प्रवणं करोति
कैदीपलायनं भर्ती च : ISIS इत्यनेन अराजकपरिस्थितीनां पूंजीकृत्य कारागारविरामं कृत्वा पूर्वयोद्धान् मुक्तं कृत्वा तेषां पङ्क्तिं सुदृढं कृतम्।
सामाजिकमाध्यमानां उपयोगः : संस्था स्वविचारधारा प्रसारयितुं, नूतनानां सदस्यानां नियुक्त्यर्थं, विश्वे एकान्त-भेड़िया-आक्रमणानां प्रेरणायै च सामाजिक-माध्यम-मञ्चानां शोषणं निरन्तरं कुर्वती अस्ति
क्षेत्रीयवैश्विकसुरक्षायाः कृते निहितार्थाः
ISIS इत्यस्य सम्भाव्यपुनरुत्थानस्य गम्भीराः निहितार्थाः सन्ति : १.
आतङ्कवादस्य जोखिमः वर्धितः : समूहस्य पुनरागमनेन मध्यपूर्वे सम्भाव्यतया यूरोप-उत्तर-अमेरिकादेशयोः आतङ्कवादी-आक्रमणानां वृद्धिः भवितुम् अर्हति, यत्र नागरिकान्, सर्वकारीय-संस्थाः, विदेशीय-राष्ट्रीयाः च लक्ष्यन्ते
प्रभावितक्षेत्राणां अस्थिरीकरणं : ISIS इत्यस्य उपस्थितिः विद्यमानं साम्प्रदायिकराजनैतिकतनावं वर्धयति, येन स्थायिशान्तिस्थापनस्य युद्धग्रस्तक्षेत्राणां पुनर्निर्माणस्य च प्रयत्नाः क्षीणाः भवन्ति
मानवीयसंकटः : ISIS इत्यनेन सह सम्बद्धाः निरन्तरसङ्घर्षाः जनसंख्यानां विस्थापने योगदानं ददति, येन शरणार्थीशिबिरेषु परितः समुदायेषु च पूर्वमेव भयंकरः मानवीयस्थितिः क्षीणा भवति
वैश्विक आतङ्कवादविरोधप्रयासाः : पुनरुत्थानशीलः ISIS स्वस्य विचारधारा, वित्तपोषणं, परिचालनक्षमता च प्रतिकारार्थं महत्त्वपूर्णसंसाधनानाम् अन्तर्राष्ट्रीयसहकार्यस्य च आग्रहं करोति।
खतरे प्रतिकारार्थं रणनीतयः
ISIS इत्यस्य पुनः उद्भवेन उत्पन्नस्य खतराणां निवारणाय बहुपक्षीयदृष्टिकोणस्य आवश्यकता वर्तते-
अन्तर्राष्ट्रीयसहकारः : योद्धानां संसाधनानाञ्च प्रवाहं निवारयितुं गुप्तचरसाझेदारी, आतङ्कवादविरोधीकार्यक्रमः, सीमासुरक्षा च देशयोः मध्ये वर्धितः सहकार्यः अत्यावश्यकः अस्ति
मूलकारणानां निवारणम् : युद्धग्रस्तप्रदेशानां स्थिरीकरणाय, शासनस्य सुधारणाय, आर्थिकावकाशानां निर्माणाय च प्रयत्नाः अतिवादीनां समूहानां आकर्षणं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति
कट्टरताप्रतिरोधकार्यक्रमाः : कट्टरतावादस्य निवारणं पूर्व-उग्रवादिनः पुनर्वासं च उद्दिश्य उपक्रमाः ISIS-सङ्घस्य भर्तीप्रयासानां क्षतिं कर्तुं महत्त्वपूर्णाः सन्ति
ऑनलाइन-मञ्चानां निरीक्षणं नियमनं च : टेक्-कम्पनीभिः सह निकटतया सहकार्यं कृत्वा नियामक-उपायानां माध्यमेन चरमपंथी-सामग्री-प्रसारस्य ऑनलाइन-निवारणं ISIS-परिधिं सीमितं कर्तुं महत्त्वपूर्णम् अस्ति
मध्यपूर्वे ISIS इत्यस्य सम्भाव्यपुनरुत्थानम् एकः जटिलः आव्हानः अस्ति यस्याः प्रभावीरूपेण प्रतिकारार्थं निरन्तरं अन्तर्राष्ट्रीयप्रयत्नः, रणनीतिकनियोजनं, संसाधनानाम् प्रतिबद्धता च आवश्यकी अस्ति सैन्यविजयैः समूहस्य क्षमता महती दुर्बलतां प्राप्तवती तथापि तस्य उदयस्य अनुमतिं दत्तवन्तः अन्तर्निहिताः परिस्थितयः अनिर्धारिताः एव सन्ति । सैन्यहस्तक्षेपात् परं गच्छन्ति व्यापकरणनीतयः, शासनं, आर्थिकविकासं, वैचारिकयुद्धं च केन्द्रीकृत्य, ISIS-सङ्घस्य स्थायिपराजयं सुनिश्चित्य क्षेत्रे स्थिरतायाः पुनर्स्थापनं च अत्यावश्यकानि सन्ति
6. बैंक चालयति
बैंक-सञ्चालनं वित्तीयस्थिरतायाः कृते महत्त्वपूर्णं प्रायः उपेक्षितं च खतराम् प्रतिनिधियति, राष्ट्रिय-अर्थव्यवस्थायाः अन्तः वैश्विकरूपेण च । दिवालियापनस्य भयात् बृहत्संख्याकाः निक्षेपकाः ब्याङ्कात् स्वनिधिं निष्कासयन्ति इति लक्षणं भवति, बैंकस्य चालनेन वित्तीयसंस्थानां पतनम्, बैंकव्यवस्थायां जनविश्वासः क्षीणः, व्यापकाः आर्थिकसंकटाः च उत्पद्यन्ते
बैंक चालनस्य कारणानि
अनेकाः कारकाः बैंक-रन-प्रवर्तनं कर्तुं शक्नुवन्ति, यथा-
विश्वासस्य हानिः : बैंकस्य चालनस्य प्राथमिकः चालकः निक्षेपकानां मध्ये बैंकस्य वित्तीयस्वास्थ्यस्य विषये विश्वासस्य हानिः भवति । एतत् अफवाः, प्रतिकूलवार्ताः, संस्थायाः सम्मुखे वास्तविकवित्तीयकठिनता वा उत्पद्येत ।
आर्थिक अस्थिरता : आर्थिकमन्दी, उच्चमहङ्गानि, वित्तीयसंकटाः वा व्यापकं आतङ्कं जनयितुं शक्नुवन्ति, येन निक्षेपकाः सावधानतारूपेण स्वनिधिं निष्कासयितुं प्रेरयन्ति
तरलतायाः चिन्ता : बैंकस्य तरलतायाः विषये चिन्ता, अथवा निष्कासनस्य माङ्गल्याः पूर्तये तस्य क्षमतायाः विषये चिन्ता अपि धावनं प्रेरयितुं शक्नोति । एताः चिन्ताः निवेशस्य दुर्बलनिर्णयात्, महत्त्वपूर्णऋणहानिः, अथवा अल्पकालिकदेयतानां दीर्घकालीनसम्पत्त्याः च असङ्गतिः वा उत्पद्यन्ते
बैंक रन के निहितार्थ
बैंक-धावनस्य निहितार्थाः तीव्राः दूरगामी च भवितुम् अर्हन्ति : १.
बैंकस्य विफलता : बैंकस्य चालनं शीघ्रमेव बैंकस्य तरलसम्पत्त्याः क्षयः कर्तुं शक्नोति, यत् यदि संस्था आपत्कालीनवित्तपोषणं प्राप्तुं असमर्था भवति तर्हि दिवालियापनं विफलतां च जनयति।
वित्तीयव्यवस्थासंक्रमणः : एकस्य बैंकस्य विफलतायाः कारणेन अन्यवित्तीयसंस्थासु विश्वासस्य हानिः भवितुम् अर्हति, यत् सम्भाव्यतया सम्पूर्णे वित्तीयव्यवस्थायां बैंकस्य चालनस्य विफलतायाः च झरनं प्रेरयति।
आर्थिकव्यवधानम् : बैंक-सञ्चालनेन ऋण-बैङ्क-सेवासु प्रवेशः सीमितं कृत्वा अर्थव्यवस्थां भृशं बाधितुं शक्यते, येन व्यावसायिक-विफलता, परिच्छेदः, आर्थिकक्रियाकलापस्य मन्दता च भवति
सरकारीहस्तक्षेपः - प्रायः, स्थितिं स्थिरीकर्तुं सर्वकारीयहस्तक्षेपस्य आवश्यकता भवति, यस्मिन् महत्त्वपूर्णवित्तीयव्ययः भवितुं शक्नोति तथा च सम्भाव्यतया करदातृवित्तपोषितं बेलआउट् भवितुं शक्नोति।
बैंक चालनस्य निवारणं प्रबन्धनं च
बैंक-धावनस्य निवारणाय प्रबन्धनाय च अनेकाः रणनीतयः प्रयोक्तुं शक्यन्ते : १.
निक्षेपबीमा : अनेकेषु देशेषु निक्षेपकर्तृणां धनस्य निश्चितसीमापर्यन्तं रक्षणार्थं निक्षेपबीमायोजनाः स्थापिताः, येन सामूहिकनिष्कासनस्य प्रोत्साहनं न्यूनीकरोति
केन्द्रीयबैङ्कसमर्थनम् : केन्द्रीयबैङ्काः समस्याग्रस्तबैङ्कानां कृते आपत्कालीनतरलतासमर्थनं दातुं शक्नुवन्ति, निक्षेपकान् आश्वासयन्ति यत् तेषां धनं सुरक्षितम् अस्ति।
नियामकनिरीक्षणम् : सशक्ताः नियामकरूपरेखाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् बङ्काः पर्याप्तं तरलतां पूंजी अनुपातं च निर्वाहयन्ति, येन दिवालियापनस्य जोखिमः न्यूनीकरोति।
पारदर्शिता संचारः च : बङ्कैः नियामकप्राधिकारिभिः च प्रभावी संचारः अनिश्चिततायाः अवधिषु निक्षेपकानाम् मध्ये विश्वासं पुनः स्थापयितुं साहाय्यं कर्तुं शक्नोति।
बैंक-सञ्चालनं वित्तीयव्यवस्थायाः स्थिरतायै महत्त्वपूर्णं खतराम् उत्पद्यते, यत्र व्यापक-आर्थिक-संकटानां त्वरितीकरणस्य सम्भावना वर्तते । नीतिनिर्मातृणां, नियामकानाम्, बैंक-उद्योगस्य च कृते बैंक-धावनस्य कारणानि, परिणामानि च अवगन्तुं महत्त्वपूर्णं भवति यत् ते एतादृशान् परिदृश्यान् निवारयितुं प्रभावी-रणनीतयः विकसितुं शक्नुवन्ति, यदा ते भवन्ति तदा तेषां प्रभावीरूपेण प्रबन्धनं कुर्वन्ति |. सशक्तं नियामकनिरीक्षणं निर्वाहयित्वा, बङ्कानां तरलतां सुनिश्चित्य, निक्षेपकानां मध्ये विश्वासं पोषयित्वा च बङ्कानां चालनस्य जोखिमं महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते
7. सार्वभौमऋणसंकटः
सार्वभौमऋणसंकटः तदा भवति यदा देशः स्वस्य ऋणदायित्वं पूरयितुं असमर्थः भवति, येन निवेशकानां विश्वासस्य हानिः भवति, देशस्य ऋणमूल्याङ्कनस्य न्यूनता, सम्भाव्यतया च गम्भीराः आर्थिकसामाजिकप्रतिक्रियाः भवन्ति एते संकटाः अतिऋणग्रहणं, आर्थिकदुर्व्यवस्थापनं, राजनैतिक-अस्थिरता, बाह्य-आघाताः च इत्यादीनि विविधकारणात् उद्भूताः भवितुम् अर्हन्ति । सार्वभौमऋणसंकटस्य निहितार्थाः दूरगामीः सन्ति, येन न केवलं ऋणग्रस्तराष्ट्रं अपितु वैश्विकवित्तीयव्यवस्था अपि प्रभाविता भवति ।
सार्वभौमऋणसंकटस्य कारणानि
सार्वभौमऋणसंकटस्य मूलं अनेकेभ्यः प्रमुखकारकेभ्यः ज्ञातुं शक्यते : १.
अत्यधिकं ऋणग्रहणम् : ये सर्वकाराः स्वव्ययस्य वित्तपोषणार्थं ऋणस्य उपरि बहुधा अवलम्बन्ते ते स्वं कष्टं प्राप्नुवन्ति यदि तेषां ऋणस्तरः तेषां सकलराष्ट्रीयउत्पादस्य सापेक्षतया अस्थायित्वं प्राप्नोति।
आर्थिकदुर्प्रबन्धनम् : दुर्बलवित्तनीतिः, बजटानुशासनस्य अभावः, संसाधनानाम् अकुशलविनियोगः च वित्तीयदुर्बलतां वर्धयितुं शक्नुवन्ति
राजनीतिक अस्थिरता : राजनैतिक-अशान्तिः निवेशकानां विश्वासं क्षीणं कर्तुं शक्नोति, येन पूंजीपलायनं भवति, देशानाम् ऋणस्य सेवां च अधिकं कठिनं भवति ।
वैश्विक आर्थिकस्थितयः : वैश्विकव्याजदरेषु परिवर्तनं, वस्तुमूल्यानां आघातः, अन्यदेशेषु वित्तीयसंकटः इत्यादयः बाह्यकारकाः अपि सार्वभौमऋणसंकटस्य त्वरिततां जनयितुं शक्नुवन्ति
सार्वभौमऋणसंकटस्य निहितार्थाः
सार्वभौमऋणसंकटस्य परिणामाः गहनाः सन्ति- १.
आर्थिकमन्दी : तपस्या उपायाः, सार्वजनिकव्ययस्य न्यूनता, करवृद्धिः च अर्थव्यवस्थायां महत्त्वपूर्णं संकुचनं जनयितुं शक्नुवन्ति ।
मुद्राविमूल्यांकनम् : ऋणस्य परिशोधनं अधिकं प्रबन्धनीयं कर्तुं प्रयत्नरूपेण देशाः स्वमुद्रायाः अवमूल्यनं कर्तुं शक्नुवन्ति, येन महङ्गानि, आयातितवस्तूनाम् व्ययस्य वृद्धिः च भवति
सामाजिक अशान्तिः - तपस्य उपायानां परिणामेण आर्थिककष्टस्य कारणेन व्यापकं जनसन्तुष्टिः, विरोधः, सामाजिका अशान्तिः च भवितुम् अर्हति ।
वैश्विक अर्थव्यवस्थायां प्रभावः : सार्वभौमऋणसंकटस्य प्रसारप्रभावाः भवितुम् अर्हन्ति, येन वैश्विकवित्तीयबाजारेषु प्रभावः भवति, निवेशकानां विश्वासः न्यूनीभवति, विश्वव्यापीरूपेण आर्थिकवृद्धिः न्यूनीभवति च
सार्वभौमऋणसंकटस्य प्रबन्धनं निवारणं च
सार्वभौमऋणसंकटस्य निवारणाय समन्वितप्रयत्नानाम् रणनीतिकनियोजनस्य च आवश्यकता भवति : १.
ऋणपुनर्गठनम् : ऋणदायित्वस्य शर्तानाम् पुनर्वार्तालापेन देशेभ्यः राहतं अधिकं प्रबन्धनीयं पुनर्भुक्तिकार्यक्रमं च प्राप्यते।
राजकोषीयसुधाराः : बजटीय-अनुशासनं सुधारयितुम्, स्थायि-आर्थिक-वृद्धिं च प्रवर्धयितुं वित्त-स्थिरीकरणाय राजकोषीय-सुधारस्य कार्यान्वयनम् अत्यावश्यकम् अस्ति
अन्तर्राष्ट्रीयसहायता : अन्तर्राष्ट्रीयमुद्राकोषः (IMF) विश्वबैङ्कः इत्यादयः अन्तर्राष्ट्रीयवित्तीयसंस्थाः प्रायः ऋणसंकटस्य सामनां कुर्वतां देशेभ्यः वित्तीयसहायतां मार्गदर्शनं च प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहन्ति
नियामकरूपरेखाः : सुदृढनियामकरूपरेखाः स्थापयित्वा अत्यधिकं ऋणग्रहणं निवारयितुं राजकोषीयदायित्वं प्रवर्धयितुं च सहायकं भवितुम् अर्हति।
सार्वभौमऋणसंकटाः वैश्विकवित्तीयस्थिरतायाः आर्थिकवृद्धेः च महत्त्वपूर्णाः आव्हानाः सन्ति । एतेषां संकटानाम् निवारणाय बहुपक्षीयदृष्टिकोणस्य आवश्यकता वर्तते, यत्र ऋणस्य प्रबन्धनस्य पुनर्गठनस्य च तत्कालं उपायाः, आर्थिकलचीलतां प्रवर्धयितुं भविष्यस्य संकटानाम् निवारणाय च दीर्घकालीनरणनीतयः अपि सन्ति कारणानि अवगत्य प्रभावी निवारणप्रबन्धनरणनीतयः कार्यान्वितुं देशाः सार्वभौमऋणसम्बद्धानि जोखिमानि न्यूनीकर्तुं शक्नुवन्ति तथा च अधिकं स्थिरं वैश्विकवित्तीयवातावरणं पोषयितुं शक्नुवन्ति।
8. शेयरबजारस्य दुर्घटना
शेयरबजारस्य दुर्घटना इति शेयरबजारस्य महत्त्वपूर्णभागे शेयरमूल्यानां आकस्मिकं नाटकीयं च न्यूनता, यस्य परिणामेण कागदधनस्य महती हानिः भवति एते दुर्घटना प्रायः आर्थिककारकाणां, विपण्यस्य अनुमानस्य, निवेशकानां आतङ्कस्य च संयोजनस्य परिणामः भवति । अर्थव्यवस्थायां व्यक्तिगतवित्तीयसुरक्षायां च सम्भाव्यप्रभावानाम् न्यूनीकरणाय निवेशकानां, नीतिनिर्मातृणां, जनसामान्यस्य च कृते शेयरबजारस्य दुर्घटनानां गतिशीलतां अवगन्तुं अत्यावश्यकम् अस्ति
शेयरबजारस्य दुर्घटनानां कारणानि
शेयर-बजारस्य दुर्घटना विविधैः कारकैः प्रेरितुं शक्यते, प्रायः परस्परं सम्बद्धैः, यथा-
आर्थिकसूचकाः : नकारात्मकाः आर्थिकदत्तांशाः, यथा दुर्बलरोजगारप्रतिवेदनानि, उच्चमहङ्गानिदराणि, अथवा सकलराष्ट्रीयउत्पादवृद्धिं मन्दं कुर्वन्ति, निवेशकानां विश्वासं क्षीणं कर्तुं शक्नुवन्ति, विक्रयणं च प्रेरयितुं शक्नुवन्ति
अनुमानात्मकबुद्बुदाः : अतिमूल्यांकितबाजारेषु, यत्र अनुमानव्यापारस्य कारणेन स्टॉकमूल्यानि तेषां आन्तरिकमूल्यानां अपेक्षया बहु अधिकाः भवन्ति, तत्र आकस्मिकसुधारस्य प्रवृत्तिः भवति
भूराजनीतिकघटनानि : युद्धानि, आतङ्कवादीनां आक्रमणानि, राजनैतिक-अस्थिरता च अनिश्चिततां भयं च जनयितुं शक्नुवन्ति, येन निवेशकाः सम्पत्तिं विक्रेतुं प्रेरयन्ति ।
वित्तीयक्षेत्रस्य अस्थिरता : बैंकिंग-वित्तीयसेवाक्षेत्रस्य अन्तः समस्याः, यथा तरलतासंकटः अथवा महत्त्वपूर्णहानिः, व्यापकं विपण्य-आतङ्कं जनयितुं शक्नोति
नीतिपरिवर्तनम् : राजकोषीय, मौद्रिक, अथवा नियामकनीतिषु अप्रत्याशितपरिवर्तनं निवेशकानां विश्वासं, बाजारस्थिरतां च प्रभावितं कर्तुं शक्नोति।
शेयर बाजार दुर्घटनाओं के निहितार्थ
शेयरबजारस्य दुर्घटनायाः प्रभावः वित्तीयबाजारेभ्यः परं विस्तृतः भवति : १.
आर्थिकप्रभावः : एकः गम्भीरः दुर्घटना उपभोक्तृव्यापारव्ययस्य न्यूनतां जनयितुं शक्नोति, यत् सकलराष्ट्रीयउत्पादवृद्धिं प्रभावितं करोति तथा च सम्भाव्यतया मन्दतां जनयितुं शक्नोति।
धनस्य हानिः : निवेशकाः महत्त्वपूर्णं हानिम् अनुभवितुं शक्नुवन्ति, येन व्यक्तिगतवित्तीयस्थिरतां व्यापक अर्थव्यवस्था च प्रभाविता भवति ।
सेवानिवृत्तिनिधिः : बहवः सेवानिवृत्ति-पेन्शन-निधिः शेयर-बजारे निवेशं कुर्वन्ति, अर्थात् दुर्घटना-निधिः सेवानिवृत्तानां भावि-वित्तीय-सुरक्षां प्रभावितं कर्तुं शक्नोति ।
ऋणस्य उपलब्धता : शेयरबजारस्य दुर्घटनायाः कारणेन ऋणस्य कठिनताः भवितुं शक्नुवन्ति, येन व्यवसायानां कृते ऋणं ग्रहीतुं निवेशं च अधिकं कठिनं भवति।
प्रभावस्य न्यूनीकरणस्य रणनीतयः
यद्यपि शेयरबजारस्य दुर्घटनां पूर्णतया निवारयितुं असम्भवं तथापि तेषां प्रभावं न्यूनीकर्तुं रणनीतयः सन्ति:
विविधीकरणं : निवेशकाः विभिन्नेषु सम्पत्तिवर्गेषु स्वनिवेशविभागेषु विविधतां कृत्वा स्वस्य रक्षणं कर्तुं शक्नुवन्ति ।
नियामकनिरीक्षणम् : सशक्तवित्तीयविनियमाः निरीक्षणं च अत्यधिकं अनुमानं निवारयितुं सम्भाव्यजोखिमानां शीघ्रमेव पहिचाने सहायकं भवितुम् अर्हति।
मौद्रिक-राजकोषीय-नीतयः : केन्द्रीयबैङ्काः सर्वकाराश्च वित्तीयबाजारान् स्थिरीकर्तुं नीतयः कार्यान्वितुं शक्नुवन्ति, यथा व्याजदराणां समायोजनं वा प्रोत्साहनसङ्कुलं प्रदातुं वा
निवेशकशिक्षा : निवेशकान् अनुमानात्मकव्यापारस्य जोखिमानां विषये दीर्घकालीननिवेशरणनीतयः महत्त्वं च शिक्षयित्वा आतङ्क-प्रेरितं विक्रयणं न्यूनीकर्तुं शक्यते।
शेयरबजारस्य दुर्घटना अर्थव्यवस्थायाः व्यक्तिगतनिवेशकानां च कृते दूरगामी प्रभावाः जटिलाः घटनाः सन्ति । यद्यपि ते शेयरबजारे निवेशस्य निहितं जोखिमं भवन्ति तथापि तेषां कारणानि अवगत्य तेषां प्रभावं न्यूनीकर्तुं रणनीतयः कार्यान्वितुं वित्तीयबाजारान् स्थिरीकर्तुं साहाय्यं कर्तुं शक्नोति तथा च दुष्टतमपरिणामानां विरुद्धं रक्षणं कर्तुं शक्नोति। यथा यथा वैश्विक-अर्थव्यवस्थायाः विकासः निरन्तरं भवति तथा तथा भविष्ये सम्भाव्य-दुर्घटनाभिः उत्पद्यमानानां आव्हानानां मार्गदर्शनाय सतर्कता, सज्जता च प्रमुखा भविष्यति |.
9. सुवर्णस्य मूल्यवृद्धिः
सुवर्णस्य मूल्यं वैश्विक-आर्थिक-वातावरणस्य कृते महत्त्वपूर्णं बैरोमीटर् अस्ति, यत् निवेशकानां भावनां, महङ्गानि, भू-राजनैतिक-स्थिरतां च प्रतिबिम्बयति । सुवर्णस्य मूल्येषु वृद्धिः अन्तर्निहितानाम् आर्थिकचिन्तानां सूचकं भवितुम् अर्हति, यतः वित्तीय-अनिश्चिततायाः, विपण्य-अस्थिरतायाः च समये निवेशकाः सुरक्षित-आश्रयस्थानरूपेण सुवर्णं प्रति समुपस्थिताः भवन्ति आर्थिकस्वास्थ्यस्य मापनं कर्तुं, सूचितनिर्णयस्य च कृते निवेशकानां नीतिनिर्मातृणां च कृते सुवर्णस्य मूल्यस्य आन्दोलनस्य पृष्ठतः गतिशीलतायाः अवगमनं अत्यावश्यकम् अस्ति ।
सुवर्णस्य मूल्यवृद्धिं प्रेरयन्तः कारकाः
सुवर्णस्य मूल्यवृद्धौ अनेके प्रमुखकारकाः योगदानं ददति : १.
आर्थिक-अनिश्चितता : आर्थिक-अस्थिरतायाः समये, यथा मन्दतायाः अथवा उच्च-महङ्गानि-कालस्य समये, निवेशकाः स्वसम्पत्तयः सुवर्णे स्थानान्तरयितुं प्रवृत्ताः भवन्ति, येन तस्य मूल्यं वर्धते
मुद्राविमूल्यांकनम् : प्रमुखमुद्राणां अवमूल्यनेन अमेरिकीडॉलरेषु मूल्यं भवति सुवर्णं अन्यमुद्राः धारयन्तः निवेशकानां कृते अधिकं आकर्षकं भवति
केन्द्रीयबैङ्कनीतयः : केन्द्रीयबैङ्कैः कृतानि कार्याणि, यथा व्याजदराणि न्यूनीकर्तुं वा परिमाणात्मकशिथिलतां कर्तुं वा, सर्वकारीयबाण्ड्-उपजं न्यूनीकर्तुं शक्नुवन्ति, येन सुवर्णं अधिकं आकर्षकं निवेशं भवति
भूराजनीतिकतनावः : द्वन्द्वाः, युद्धाः, राजनैतिक-अशान्तिः च सुरक्षित-आश्रय-सम्पत्त्याः रूपेण सुवर्णस्य माङ्गं वर्धयितुं शक्नुवन्ति ।
आपूर्तिबाधाः : सुवर्णखननकार्यक्रमेषु यत्किमपि व्यवधानं भवति, भवेत् तत् राजनैतिककारणात्, पर्यावरणीयकारणात्, स्वास्थ्यकारणात् वा, आपूर्तिस्य अभावं जनयितुं शक्नोति, मूल्यानि वर्धयितुं शक्नुवन्ति
स्वर्णमूल्यवृद्धेः निहितार्थाः
सुवर्णमूल्यानां वृद्धेः अनेकाः निहितार्थाः सन्ति- १.
महङ्गानि निवारणम् : निवेशकाः प्रायः सुवर्णं महङ्गानि प्रति हेजरूपेण पश्यन्ति, येन स्वधनस्य मूल्यं रक्षन्ति ।
मुद्राबलम् : सुवर्णमूल्यानां वृद्धिः अमेरिकी-डॉलरस्य दुर्बलतां प्रतिबिम्बयितुं शक्नोति, यतः प्रायः तौ परस्परं विपरीतरूपेण गच्छतः ।
निवेशरणनीतयः : सुवर्णस्य अधिकमूल्यानि निवेशविभागेषु परिवर्तनं जनयितुं शक्नुवन्ति, निवेशकाः सुवर्णादिषु बहुमूल्यधातुषु स्वस्य आवंटनं वर्धयन्ति
आर्थिकभावना : सुवर्णस्य मूल्यं वर्धमानं वैश्विक अर्थव्यवस्थायाः भविष्यस्य वित्तीयबाजारस्य स्थिरतायाः च विषये निवेशकानां निराशावादस्य संकेतं दातुं शक्नोति।
स्वर्णमूल्यवृद्धेः प्रभावस्य प्रबन्धनम्
निवेशकाः नीतिनिर्माताश्च सुवर्णमूल्यानां वर्धमानस्य प्रभावस्य प्रबन्धनार्थं अनेकाः पदानि स्वीकुर्वन्ति : १.
विविधनिवेशाः : निवेशकानां कृते सुवर्णं समावेशयितुं पोर्टफोलियो विविधीकरणं विपण्यस्य अस्थिरतायाः विरुद्धं बफरं प्रदातुं शक्नोति।
मौद्रिकनीतिसमायोजनम् : केन्द्रीयबैङ्काः महङ्गानि अपेक्षितानि मुद्रामूल्यानि च प्रबन्धयितुं सुवर्णमूल्यानां गतिविधिषु प्रतिक्रियारूपेण मौद्रिकनीतिषु समायोजनं कर्तुं शक्नुवन्ति।
आर्थिकनीतयः : अर्थव्यवस्थां स्थिरीकर्तुं अनिश्चिततां न्यूनीकर्तुं च उद्दिश्य नीतयः सर्वकाराः कार्यान्वितुं शक्नुवन्ति, येन सुवर्णस्य मूल्यं प्रभावितं भवति ।
सुवर्णस्य मूल्येषु वृद्धिः बहुपक्षीयः घटना अस्ति यस्याः वैश्विक-अर्थव्यवस्थायाः व्यक्तिगतनिवेश-रणनीत्याः च महत्त्वपूर्णाः प्रभावाः सन्ति । सुवर्णमूल्यानां चालककारकाणां निकटतया निरीक्षणं कृत्वा तेषां व्यापकनिमित्तानि अवगत्य निवेशकाः नीतिनिर्मातारः च वित्तीयबाजाराणां जटिलतां अधिकतया नेविगेट् कर्तुं शक्नुवन्ति तथा च आर्थिकस्थिरतायाः व्यक्तिगतधनस्य च रक्षणार्थं सूचितनिर्णयान् कर्तुं शक्नुवन्ति।
10. अमेरिकीसरकारस्य बन्दीकरणम्
अमेरिकीसरकारस्य बन्दीकरणं तदा भवति यदा काङ्ग्रेसः सर्वकारीयसञ्चालनानां एजेन्सीनां च वित्तपोषणार्थं वित्तपोषणविधानं पारयितुं असफलं भवति, येन संघीयसर्वकारस्य क्रियाकलापानाम् आंशिकः पूर्णतया वा निवृत्तिः भवति एतेषां बन्दीकरणानां व्यापकप्रभावाः भवितुम् अर्हन्ति, सैन्यकार्यक्रमेभ्यः संघीयकर्मचारिणां वेतनपत्रेभ्यः आरभ्य लोकसेवाभ्यः आर्थिकवृद्ध्या च सर्वं प्रभावितं कुर्वन्ति अमेरिकनजनानाम् वैश्विक-अर्थव्यवस्थायाः च उपरि तेषां प्रभावं ग्रहीतुं सर्वकारीयनिरोधस्य कारणानि, परिणामाः, ऐतिहासिकसन्दर्भाः च अवगन्तुं अत्यावश्यकम्
सर्वकारस्य बन्दीकरणस्य कारणानि
अमेरिकादेशे सर्वकारीयनिरोधस्य प्राथमिककारणं काङ्ग्रेसस्य विनियोगविधेयकानाम् अनुमोदनं न कृत्वा सर्वकारीयकार्यक्रमेभ्यः निधिं दत्तुं असफलता अस्ति । एषा असफलता एतेभ्यः उत्पन्नं भवितुम् अर्हति यत् :
राजनीतिक-जालम् : राजनैतिकदलानां मध्ये अथवा काङ्ग्रेस-राष्ट्रपतियोः मध्ये बजट-विनियोगस्य, नीति-विषयाणां, अथवा विशिष्ट-विधायक-माङ्गल्याः विषये असहमतिः बजट-कायदानानां पारितीकरणं निवारयितुं शक्नोति
नीतिविवादाः : स्वास्थ्यसेवा, आप्रवासः, राष्ट्रियसुरक्षा वा इत्यादयः विशिष्टाः नीतिविषयाः बजटवार्तालापेषु चिपचिपाबिन्दवः भवितुम् अर्हन्ति, येन गतिरोधाः उत्पद्यन्ते
राजकोषीयबाधाः : वर्धमानऋणस्य मध्ये संघीयबजटस्य सन्तुलनं कर्तुं चुनौतीः तथा च व्ययस्य करस्य च विषये भिन्नाः दृष्टिकोणाः वित्तपोषणविधानस्य अनुमोदनं जटिलं कर्तुं शक्नुवन्ति।
सरकारी बंदी के निहितार्थ
सर्वकारीयनिरोधस्य प्रभावाः व्यापकाः विविधाः च भवितुम् अर्हन्ति, तस्य अवधिः, बन्दस्य विस्तारः च अवलम्ब्य:
संघीयकर्मचारिणः : बहवः सर्वकारीयकर्मचारिणः वेतनं विना अवकाशं प्राप्नुवन्ति, अन्ये तु "आवश्यक" इति मन्यन्ते, यावत् बन्दस्य समाप्तिः न भवति तावत् तत्कालं क्षतिपूर्तिं विना कार्यं कर्तुं शक्नुवन्ति
लोकसेवाः : अत्यावश्यकं मन्यमाणाः सेवाः, यथा राष्ट्रियनिकुञ्जाः तथा च केचन शैक्षिककार्यक्रमाः, निलम्बिताः भवितुम् अर्हन्ति, येन सार्वजनिकाः लघुव्यापाराः च प्रभाविताः भवन्ति ये सर्वकारीयसञ्चालनेषु निर्भराः सन्ति।
आर्थिकप्रभावः : दीर्घकालं यावत् बन्दः आर्थिकवृद्धिं मन्दं कर्तुं शक्नोति, वित्तीयबाजारं बाधितुं शक्नोति, उपभोक्तृव्यापारविश्वासं च क्षीणं कर्तुं शक्नोति। अनिश्चिततायाः प्रभावः अमेरिकादेशस्य शेयरबजारस्य वैश्विक-आर्थिक-धारणानां च उपरि अपि भवितुम् अर्हति ।
सामाजिकस्वास्थ्यसेवाः : गम्भीरस्वास्थ्यकल्याणकारीसेवाः , येषु केचन आवश्यकतावशात् दुर्बलानाञ्च समर्थनं कुर्वन्ति, व्यवधानानाम् सामना कर्तुं शक्नुवन्ति, येन सरकारीसहायतायां निर्भराः व्यक्तिः प्रभाविताः भवन्ति।
शटडाउनस्य प्रबन्धनं निवारणं च
सर्वकारीयनिरोधस्य प्रबन्धनस्य निवारणस्य च प्रयत्नाः विधायीराजनैतिकसमाधानयोः केन्द्रीभवन्ति : १.
निरन्तरसंकल्पाः : अल्पकालीनवित्तपोषणपरिपाटाः, ये निरन्तरसंकल्पाः इति प्रसिद्धाः, पारितुं शक्यन्ते येन वार्ता निरन्तरं भवति चेत् सर्वकारं अस्थायीरूपेण चालितं भवति।
द्विपक्षीयवार्तालापः - विनियोगविधेयकानाम् पारितीकरणाय राजनैतिकविभाजनस्य सेतुः भवितुं विवादास्पदविषयेषु सहमतिः प्राप्तुं च प्रयत्नाः अत्यावश्यकाः सन्ति।
जनदबावः - जनमतं तथा च बन्दीकरणस्य सम्भाव्यराजनैतिकपरिणामः राजनैतिकनेतृणां सम्झौतां अन्वेष्टुं, व्यवधानं च परिहरितुं प्रेरयितुं शक्नोति।
अमेरिकीसरकारस्य बन्दीकरणानि महत्त्वपूर्णानि घटनानि सन्ति ये गहनतरराजनैतिकवित्तीयचुनौत्यं प्रतिबिम्बयन्ति। यद्यपि अस्थायी उपायानां माध्यमेन तेषां तात्कालिकप्रभावाः न्यूनीकर्तुं शक्यन्ते तथापि बजटस्य नीतिविमर्शस्य च अन्तर्निहितविषयेषु दीर्घकालीनसमाधानस्य आवश्यकता वर्तते। एतेषां बन्दीकरणानां पृष्ठतः जटिलतां, तेषां परिणामान्, निवारणस्य रणनीतयः च अवगन्तुं सूचितजनभाषणस्य प्रभावीशासनस्य च कृते महत्त्वपूर्णम् अस्ति।
11. व्यावसायिक दिवालियापनस्य वृद्धिः
वैश्विक आर्थिक परिदृश्यं अपूर्वचुनौत्यस्य सामनां कुर्वन् अस्ति, येन व्यापारस्य दिवालियापनस्य आतङ्कजनकवृद्धिः अभवत् । एषा घटना एकस्मिन् क्षेत्रे वा प्रदेशे वा सीमितं नास्ति; अपितु विश्वव्यापीषु विभिन्नेषु उद्योगेषु प्रसरति। दिवालियापनस्य वृद्धिः अन्तर्निहितस्य आर्थिकतनावस्य महत्त्वपूर्णः सूचकः अस्ति, यः लघुव्यापारान् बृहत्निगमानाम् अपि प्रभावं करोति । अस्मिन् खण्डे अस्याः कष्टप्रदप्रवृत्तेः प्रभावं न्यूनीकर्तुं कारणानि, निहितार्थाः, सम्भाव्यरणनीतयः च गहनतया ज्ञायते ।
व्यावसायिक दिवालियापनस्य वर्धनस्य कारणानि
व्यावसायिकदिवालियापनस्य वर्धमानस्य ज्वारस्य कृते अनेके कारकाः योगदानं ददति : १.
आर्थिकमन्दता : आर्थिकक्रियाकलापस्य मन्दतायाः कारणेन उपभोक्तृव्ययस्य व्यावसायिकनिवेशस्य च न्यूनता भवति, येन कम्पनीनां राजस्वप्रवाहाः प्रत्यक्षतया प्रभाविताः भवन्ति ।
उच्च परिचालनव्ययः : कच्चामालस्य, श्रमस्य, ऊर्जायाः च वर्धमानव्ययः लाभमार्जिनं क्षीणं कर्तुं शक्नोति, येन व्यवसायानां कृते परिचालनं स्थापयितुं कठिनं भवति
ऋणस्य उपलब्धिः : कठोरतराः ऋणमानकाः उच्चतरव्याजदराः च व्यावसायिकानां स्वसञ्चालनस्य वित्तपोषणस्य अथवा नकदप्रवाहस्य प्रभावीरूपेण प्रबन्धनस्य क्षमतां सीमितयन्ति।
प्रौद्योगिकीविघटनम् : द्रुतगत्या प्रौद्योगिकीपरिवर्तनेन विद्यमानव्यापारप्रतिमानाः अप्रचलिताः भवितुमर्हन्ति, येन शीघ्रं अनुकूलतां प्राप्तुं असमर्थाः कम्पनयः प्रभाविताः भवन्ति ।
भूराजनीतिक-अनिश्चितता : व्यापारयुद्धानि, शुल्कानि, राजनैतिक-अस्थिरता च आपूर्तिशृङ्खलां बाधितुं अप्रत्याशितव्यापारवातावरणं च निर्मातुं शक्नुवन्ति ।
व्यावसायिक दिवालियापन के निहितार्थ
व्यावसायिकदिवालियापनस्य वृद्धेः निहितार्थाः दूरगामीः सन्ति- १.
नौकरीहानिः : दिवालियापनेन प्रायः महत्त्वपूर्णं कार्यहानिः भवति, येन बेरोजगारीदराः वर्धन्ते, परिवारेषु समुदायेषु च प्रभावः भवति ।
आपूर्तिश्रृङ्खलाविघटनम् : प्रमुखव्यापाराणां विफलतायाः सम्पूर्णे आपूर्तिशृङ्खलायां तरङ्गप्रभावाः भवितुम् अर्हन्ति, येन आश्रिताः उद्योगाः, बाजाराः च प्रभाविताः भवन्ति ।
आर्थिकसंकुचनम् : दिवालियापनस्य वृद्धिः व्यापक आर्थिकमन्दतायाः योगदानं दातुं शक्नोति, यतः व्यावसायिकक्रियाकलापस्य न्यूनता उपभोक्तृव्ययस्य च आर्थिकसंकुचनस्य चक्रं भवति
वित्तीयबाजारप्रभावः : दिवालियापनेन निवेशकानां कृते हानिः भवितुम् अर्हति तथा च वित्तीयबाजारेषु विश्वासः हिलितुं शक्यते, येन सम्भाव्यतया निवेशः न्यूनः आर्थिकवृद्धिः च भवति
प्रभावं न्यूनीकर्तुं रणनीतयः
व्यावसायिकदिवालियापनस्य उदयस्य निवारणाय अनेकाः रणनीतयः कार्यान्वितुं शक्यन्ते : १.
सरकारीसमर्थनकार्यक्रमाः : प्रत्यक्षवित्तीयसहायता, करराहतं, अनुदानं च संघर्षशीलव्यापाराणां जीवनरेखां प्रदातुं शक्नुवन्ति।
ऋणस्य उपलब्धिः : केन्द्रीयबैङ्काः वित्तीयसंस्थाः च ऋणस्य मानकं सुलभं कर्तुं शक्नुवन्ति तथा च व्यावसायिकानां नकदप्रवाहस्य प्रबन्धने वित्तसञ्चालनस्य च सहायतायै न्यूनव्याजयुक्तं ऋणं प्रदातुं शक्नुवन्ति।
नियामक लचीलता : अस्थायीरूपेण कतिपयेषु नियामकआवश्यकतासु शिथिलतां दत्त्वा व्यवसायेषु भारं न्यूनीकर्तुं शक्यते तथा च तेषां पुनर्प्राप्तिविषये ध्यानं दातुं शक्यते।
नवीनता अनुकूलनं च : नवीनतां प्रोत्साहयित्वा परिवर्तनशीलबाजारस्थितौ अनुकूलतां प्राप्तुं व्यवसायानां सहायतां करणं लचीलतां प्रतिस्पर्धां च सुधारयितुं शक्नोति।
आपूर्तिशृङ्खलानां सुदृढीकरणम् : अधिकलचीलानां विविधानां च आपूर्तिशृङ्खलानां विकासेन व्यवसायाः आघातान् व्यत्ययान् च उत्तमरीत्या सहितुं साहाय्यं कर्तुं शक्नुवन्ति।
व्यापारस्य दिवालियापनस्य वृद्धिः समयस्य कष्टप्रदं लक्षणं वर्तते, यत् व्यापकतरं आर्थिकचुनौत्यं अनिश्चिततां च प्रतिबिम्बयति। यद्यपि स्थितिः जटिला अस्ति तथापि सर्वकारीयसमर्थनस्य, वित्तीयसहायतायाः, नियामकलचीलतायाः, रणनीतिकअनुकूलनस्य च संयोजनं प्रभावं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति एतेषु कठिनसमयेषु मूलकारणानां सम्बोधनेन, व्यवसायानां समर्थनेन च अर्थव्यवस्थां स्थिरं कर्तुं, भविष्यस्य वृद्धेः, पुनर्प्राप्तेः च मार्गं प्रशस्तं कर्तुं शक्यते
12. सामूहिकपरिच्छेदः
सामूहिकपरिच्छेदः, यस्य लक्षणं कर्मचारिणां बृहत्-परिमाणेन समाप्तिः भवति, प्रायः आर्थिकमन्दतायाः, उद्योगस्य परिवर्तनस्य, अथवा कम्पनीपुनर्गठनस्य परिणामः भवति एतानि घटनानि न केवलं प्रभावितश्रमिकान् तेषां परिवारान् च विनाशयन्ति अपितु व्यापकाः आर्थिकसामाजिकप्रभावाः अपि भवन्ति । सामूहिकपरिच्छेदस्य कारणानि, प्रभावाः, प्रतिक्रियाः च अवगन्तुं नीतिनिर्मातृणां, व्यवसायानां, समाजस्य च कृते तेषां प्रतिकूलप्रभावानाम् न्यूनीकरणाय आर्थिकपुनरुत्थानस्य समर्थनाय च महत्त्वपूर्णम् अस्ति
सामूहिकपरिच्छेदस्य कारणानि
सामूहिकपरिच्छेदः विविधकारकाणां परिणामः भवितुम् अर्हति, यथा-
आर्थिकमन्दी : अर्थव्यवस्थायां मन्दतायाः कारणेन सामान्यतया उपभोक्तृव्ययस्य न्यूनता भवति, येन व्यावसायिकराजस्वं प्रभावितं भवति तथा च परिच्छेदसहिताः व्यय-कटन-उपायाः भवन्ति
प्रौद्योगिकीपरिवर्तनम् : नवीनप्रौद्योगिकीनां स्वीकरणेन कतिपयानि कार्याणि अप्रचलितानि भवितुम् अर्हन्ति, येन प्रभावितक्षेत्रेषु कार्यबलस्य न्यूनता भवति ।
वैश्वीकरणं : निर्माणस्य अथवा सेवासञ्चालनस्य स्थानान्तरणं न्यूनश्रमव्यययुक्तेषु देशेषु गृहदेशेषु महत्त्वपूर्णं कार्यहानिः भवितुम् अर्हति
उद्योगस्य क्षयः : उपभोक्तृप्राथमिकतायां परिवर्तनस्य, नियामकपरिवर्तनस्य, प्रतिस्पर्धायाः वा कारणेन विशिष्टेषु उद्योगेषु मन्दतायाः अनुभवः भवितुम् अर्हति, येन आकारस्य न्यूनीकरणस्य आवश्यकता भवति
सामूहिक छंटनी के निहितार्थ
सामूहिकपरिच्छेदस्य परिणामाः तत्कालं रोजगारस्य हानिः इत्यस्मात् परं विस्तृताः सन्ति- १.
आर्थिकप्रभावः : सामूहिकपरिच्छेदस्य अनन्तरं उच्चबेरोजगारीदरेण उपभोक्तृव्ययस्य न्यूनता भवितुम् अर्हति, येन व्यवसायेषु अधिकं प्रभावः भवति तथा च सम्भाव्यतया मंदीचक्रं भवति।
सामाजिकपरिणामाः : सामूहिकपरिच्छेदेन बेरोजगारानाम् तेषां परिवारेषु च अवसादस्य, मादकद्रव्यस्य दुरुपयोगस्य, अन्यसामाजिकविषयाणां च दरं वर्धयितुं शक्यते
कौशलस्य हानिः : दीर्घकालं यावत् बेरोजगारी व्यावसायिककौशलस्य अवनतिं जनयितुं शक्नोति, येन व्यक्तिभ्यः नूतनं रोजगारं प्राप्तुं अधिकं कठिनं भवति।
सरकारीभारः - बेरोजगारीलाभदावानां वर्धनं सामाजिकसेवानां आवश्यकता च सर्वकारीयसंसाधनानाम् उपरि अतिरिक्तं तनावं जनयति।
प्रभावं न्यूनीकर्तुं रणनीतयः
सामूहिकपरिच्छेदस्य प्रभावं सम्बोधयितुं सर्वकारेभ्यः, व्यवसायेभ्यः, समुदायेभ्यः च समन्वितप्रयत्नाः आवश्यकाः सन्ति:
कार्यबलपुनर्प्रशिक्षणकार्यक्रमाः : सर्वकाराः निजीक्षेत्रस्य च उपक्रमाः विस्थापितश्रमिकाणां वर्धमानानाम् उद्योगानां प्रासंगिकं नवीनकौशलं प्राप्तुं सहायतार्थं पुनर्प्रशिक्षणकार्यक्रमं प्रदातुं शक्नुवन्ति।
आर्थिकविविधीकरणं : विविध-उद्योगानाम् विकासाय प्रोत्साहनं क्षेत्र-विशिष्ट-मन्दी-प्रति अधिक-लचीलतां प्राप्तुं क्षेत्राणां सहायतां कर्तुं शक्नोति ।
समर्थनसेवाः : मानसिकस्वास्थ्यसेवाः, कार्यपरामर्शः, वित्तीयनियोजनसहायता च प्रदातुं प्रभावितव्यक्तिषु बेरोजगारी-चुनौत्यं नेविगेट् कर्तुं साहाय्यं कर्तुं शक्यते।
पूर्वचेतावनीप्रणाल्याः : सामूहिकपरिच्छेदस्य जोखिमे स्थितानां उद्योगानां वा कम्पनीनां वा पहिचानाय प्रणालीं कार्यान्वितुं शीघ्रहस्तक्षेपे तत्परतायां च सहायकं भवितुम् अर्हति ।
सामूहिकपरिच्छेदः आर्थिकस्थिरतायाः सामाजिककल्याणस्य च महत्त्वपूर्णाः आव्हानाः उत्पद्यन्ते । यद्यपि आर्थिक-उद्योग-विशिष्ट-कारकाणां कारणेन ते कदाचित् अपरिहार्याः भवितुम् अर्हन्ति तथापि तेषां प्रभावं न्यूनीकर्तुं पुनर्प्राप्त्यर्थं च सहायतां कर्तुं ध्यानं भवितुमर्हति । कार्यबलपुनर्प्रशिक्षणं, आर्थिकविविधीकरणं, व्यापकसमर्थनसेवाः इत्यादीनां सक्रियपरिहारानाम् माध्यमेन सामूहिकपरिच्छेदस्य प्रतिकूलप्रभावं न्यूनीकर्तुं अधिकलचीलतां अनुकूला च अर्थव्यवस्थां पोषयितुं शक्यते
13. रिवर्स रेपो विफलता तथा डॉलर दुर्बलता
विपरीतपुनर्क्रयणसमझौतानां (विपरीतपुनर्क्रयणसम्झौतानां (विपरीतरिपोस्) अमेरिकीडॉलरस्य च शक्तिः च मध्ये अन्तरक्रिया वैश्विकवित्तस्य सूक्ष्मपक्षः अस्ति यः मौद्रिकनीतिं, व्याजदराणि, अन्तर्राष्ट्रीयमुद्राविपण्यं च प्रभावितं करोति रिवर्स रेपो मार्केट् इत्यस्मिन् विफलतायाः डॉलरस्य कृते महत्त्वपूर्णाः प्रभावाः भवितुम् अर्हन्ति, येन अन्यमुद्राणां टोकरीयाः विरुद्धं तस्य दुर्बलता सम्भाव्यते अस्मिन् खण्डे विपरीत-रिपो-गतिशीलता, येषां परिदृश्यानां अधीनं ते विफलाः भवितुम् अर्हन्ति, तथा च एतादृशाः विफलताः कथं दुर्बल-डॉलर्-मध्ये योगदानं दातुं शक्नुवन्ति इति अन्वेषयति ।
विपर्यय Repos अवगन्तु
रिवर्स रेपो इति वित्तीयव्यवस्थायां तरलतायाः प्रबन्धनार्थं केन्द्रीयबैङ्कैः उपयुज्यमानाः साधनानि सन्ति । विपरीतरेपोव्यवहारे केन्द्रीयबैङ्कः भविष्ये अधिकमूल्येन पुनः क्रेतुं सम्झौतेन प्रतिभूतिविक्रयं करोति । प्रायः एतत् तन्त्रं बैंकव्यवस्थातः अतिरिक्ततरलतां अवशोषयितुं प्रयुक्तं भवति, तस्मात् महङ्गानि नियन्त्रयितुं मुद्रायाः स्थिरीकरणे च सहायकं भवति ।
रिवर्स रेपो विफलतायाः सम्भाव्यकारणानि
विपरीत-रेपो-विपण्ये विफलता अनेककारकाणां कारणेन भवितुम् अर्हति ।
प्रतिपक्षीयजोखिमः यदि विपरीतरेपोबाजारे कोऽपि प्रमुखः प्रतिभागी डिफॉल्टं करोति तर्हि विश्वासस्य हानिः तरलतासंकटः च प्रवर्तयितुं शक्नोति।
बाजारतरलता मुद्दे : बाजारतरलतायां आकस्मिकपरिवर्तनं विपरीतरेपोसमझौतानां अन्तर्गतं पक्षेभ्यः स्वदायित्वनिर्वहणस्य क्षमतां प्रभावितं कर्तुं शक्नोति।
परिचालनविफलताः : तकनीकी अथवा परिचालनात्मकाः विषयाः रिवर्स रेपो लेनदेनस्य निष्पादनं बाधितुं शक्नुवन्ति, येन केन्द्रीयबैङ्कस्य तरलतायाः प्रबन्धनस्य क्षमता प्रभाविता भवति।
डॉलरस्य उपरि प्रभावः
रिवर्स रेपो-सञ्चालनस्य विफलतायाः अमेरिकी-डॉलरस्य मूल्ये प्रत्यक्षः परोक्षः च प्रभावः भवितुम् अर्हति:
तरलतायां तत्कालं प्रभावः : विपरीतरेपो-सञ्चालनेषु विफलतायाः कारणेन वित्तीयव्यवस्थायां डॉलरस्य अतिरिक्त-आपूर्तिः भवितुम् अर्हति, येन अन्यमुद्राणां सापेक्षतया तस्य मूल्यं न्यूनीभवति
महङ्गानि दबावाः : अतिरिक्ततरलतां अवशोषयितुं असमर्थतायाः कारणेन महङ्गानि दबावाः उत्पद्यन्ते, येन डॉलरस्य क्रयशक्तिः न्यूनीभवति, विदेशीयनिवेशकानां कृते तस्य आकर्षणं न्यूनीकरोति च
विश्वासस्य हानिः : अमेरिकीवित्तीयव्यवस्थायां यत्किमपि प्रतीयमानं अस्थिरता अन्तर्राष्ट्रीयनिवेशकानां मध्ये विश्वासस्य हानिः भवितुम् अर्हति, येन डॉलर-मूल्यकं सम्पत्तिभ्यः दूरं गमनम् प्रेरितम्
शमनकारी उपाय
रिवर्स रेपो विफलतायाः सह सम्बद्धानां जोखिमानां न्यूनीकरणाय तथा डॉलरस्य सामर्थ्यस्य रक्षणाय अनेकाः उपायाः कार्यान्वितुं शक्यन्ते :
वर्धितं प्रतिपक्षजोखिमप्रबन्धनम् : केन्द्रीयबैङ्काः रिवर्स रेपोलेनदेनेषु भागग्रहणाय कठोरतरमापदण्डान् स्वीकर्तुं शक्नुवन्ति तथा च अधिकसशक्तजोखिमप्रबन्धनप्रथाः कार्यान्वितुं शक्नुवन्ति।
तरलताप्रावधानतन्त्राणि : बाजारतनावस्य समये तरलताप्रदानार्थं तन्त्राणि विकसितुं विपर्ययरेपोसञ्चालनं स्थिरीकर्तुं साहाय्यं कर्तुं शक्यते।
अन्तर्राष्ट्रीयसमन्वयः : अन्यैः केन्द्रीयबैङ्कैः सह सहकार्यं वैश्विकतरलतायाः प्रभावीरूपेण प्रबन्धने सहायकं भवितुम् अर्हति, येन महत्त्वपूर्णविपण्यविघटनस्य जोखिमः न्यूनीकरोति ।
यद्यपि रिवर्स रेपो-सञ्चालनानि तरलताप्रबन्धने मौद्रिकनीतिषु च महत्त्वपूर्णां भूमिकां निर्वहन्ति तथापि अस्मिन् विपण्यस्य अन्तः विफलतायाः अमेरिकी-डॉलरस्य कृते दूरगामी परिणामाः भवितुम् अर्हन्ति एतादृशानां विफलतानां सम्भाव्यकारणानां प्रभावानां च अवगमनं नीतिनिर्मातृणां विपण्यप्रतिभागिनां च कृते महत्त्वपूर्णम् अस्ति । सावधानीपूर्वकं जोखिमप्रबन्धनस्य अन्तर्राष्ट्रीयसहकार्यस्य च माध्यमेन वैश्विकवित्तीयगतिशीलतायाः पृष्ठभूमितः विपरीतरेपोसञ्चालनस्य स्थिरतां, डॉलरस्य सामर्थ्यं च रक्षितुं शक्यते
14. नागरिकानां, आप्रवासीनां, शरणार्थीनां च सैन्यसेवाया: सम्भावना
नागरिकानां, आप्रवासीनां, शरणार्थीनां च सैन्यसेवायां प्रवेशस्य सम्भावना वर्धमानवैश्विकतनावानां सैन्यसङ्घर्षाणां च मध्ये प्रासंगिकतायाः विषयः वर्धमानः अस्ति सैन्यसेवायाम् अथवा अनिवार्यसैन्यसेवायाः अनेकेषु देशेषु दीर्घः इतिहासः अस्ति किन्तु परिवर्तनशीलभूराजनैतिकवास्तविकतानां, सामाजिकमूल्यानां, अन्तर्राष्ट्रीयकायदानानां च प्रतिक्रियारूपेण अस्य विकासः अभवत् अस्मिन् खण्डे एतादृशस्य नीतिपरिवर्तनस्य कानूनी, नैतिकं, व्यावहारिकं च निमित्तं विचार्य न केवलं नागरिकान् अपितु आप्रवासिनः शरणार्थिनः च समाविष्टाः इति विस्तारस्य सम्भावनायाः अन्वेषणं कृतम् अस्ति
सन्दर्भ एवं तर्क
राष्ट्रीय आपत्कालस्य अथवा महत्त्वपूर्णसैन्यसङ्घर्षस्य समये देशाः स्वसशस्त्रसेनानां सुदृढीकरणाय सैन्यसेवाविस्तारस्य विषये विचारं कर्तुं शक्नुवन्ति । आप्रवासिनः शरणार्थिनः च सैन्यसेवाप्रयासेषु समावेशः अनेकैः कारकैः चालितः भवितुम् अर्हति स्म ।
सैन्यआवश्यकतानां वर्धनं : संघर्षान् वर्धयितुं वा सुरक्षाधमकीं वर्धयितुं वा योग्यनागरिकाणां विद्यमानसमूहेन यत् अधिकं सैन्यबलं प्रदातुं शक्यते तस्मात् बृहत्तरस्य सैन्यबलस्य आवश्यकता भवितुमर्हति।
एकीकरणनीतयः : केचन तर्कयन्ति यत् आप्रवासकानां शरणार्थीनां च सैन्यसेवायां समावेशः तेषां समाजे एकीकरणं त्वरितुं शक्नोति, नागरिकतायाः अथवा स्थायीनिवासस्य मार्गं प्रदातुं शक्नोति।
संसाधनस्य उपयोगः : आप्रवासिनः शरणार्थिनः च सैन्यकार्यक्रमेभ्यः लाभप्रदं बहुमूल्यं भाषाकौशलं, सांस्कृतिकज्ञानं, अथवा तकनीकीविशेषज्ञतां वा धारयितुं शक्नुवन्ति।
कानूनी नैतिकविचाराः
आप्रवासकानां शरणार्थीनां च सैन्यसेवायां महत्त्वपूर्णाः कानूनी नैतिकप्रश्नाः उत्पद्यन्ते-
अन्तर्राष्ट्रीयकानूनम् : शरणार्थीनां सैन्यसेवायां तेषां अधिकारानां स्थितिः च रक्षणार्थं निर्मितानाम् अन्तर्राष्ट्रीयकायदानानां सम्मेलनानां च द्वन्द्वः भवितुम् अर्हति ।
मानवअधिकारः - आप्रवासकानां शरणार्थीनां च अनिवार्यसैन्यसेवा, विशेषतः यदि भेदभावपूर्णरूपेण वा जबरदस्तीरूपेण वा कार्यान्विता भवति तर्हि मानवअधिकारस्य चिन्ता उत्पद्यते।
सहमतिः स्वायत्तता च : सहमतिसिद्धान्तः लोकतान्त्रिकसमाजानाम् केन्द्रं भवति, तथा च ये व्यक्तिः संघर्षात् पलायिताः सन्ति तेषां सैन्यक्रियाकलापयोः भागं ग्रहीतुं बाध्यं करणं तेषां स्वायत्ततायाः उल्लङ्घनम् इति द्रष्टुं शक्यते स्म
व्यावहारिक निहितार्थ
आप्रवासकानां शरणार्थीनां च कृते सैन्यसेवाकार्यं कर्तुं व्यावहारिकचुनौत्यस्य सामना अपि भविष्यति:
एकीकरणं प्रशिक्षणं च : सैन्यक्षेत्रे विविधसमूहानां प्रभावी एकीकरणाय भाषाबाधाः, सांस्कृतिकभेदाः, शारीरिकसज्जतायाः विविधस्तराः च सम्बोधयितुं व्यापकप्रशिक्षणस्य समर्थनस्य च आवश्यकता भवति
जनमतम् : एतादृशाः नीतयः विवादास्पदाः भवितुम् अर्हन्ति, येन सम्भाव्यतया देशीजनसंख्यायाः तथा आप्रवासीशरणार्थीसमुदाययोः जनप्रतिरोधः वा प्रतिक्रिया वा भवति
पारस्परिकता लाभाः च : सैन्यसेवायां न्याय्यं मन्यमानं भवितुं नागरिकतायाः स्पष्टमार्गाः, सामाजिकसेवासु प्रवेशः, अन्ये लाभाः च भवेयुः ये भर्तीकृतानां व्यक्तिनां योगदानं स्वीकुर्वन्ति।
नागरिकान्, आप्रवासिनः, शरणार्थिनः च समाविष्टुं सैन्यसेवाविस्तारस्य सम्भावना एकः जटिलः विवादास्पदः विषयः अस्ति यः कानूनी, नैतिक-व्यावहारिक-विचारैः सह च्छेदं करोति यद्यपि सम्भाव्यतया द्वन्द्वकाले जनशक्ति-अभावस्य समाधानं प्रदातुं शक्नोति तथा च आप्रवासकानां शरणार्थीनां च एकीकरणे सहायतां दातुं शक्नोति तथापि महत्त्वपूर्णानि आव्हानानि जोखिमानि च उत्पद्यन्ते एतादृशस्य नीतिपरिवर्तनस्य निहितार्थान् नेविगेट् कर्तुं पारदर्शकसंवादेन नीतिविकासेन च सर्वेषां व्यक्तिनां अधिकारानां कल्याणस्य च सावधानीपूर्वकं विचारः अत्यावश्यकः अस्ति अन्ततः सैन्यसेवायाः कोऽपि दृष्टिकोणः राष्ट्रियसुरक्षा आवश्यकतानां मानवअधिकारस्य प्रति प्रतिबद्धतायाः लोकतान्त्रिकसमाजस्य सिद्धान्तानां च सन्तुलनं कर्तुं अर्हति ।
एतत् सर्वं किं वदति ?
यथा वयं अस्थिरतायाः अनिश्चिततायाः च चिह्नितयुगस्य माध्यमेन गच्छामः तथा आगामिषु मासेषु महत्त्वपूर्णवैश्विकघटनानां सम्भावना अधिका एव वर्तते। भूराजनीतिकतनावात् आरभ्य सैन्यसङ्घर्षान्, यथा नाटो-रूसयुद्धं वा इरान्-देशेन सह सम्मुखीकरणं वा जनयितुं शक्नुवन्ति, तस्मात् आरभ्य, बैंक-धावनं, सार्वभौम-ऋण-संकटं, सामूहिक-परिच्छेदनम् इत्यादीनि सामाजिक-आर्थिक-चुनौत्यं यावत्, वैश्विक-जोखिमानां परिदृश्यं विविधम् अपि अस्ति जटिलं च । "रोग X" इत्यस्य भूतं महामारीनां नित्यं वर्तमानं खतरान् स्मरणं करोति, यदा तु ISIS इत्यादीनां समूहानां पुनरुत्थानम् वैश्विक आतङ्कवादस्य निरन्तरचुनौत्यं रेखांकयति। अपि च, सम्भाव्य-शेयर-बजार-दुर्घटना, सुवर्णस्य मूल्येषु उतार-चढावः, व्यापार-दिवालियापनस्य च वृद्धिः च प्रति सूचयन्तः आर्थिकसूचकाः वित्तीय-अनिश्चिततायाः स्तराः योजयन्ति येन विद्यमान-वैश्विक-तनावः वर्धयितुं शक्यते
एतेषां सम्भाव्यवैश्विकघटनानां अन्वेषणेन एकं विश्वं चौराहे प्रकाशितं भवति, यत्र सावधानीपूर्वकं मार्गदर्शनस्य आवश्यकतां जनयति इति बहुविधजोखिमानां सामना भवति । नागरिकानां, आप्रवासीनां, शरणार्थीनां च सैन्यसैन्यसेवायां सम्भावना राष्ट्रियसुरक्षायाः सामाजिकसमायोजनस्य च विषये प्रवचनस्य नूतनं आयामं प्रवर्तयति, यत् राष्ट्राणि वर्धमानधमकीनां प्रतिक्रियारूपेण विचारयितुं शक्नुवन्ति उपायानां गभीरताम् प्रतिबिम्बयति
एतासां चुनौतीनां निवारणाय बहुपक्षीयदृष्टिकोणस्य आवश्यकता वर्तते, यत्र अन्तर्राष्ट्रीयसहकार्यस्य महत्त्वं, सुदृढनीतिरूपरेखाः, जोखिमानां न्यूनीकरणाय सक्रियरणनीतयः च बोधयन्ति आधुनिकविश्वस्य जटिलतानां प्रबन्धनार्थं कूटनीतिः, आर्थिकस्थिरता, मानवीयसिद्धान्ताः च प्रति प्रतिबद्धतां आह्वयति । यथा यथा वयं भविष्यं प्रति पश्यामः तथा तथा अस्माकं सामूहिकलचीलता, अनुकूलता, वैश्विकशान्तिसुरक्षायाः प्रति प्रतिबद्धता च सर्वोपरि इति स्पष्टं भवति
निष्कर्षतः, यद्यपि अस्मिन् लेखे उल्लिखिताः सम्भाव्यवैश्विकघटनानि भयङ्कराणि प्रतीयन्ते तथापि ते राष्ट्राणां व्यक्तिनां च एकत्र आगमनस्य अवसरं अपि प्रददति, येन साझीकृतदायित्वस्य, सामूहिककार्याणां च भावः पोष्यते एतान् सम्भाव्यविकासान् अवगत्य तदनुसारं सज्जतां कृत्वा वयं भविष्यस्य अनिश्चिततानां मार्गदर्शनं अधिकविश्वासेन उद्देश्येन च कर्तुं आशां कर्तुं शक्नुमः, सर्वेषां कृते स्थिरतां, समृद्धिं, मानवीयगौरवं च मूल्यं ददाति इति विश्वस्य कृते प्रयत्नः करणीयः |.
प्रश्नोत्तर खण्ड
प्रश्नः- आगामिषु कतिपयेषु मासेषु सम्भाव्यतया के वैश्विकसंकटाः भवितुम् अर्हन्ति?
उ1: लेखे नाटो-रूसी-युद्धस्य सम्भावना, इरान्-देशेन सह संघर्षः, रोग-दशस्य उद्भवः, परमाणुयुद्धस्य खतराः, ISIS-सङ्घस्य पुनरुत्थानम्, बैंक-रन-सदृशाः आर्थिकचुनौत्यः, सार्वभौम-ऋण-संकटः, स्टॉक् इत्यादीनां कतिपयानां सम्भाव्य-वैश्विक-संकटानाम् चर्चा कृता अस्ति विपण्यदुर्घटना, सुवर्णमूल्यानां उतार-चढावः, अमेरिकीसरकारस्य बन्दीकरणं, व्यापारस्य दिवालियापनस्य वर्धनं, सामूहिकपरिच्छेदः, नागरिकानां, आप्रवासीनां, शरणार्थीनां च सैन्यसेवाया: प्रभावः च
प्रश्नः २ : नाटो-रूस-युद्धेन वैश्विकसुरक्षां कथं प्रभावितं कर्तुं शक्यते ?
उ2: नाटो-रूसी-युद्धेन वैश्विकसुरक्षा-परिदृश्ये घोररूपेण परिवर्तनं भवितुम् अर्हति, प्रमुखशक्तयः मध्ये तनावाः वर्धयितुं, अन्तर्राष्ट्रीयव्यापारे बाधां जनयितुं, सम्भाव्यतया च विभिन्नराष्ट्राणां सहभागितायाः बृहत्तर-परिमाणस्य सैन्य-सङ्घर्षस्य कारणं भवितुम् अर्हति
प्रश्नः ३ : दशरोगः किम्, किमर्थं च चिन्ताजनकः ?
उ3: रोगः X एतत् ज्ञानं प्रतिनिधियति यत् वर्तमानकाले मानवरोगं जनयितुं अज्ञातस्य रोगजनकस्य कारणेन गम्भीरः अन्तर्राष्ट्रीयमहामारी भवितुम् अर्हति, भविष्यस्य महामारीणां निवारणाय वैश्विकस्वास्थ्यसज्जतायाः निगरानीयस्य च महत्त्वं प्रकाशयति।
प्रश्नः ४ - बैंकस्य चालनं, शेयरबजारस्य दुर्घटना इत्यादीनां आर्थिकसंकटानाम् पूर्वानुमानं कर्तुं शक्यते वा?
उ4: यद्यपि विशिष्टानां आर्थिकसंकटानाम् पूर्वानुमानं कठिनं भवितुम् अर्हति तथापि आर्थिकनीतयः, विपण्यप्रवृत्तिः, भूराजनीतिकतनावः इत्यादयः सूचकाः चेतावनीः दातुं शक्नुवन्ति। एते कारकाः वित्तीय-अस्थिरतायाः जोखिमे कथं योगदानं ददति इति लेखः अन्वेषितः अस्ति ।
प्रश्नः ५- एतेषां वैश्विकसंकटानाम् प्रभावं न्यूनीकर्तुं के उपायाः कर्तुं शक्यन्ते?
उ5: लेखः शमनार्थं विविधानि रणनीतयः सुचयति, यत्र अन्तर्राष्ट्रीयसहकार्यं, नीतिसुधारः, आर्थिकविविधीकरणं, स्वास्थ्य-आपातकालस्य निगरानीयता-तत्परता च वर्धिता, आर्थिक-मन्दतां निवारयितुं वित्तीय-विनियमानाम् सुदृढीकरणं च सन्ति
प्रश्नः ६- अद्यतनजगति परमाणुयुद्धस्य खतरा कियत् यथार्थः अस्ति ?
उ6: परमाणुयुद्धस्य खतरा शीतयुद्धयुगस्य अपेक्षया न्यूनः अस्ति चेदपि निरन्तरं परमाणुप्रसारस्य, भूराजनीतिकतनावस्य, परमाणुसशस्त्रराज्येषु दुर्गणनायाः सम्भावनायाः च कारणेन गम्भीरचिन्ता वर्तते।
प्रश्नः ७ - ISIS इत्यस्य पुनरुत्थाने भूराजनीतिकतनावानां का भूमिका अस्ति?
उ7: भूराजनीतिकतनावः, यथा मध्यपूर्वे गृहयुद्धानि, सत्ताशून्यता च, ISIS कृते पुनः समूहीकरणं, भर्ती, आक्रमणं च कर्तुं उर्वरभूमिं प्रददति, येन आतङ्कवादविरोधी समन्विते अन्तर्राष्ट्रीयप्रतिक्रियायाः आवश्यकतां रेखांकितम्।
प्रश्नः ८- एतेषां वैश्विकघटनानां सम्भावनायाः सज्जतां व्यक्तिः समुदायश्च कथं कर्तुं शक्नुवन्ति?
उ8: व्यक्तिः समुदायश्च सूचिताः तिष्ठितुं शक्नुवन्ति, शान्तिं स्थिरतां च उद्दिश्य नीतीनां समर्थनं कर्तुं शक्नुवन्ति, आर्थिक-स्वास्थ्य-सम्बद्धानां संकटानाम् कृते तत्परता-क्रियाकलापैः संलग्नाः भवितुम् अर्हन्ति, तथा च वैश्विक-सहकार्यं प्रवर्धयन्ति इति संवादेषु कार्येषु च योगदानं दातुं शक्नुवन्ति।
प्रश्नः ९- वैश्विकवित्तीयस्थिरतायाः सन्दर्भे दुर्बलतायाः डॉलरस्य महत्त्वं किम्?
उ9: दुर्बलतां गच्छन्त्याः डॉलरस्य वैश्विकवित्तीयस्थिरतायां व्यापकप्रभावाः भवितुम् अर्हन्ति, येन अन्तर्राष्ट्रीयव्यापारसन्तुलनं, महङ्गानि दरं, डॉलर-निर्धारितऋणयुक्तानां देशानाम् ऋणसेवाक्षमता च प्रभाविता भवति, येन वैश्विक-अर्थव्यवस्थानां परस्परसम्बद्धतां प्रकाशयति।
प्रश्नः १०: एतेषां सम्भाव्यवैश्विकसंकटानाम् विषये तेषां निहितार्थानां च विषये अधिकं कुत्र पठितुं शक्नोमि?
उ10: एतेषां सम्भाव्यवैश्विकसंकटानाम् व्यापकविश्लेषणार्थं तेषां निहितार्थानां, शमनरणनीत्याः च विस्तृतविमर्शार्थं, प्रश्नोत्तरे लिङ्क् कृतं पूर्णं लेखं पठन्तु। एतेषां आगामिनां धमकानाम् मार्गदर्शनस्य विषये गहनं अन्वेषणं विशेषज्ञविश्लेषणं च प्रददाति ।
NOTE: This article does not intend to malign or disrespect any person on gender, orientation, color, profession, or nationality. This article does not intend to cause fear or anxiety to its readers. Any personal resemblances are purely coincidental. All pictures and GIFs shown are for illustration purpose only. This article does not intend to dissuade or advice any investors.
Citations
https://theweek.com/news/world-news/955953/the-pros-and-cons-of-nato
https://www.lowyinstitute.org/the-interpreter/russia-ukraine-pros-cons-western-action
https://www.rand.org/blog/2023/03/consequences-of-the-war-in-ukraine-natos-future.html
https://carnegieendowment.org/2023/07/13/why-nato-should-accept-ukraine-pub-90206
https://cepi.net/news_cepi/preparing-for-the-next-disease-x/
https://www.epa.gov/climateimpacts/climate-change-impacts-agriculture-and-food-supply
https://www.worldbank.org/en/topic/agriculture/brief/food-security-update
https://www.csis.org/analysis/russia-ukraine-and-global-food-security-one-year-assessment
https://foodsystemprimer.org/production/food-and-climate-change
https://www.ifpri.org/publication/russia-ukraine-conflict-and-global-food-security
https://www.un.org/en/climatechange/science/climate-issues/food
https://www.peacecorps.gov/educators/resources/global-issues-food-security/
https://www.usda.gov/oce/energy-and-environment/food-security
https://www.ifpri.org/blog/russia-ukraine-wars-impact-global-food-markets-historical-perspective
https://www.wfp.org/publications/global-report-food-crises-2023
https://www.conserve-energy-future.com/causes-effects-solutions-food-insecurity.php
https://climatechange.chicago.gov/climate-impacts/climate-impacts-agriculture-and-food-supply
https://www.sciencedirect.com/science/article/abs/pii/S2211912422000517
https://www.usip.org/publications/2023/03/next-shock-world-needs-marshall-plan-food-insecurity
https://www.brookings.edu/articles/how-not-to-estimate-the-likelihood-of-nuclear-war/
https://www.cnn.com/2023/09/22/asia/nuclear-testing-china-russia-us-exclusive-intl-hnk-ml/index.html
https://www.energy.gov/ne/articles/5-nuclear-energy-stories-watch-2022
https://thebulletin.org/doomsday-clock/current-time/nuclear-risk/
https://www.icanw.org/nuclear_tensions_rise_on_korean_peninsula
https://www.eia.gov/energyexplained/nuclear/us-nuclear-industry.php
https://news.yahoo.com/swedish-scientist-estimates-probability-global-091100093.html
https://www.imf.org/en/Blogs/Articles/2023/09/13/global-debt-is-returning-to-its-rising-trend
https://www.imf.org/en/Publications/fandd/issues/2022/12/basics-what-is-sovereign-debt
https://www.weforum.org/agenda/2023/10/what-is-global-debt-why-high/
https://www.spglobal.com/en/enterprise/geopolitical-risk/sovereign-debt-crisis/
https://www.reuters.com/markets/developing-countries-facing-debt-crisis-2023-04-05/
https://unctad.org/news/un-warns-soaring-global-public-debt-record-92-trillion-2022
https://blogs.worldbank.org/voices/are-we-ready-coming-spate-debt-crises
https://www.barrons.com/articles/sovereign-debt-crisis-bonds-currencies-federal-reserve-51674511011
https://www.bu.edu/articles/2023/what-is-the-sovereign-debt-crisis-and-can-we-solve-it/
https://www.imf.org/en/Publications/WEO/Issues/2023/04/11/world-economic-outlook-april-2023
https://www.imf.org/en/Publications/WEO/Issues/2023/10/10/world-economic-outlook-october-2023
https://www.eiu.com/n/global-chart-why-financial-contagion-is-unlikely/
https://advisors.vanguard.com/insights/article/series/market-perspectives
https://www.forbes.com/advisor/investing/stock-market-outlook-and-forecast/
https://www.federalreserve.gov/publications/2023-may-financial-stability-report-near-term-risks.htm
https://www.usatoday.com/money/blueprint/investing/stock-market-forecast-next-6-months/
https://www3.weforum.org/docs/WEF_Global_Risks_Report_2023.pdf
https://fortune.com/2023/07/05/jeremy-grantham-billionaire-investor-gmo-predicts-stock-crash/
https://www3.weforum.org/docs/WEF_The_Global_Risks_Report_2022.pdf
https://www.sciencedirect.com/science/article/pii/S0264999322003042
https://www.wsj.com/world/middle-east/iran-israel-hamas-strike-planning-bbe07b25
https://www.amnesty.org/en/location/middle-east-and-north-africa/iran/report-iran/
https://www.brookings.edu/articles/war-with-iran-is-still-less-likely-than-you-think/
https://www.sciencedirect.com/science/article/pii/S221484501930290X
https://iranprimer.usip.org/blog/2023/jan/25/us-iran-threat-options
https://www.politico.com/news/2023/10/08/israel-oil-energy-saudi-iran-00120563
https://www.understandingwar.org/backgrounder/iran-update-october-6-2023
https://obamawhitehouse.archives.gov/issues/foreign-policy/iran-deal
https://www.brookings.edu/articles/what-irans-1979-revolution-meant-for-us-and-global-oil-markets/
https://www.stimson.org/2023/the-new-new-middle-east-and-its-global-consequences/
https://www.nytimes.com/2020/01/03/world/middleeast/us-iran-war.html
https://www.investopedia.com/israel-hamas-conflict-could-have-limited-impact-on-oil-prices-8349758
https://www.aljazeera.com/news/2023/4/7/how-has-the-saudi-iran-divide-affected-the-middle-east
https://www.state.gov/the-united-nations-human-rights-council-holds-special-session-on-iran/
https://www.zbw.eu/econis-archiv/bitstream/11159/410674/1/EBP076218600_0.pdf
https://primexbt.com/for-traders/gold-price-prediction-forecast/
https://longforecast.com/gold-price-today-forecast-2017-2018-2019-2020-2021-ounce-gram
https://www.litefinance.org/blog/analysts-opinions/gold-price-prediction-forecast/
https://www.csis.org/analysis/how-shutdown-would-hinder-critical-trade-functions-us-government
https://en.wikipedia.org/wiki/Government_shutdowns_in_the_United_States
https://www.pbs.org/newshour/politics/how-a-government-shutdown-could-affect-you
https://www.axios.com/2023/09/24/federal-government-shutdown-history-list
https://www.nlc.org/article/2023/10/03/federal-update-government-shutdown-averted/
https://www.crfb.org/papers/government-shutdowns-qa-everything-you-should-know
https://en.wikipedia.org/wiki/2018%E2%80%932019_United_States_federal_government_shutdown
Comments