top of page

किं तृतीयं विश्वयुद्धं भविष्यति ?


नोटः- अयं लेखः कस्यचित् व्यक्तिस्य लिंगस्य, अभिविन्यासस्य, वर्णस्य, व्यवसायस्य, राष्ट्रियतायाः वा विषये दुर्भावना वा अनादरं वा कर्तुं न इच्छति। अयं लेखः पाठकानां भयं चिन्ता वा न जनयितुं अभिप्रेतः । यत्किमपि व्यक्तिगतसादृश्यं केवलं संयोगात्मकं भवति ।


तृतीयविश्वयुद्धं तृतीयविश्वयुद्धम् इति अपि ज्ञायते, एषः काल्पनिकः वैश्विकः संघर्षः अस्ति यस्मिन् विश्वस्य अधिकांशराष्ट्राणि, यदि न सर्वाणि, सम्मिलितुं क्षमता वर्तते एतत् पदं प्रथमवारं हरमन काह्न् इत्यनेन १९७३ तमे वर्षे “द थर्ड वर्ल्ड वॉर्: ए स्ट्रेटेजी फॉर सरवाइवल” इति पुस्तके कल्पितम् । पुस्तके एकस्य सम्भाव्यस्य परिदृश्यस्य रूपरेखा कृता यस्मिन् सोवियतसङ्घः अमेरिका च यूरोपे युद्धं कुर्वन्ति ।ततः परं तृतीयविश्वयुद्धस्य परिभाषा विस्तारिता अस्ति यत् कोऽपि बृहत्परिमाणस्य वैश्विकसङ्घर्षः अपि अन्तर्भवति। आर्थिक-अस्थिरता, आतङ्कवादः, राष्ट्रवादः, जातीय-सङ्घर्षः च इत्यादिभिः अनेकैः विषयैः अस्य प्रेरणा भवितुम् अर्हति ।


विश्वशक्तयः मध्ये तनावाः निरन्तरं वर्धन्ते इति कारणेन तृतीयविश्वयुद्धस्य सम्भावना अन्तिमेषु वर्षेषु अधिकाधिकं प्रासंगिका अभवत् । युक्रेनदेशे द्वन्द्वः, अमेरिका-उत्तरकोरिया-देशयोः परमाणु-विरोधः, अमेरिका-रूस/चीनयोः मध्ये वर्धमानः दरारः च सर्वे भूराजनीतिः कथं परिवर्तते इति उदाहरणानि सन्ति


रूस-युक्रेन

रूस-युक्रेन-युद्धं २०१४ तमे वर्षात् प्रचलति द्वन्द्वः ।रूसी-क्रीमिया-देशस्य विलयेन आरब्धः ततः पूर्वीय-युक्रेन-देशे पूर्णरूपेण युद्धं यावत् परिणतम् अस्य परिणामेण १०,००० तः अधिकाः जनाः मृताः, १५ लक्षं जनाः विस्थापिताः च । युक्रेनदेशस्य अर्थव्यवस्थायां अपि अस्य युद्धस्य नकारात्मकः प्रभावः अभवत्, २०१५ तमे वर्षे सकलराष्ट्रीयउत्पादस्य १०% अधिकं न्यूनता अभवत् ।रूस-युक्रेन-युद्धं दीर्घ-इतिहासस्य जटिलः संघर्षः अस्ति ततः युक्रेनदेशः स्वस्य पूर्वक्षेत्रस्य केषुचित् भागेषु नियन्त्रणं त्यक्तवान्, यतः रूससमर्थकाः पृथक्तावादिनः प्रमुखनगरेषु, नगरेषु च नियन्त्रणं गृहीतवन्तः । ततः युक्रेन-सैनिकाः पूर्वस्य पुनः नियन्त्रणं प्राप्तुं प्रयतन्ते स्म इति कारणेन एषः संघर्षः पूर्णरूपेण युद्धरूपेण परिणतः । युक्रेनदेशस्य कृते मानवहानिः, आधारभूतसंरचनानां क्षतिः च इति दृष्ट्या युद्धं विनाशकारी अभवत् । सहस्राणि जनाः मारिताः, कोटिभ्यः अधिकाः जनाः विस्थापिताः च ।


अद्यत्वे युद्धं स्वसीमातः परं विस्तारं प्राप्य अन्तर्राष्ट्रीयं गच्छति । द्वितीयविश्वयुद्धवत् अधिकविग्रहाय पक्षाः निर्मीयन्ते । प्रतिदिनं शस्त्रसौदाः, सैन्यसन्धिषु च हस्ताक्षरं क्रियते । परमाणुसङ्घर्षस्य सम्भावना सर्वोच्चस्थाने अस्ति । सर्वकाराणि जनान् तस्य सज्जतां कर्तुं वदन्ति। अमेरिकीसर्वकारेण न्यूयोर्क-नगरस्य जनानां कृते एषा लोकसेवा-घोषणा अस्ति ।

कस्मिन् अपि युद्धे सत्यं प्रथमं क्षतिः भवति । उभयपक्षेण विपरीतपक्षे मनोवैज्ञानिकयुद्धस्य प्रचारः प्रसारितः, युद्धक्षेत्रे स्वसैनिकानाम् प्रेरणायै अपि । यतः वयम् अस्मिन् जालपुटे निष्पक्षं मतं स्थापयितुं प्रयत्नशीलाः स्मः, अतः अस्मिन् लेखे वर्तमानस्य कस्यापि क्षतिसङ्ख्यायाः क्षतिव्ययस्य वा उल्लेखं न करिष्यामः । अत्र तादृशं एकं उदाहरणं यत् सत्यापितं नास्ति । भवन्तः तस्य विश्वासं कर्तुं वा परित्यक्तुं वा शक्नुवन्ति। भवतः पसन्दः अस्ति।


रूस-युक्रेन-युद्धं जटिलं संघर्षं यस्य समाधानं सुलभं नास्ति । उभयपक्षेण महत् दुःखं जातम्, युद्धस्य अचिरेण समाप्तिः भविष्यति इति असम्भाव्यम् ।


इरान्

अस्मिन् प्रचलति संकटे इरान् अन्यः प्रमुखः विभक्तिबिन्दुः अस्ति यत्र भवान् अहं च सर्वे प्रभाविताः भविष्यन्ति। इरान्-देशस्य स्थानं, स्वसहितस्य सर्वेषां तैल-उत्पादक-राष्ट्राणां समीपे च अस्य ग्रहस्य महत्त्वपूर्णं भू-रणनीतिकस्थानं भवति यतः विश्वस्य सर्वकाराः अस्मिन् अशांतक्षणे तैलस्य उच्चमूल्यानि न इच्छन्ति। मध्यपूर्वक्षेत्रे युद्धेन तैलस्य मूल्यं वर्धते, तस्मात् विश्वस्य सर्वेषु देशेषु सर्वेषु वस्तुषु महङ्गानि वर्धन्ते

इरान् इदानीं हिजाबविरुद्धं दङ्गान् विरोधान् च कुर्वन् अस्ति। भू-रणनीतिविदः इति नाम्ना अस्माभिः एतत् प्रमुखः विषयः इति विचारणीयः (आन्तरिकः विषयः अस्ति चेदपि); यतः यदा राष्ट्राणि आन्तरिकं क्षोभं दङ्गान् च अनुभवन्ति तदा ते प्रायः युद्धं कुर्वन्ति । अधुना एव सऊदी अरबदेशेन सऊदी अरबदेशे तैलशोधनालयानाम् लक्ष्यं कृत्वा इराणस्य सम्भाव्यस्य आक्रमणस्य विषये सचेतना जारीकृता अस्ति।


उत्तर कोरिया

अमेरिका-उत्तरकोरिया-देशयोः दशकैः विवादः अस्ति, उत्तरकोरिया-शासनस्य दक्षिणकोरिया-देशैः सह युद्धं आरभ्यतुं निवारयितुं अमेरिका-देशेन कठोर-आर्थिक-प्रतिबन्धाः, अस्मिन् क्षेत्रे विशाल-सैन्य-उपस्थितिः च निर्वाहिता उत्तरकोरियादेशेन परमाणुशस्त्रकार्यक्रमे तीव्रप्रगतिः कृता इति कारणतः अन्तिमेषु वर्षेषु एव स्थितिः अधिका तनावपूर्णा अभवत् ।

अद्यतनकाले नित्यं परमाणुशस्त्रपरीक्षणेषु सफलतां प्राप्य कोरियाद्वीपसमूहः पुनः सक्रियसैन्यक्षेत्रं जातम् । इदानीं स्थितिः क्वथनबिन्दौ अस्ति, उभयपक्षः पश्चात्तापं कर्तुं अनिच्छुकः इव दृश्यते । ततः परं किं भविष्यति इति द्रष्टव्यं, परन्तु शान्तिपूर्णसमाधानस्य सम्भावना असम्भाव्यम् इति भासते ।


चीनदेशः

चीनदेशः अद्यैव ताइवानदेशे आक्रमणस्य इच्छायां रणनीतिकरूपेण मौनम् अभवत् । ताइवान चीनदेशस्य कृते एकं राजनैतिकं साधनं यस्य उपयोगः साम्यवादीसर्वकाराय खतरान् जनयन्तः कस्यापि आन्तरिकविषयेभ्यः दूरं स्वनागरिकाणां ध्यानं विचलितुं भवति।

अधुना यथा विश्वस्य ध्यानं उत्तरकोरिया-रूसयोः विषये वर्तते, तथैव चीनदेशीयाः भारत-पाकिस्तानयोः विषये केन्द्रीकृताः सन्ति । यतो हि चीनदेशः अवगतवान् यत् भारतेन सह स्वसम्बन्धं सुरक्षितं विना ताइवानदेशे आक्रमणं कर्तुं न शक्नोति (अमेरिकादेशेन सह भारतस्य सम्बन्धस्य कारणतः; अमेरिकनजनैः प्रतिहत्यायाः आधाररूपेण भारतस्य उपयोगस्य सम्भावना च)।


मम विश्वासः अस्ति यत् चीनदेशः सम्प्रति महामारीनीतीनां, तालाबन्दीव्यवस्थानां च कारणेन आन्तरिकतनावग्रस्तः अस्ति। सामरिकदृष्ट्या चीनदेशः अमेरिकादेशस्य आन्तरिकरूपेण, राजनैतिकरूपेण, आर्थिकरूपेण, रणनीतिकरूपेण च स्वस्य दुर्बलतां प्रतीक्षते; ताइवानदेशे आक्रमणं कर्तुं पूर्वं ।


अन्ये क्षेत्राणि

अजरबैजान-आर्मेनिया-प्रकरणं वैश्विकशान्तिसुरक्षायाः कृते आसन्नं खतरा इति न मन्यते, अपितु स्थानीयकृतक्षेत्रीयविषयत्वेन (पश्चिमस्य रूसस्य च प्रॉक्सी) इति गण्यते अतः एतादृशाः प्रॉक्सीयुद्धाः (यमन-सऊदी इत्यादयः) व्यक्तिगतविषयत्वेन न मन्यन्ते अपितु तान् नियन्त्रयन्तः बलानां विस्तारः इति मन्यन्ते; यावत् अन्यथा सिद्धं न भवति। अतः अस्मिन् लेखे ते उद्देश्यपूर्वकं लोपिताः (किन्तु यथा यथा स्थितिः प्रवहति तथा तथा परवर्तीषु लेखेषु दृश्यन्ते)।


किमर्थं भवति ?

एन्ट्रोपी

वयं मानवाः जीवनस्य प्रत्येकस्मिन् पक्षे सिद्धतां प्राप्तुं सर्वदा प्रयत्नशीलाः स्मः । अस्मिन् च सिद्धिपदयात्रायां वयं अराजकतापूर्णे अस्मिन् जगति व्यवस्थां आनेतुं नियमाः निर्मामः। मनुष्याः एव जीवाः सन्ति ये अराजकतायाः क्रमं आनेतुं शक्नुवन्ति, प्रतिवारं सफलाः च भवन्ति ।


परन्तु यथा यथा शान्तिः प्रविशति तथा तथा अस्माभिः निर्मिता व्यवस्था एव कालान्तरेण अतिजटिलतां प्राप्नोति । बहुधा च यदा समाजाः अत्यन्तं जटिलाः भवन्ति तदा ते अराजकतायां विघटिताः भवन्ति। अतः चक्रीयप्रक्रिया भवति । अधुना वयं सर्वे समाना विघटनप्रक्रियाम् अनुभवामः ।


येषां पाठकानां कृते पौराणिककथा-धर्म-इतिहासयोः रुचिः अस्ति; प्राचीनहिन्दुधर्मे अस्याः घटनायाः सन्दर्भः अस्ति : -


यथा यथा मनुष्याः सत्ययुगात् (सुवर्णयुगम्) कलियुगं (Materialistic age) यावत् गच्छन्ति तथा तथा एन्ट्रोपी वर्धते । यथा यथा प्रत्येकं युगं गच्छति तथा तथा प्राकृतिकाः आपदाः, रोगाः, हिंसा च वर्धन्ते; यदा तु संज्ञानात्मकक्षमता, नैतिकता, शान्तिः च न्यूनीभवति। केचन उल्लेखनीयाः उदाहरणानि सन्ति बाइबिलस्य जलप्रलयः, बुबोनिकप्लेग्, पोम्पेई-नगरस्य विनाशः । एतत् चित्रं वस्तुतः प्राचीनहिन्दुधर्मस्य शिक्षाभिः सह वर्तमानस्य आधुनिकघटनानां प्रतिनिधित्वं करोति ।

यदा च एन्ट्रोपी शिखरं प्राप्नोति तदा विकारः सर्वोच्चस्थाने भवति। एषः विकारः सर्वाणि सृष्टयः नाशयति ततः मानवतायाः आरम्भादेव आरम्भः कर्तव्यः भविष्यति।

ये पाठकाः विज्ञानविषये रुचिं लभन्ते तेषां कृते; अस्य सदृशं संस्करणं ऊष्मागतिकीशास्त्रस्य द्वितीयनियमे व्याख्यातम् अस्ति ।

गणितीयदृष्ट्या उष्मागतिकीशास्त्रस्य द्वितीयः नियमः यथा प्रतिनिधितः अस्ति;

ΔS > 0

यत्र ΔS ब्रह्माण्डस्य एन्ट्रोपी परिवर्तनम् अस्ति ।

एन्ट्रोपी इति तन्त्रस्य यादृच्छिकतायाः मापः अथवा एकान्ततन्त्रस्य अन्तः ऊर्जायाः अथवा अराजकतायाः मापः । ऊर्जायाः गुणवत्तां वर्णयति परिमाणसूचकाङ्कः इति गणयितुं शक्यते ।


अस्य विषये अधिकाधिकं ज्ञातुं "जटिलसमाजानाम् पतनम्" इति पुस्तकं पठितुं वा एतत् यूट्यूब-वीडियो द्रष्टुं वा शक्नुवन्ति ।


ततः परं किं भविष्यति ?

आगामि ४-५ मासाः (अर्थात् नवम्बर, डिसेम्बर, जनवरी, फेब्रुवरी, मार्च च) भूराजनीत्यां महत्त्वपूर्णाः भविष्यन्ति । अस्याः शतकस्य भविष्यस्य निर्णयः भविष्यति ।


यः कश्चित् देशः क्षीणः भवति सः तस्य इतिहासस्य अत्यन्तं भयङ्करं कालम् अनुभवति । यदि च तस्मिन् देशे सहस्राणि परमाणुशस्त्राणि, विश्वस्य अर्धजनसंख्या च शत्रवः सन्ति तर्हि वयं वक्तुं शक्नुमः यत् मानवतायाः कृते इतिहासे अयं सर्वाधिकं भयङ्करः समयः अस्ति।


वर्तमानवैश्विकमहाशक्तयः अमेरिकासंयुक्तराज्यं तस्य मित्रराष्ट्राणि च क्षयपदे सन्ति । तथा च अधिकांशः उदयमानाः विश्वस्य महाशक्तयः तस्य शत्रवः सन्ति। एतादृशाः भ्रमाः कालेन एव समाधानं कर्तुं शक्यन्ते । एतौ गुटौ युद्धं कृत्वा अग्रिमस्य वैश्विकनेतुः निर्णयं कर्तुं शक्नुवन्ति इति संभावना अस्ति । उदयमानशक्तिः सर्वदा क्षयशक्तिः भवितुम् अर्हति यदा ते युद्धे प्रवृत्ताः सन्ति यदि ते असज्जाः सन्ति। तथैव क्षीणशक्तिः एतस्य अवसरस्य उपयोगेन स्वजनानाम् एकीकरणाय, आन्तरिकविग्रहाणां समाधानं कर्तुं, अन्ते च वर्धमानशक्तिं पराजयितुं स्वस्य वैश्विकमहाशक्तिस्थानं धारयितुं शक्नोति अस्य विषये अधिकाधिकं सूचनां पाश्चात्यसभ्यतायाः पतनस्य लेखस्य द्वितीयभागे उल्लिखिता भविष्यति । अत्र एकः भिडियो अस्ति यस्मिन् युक्रेनदेशे सैन्यहार्डवेयरस्य, वर्णानां च विक्रयस्य वृद्धिः दृश्यते।

अहं व्यक्तिगतरूपेण मन्ये यत् मौनम् तृतीयतटस्थं राष्ट्रं अग्रिमस्य वैश्विकनेतुः भूमिकां गृह्णीयात्। आगामिषु दिनेषु अस्य विषये समर्पितं लेखं करिष्यामि।


सम्यक् सूचना कथं प्राप्तव्या ?

सम्प्रति विश्वे सर्वत्र परमाणुशस्त्राणि उच्चसजगतायां सन्ति । सैन्यसजगतायाः स्तरं ज्ञातुं Defcon इति मेट्रिकः अस्ति । एषा ५ स्तरस्य चेतावनीप्रणाली अस्ति या अमेरिकीसैन्यं सक्रियवैश्विकस्थितीनां प्रति कियत् सजगं भवति इति परिभाषयति । ५-अल्पतमः सजगः भूत्वा १-आसन्निहितं आक्रमणं दर्शयन्। सैन्यस्य अन्तः वास्तविकः defcon स्तरः गोपनीयः भवेत् चेदपि सर्वकारः जनसमूहं सचेष्टयितुं सर्वदा सामान्यं Defcon स्तरं मुक्तं करोति ।

सर्वेषां व्यस्तपाठकानां कृते वर्तमानवैश्विकघटनायाः गम्भीरताम् अवगन्तुं अन्तर्जालस्य सर्वाणि वार्तानि पठित्वा समयं व्यययितुं स्थाने अहं पाठकान् भवतः देशस्य Defcon स्तरं अवलोकयितुं अनुशंसयामि। अहं निश्चयेन विश्वस्य सर्वेषु देशेषु अमेरिकी-डेफ्कोन्-स्तरस्य विकल्पः भविष्यति | एतदर्थं भवतः राष्ट्रस्य सैन्यस्य विषये किञ्चित् शोधस्य आवश्यकता वर्तते, परन्तु दीर्घकालं यावत् समयस्य परिश्रमस्य च रक्षणं भवति ।

मम व्यक्तिगतरूपेण अहं सर्वदा Defcon इत्यस्य एकं स्तरं मन्ये यत् सर्वकारः यत् वदति तस्मात् १ वा २ स्तरं अधिकं भवति। उदाहरणम् : यदि सर्वकारः ३ वदति तर्हि अहं तत् २ इति मन्ये यतः, सर्वकारेभ्यः सामूहिक-आतङ्कं अप्रियं भवति अतः ते परिस्थितेः गम्भीरताम् न्यूनीकर्तुं प्रयतन्ते। एतत् मम व्यक्तिगतं मतम् अस्ति। अस्मिन् विषये भिन्नाः मताः भवन्तः सर्वदा स्वतन्त्राः सन्ति । (सम्प्रति, इदं तृतीयस्तरस्य अस्ति; अमेरिकीसर्वकारस्य अनुसारम्)


किमर्थं भवता चिन्तनीयम् ?

अत्यन्तं जटिले सम्बद्धे च जगति बहुराष्ट्रं सम्मिलितं युद्धं अस्मान् सर्वान् प्रभावितं करिष्यति; प्रत्यक्षं परोक्षं वा । अस्माभिः अग्रे पश्यितव्यं, सम्भवे तस्य सज्जता च करणीयम् इति अत्यावश्यकम्। अधुना अधिकांशजनसंख्या क्षेत्रीयक्षुद्रराजनीतिषु, प्रसिद्धानां गपशपेषु च केन्द्रीभूता अस्ति । ये दुष्टतमस्य सज्जतां कर्तुम् इच्छन्ति तेषां कृते एषः सुवर्णमयः अवसरः भवितुम् अर्हति; यतः एतेषां परिदृश्यानां सज्जतायाः व्ययः पूर्वोक्तकारणानां कारणेन न्यूनमागधायाः कारणेन तुल्यकालिकरूपेण सस्ताः भवति । देशाः अपि डॉलरस्य पतनस्य समये स्वस्य आर्थिकशक्तिं स्थापयितुं सुवर्णादिभौतिकसम्पत्तयः क्रीत्वा आर्थिकरूपेण सज्जतां कुर्वन्ति।

आरम्भकत्वेन भवन्तः लघुपदेषु सज्जतां कर्तुं शक्नुवन्ति यथा- -

  • अतिरिक्तानि खाद्यवस्तूनि क्रीत्वा दूरं संग्रहणं च; भविष्ये उपयोगाय

  • पर्याप्तं आपत्कालीन-इन्धनं चिकित्सासामग्री च क्रयणम्; तथा सुरक्षितरूपेण संग्रहणं कुर्वन्तु।

  • अन्तर्जालस्य विफलतायाः समये उपयोगी भवितुम् अर्हति इति वास्तविकभौतिकसम्पत्तौ निवेशः।

  • विदेशेषु स्थितानां जनानां कृते अथवा यात्रां रोचमानानां कृते पलायनयोजनां प्राथमिकताम् अददात्।

  • भवतः वर्तमानस्थानस्य बैकअपरूपेण भिन्नस्थानं स्थापयित्वा यदि किमपि कुत्र भवितव्यम्।

  • समानविचारधारिभिः जनानां सह सम्पर्कं समन्वयनं च।

  • तथा च सर्वाधिकं महत्त्वपूर्णं यत् आत्मनिर्भरता (चबूतरे कृषिः इव)।

एते सर्वे भविष्ये किं भवितुम् अर्हति इति सज्जतायै आरम्भकानां युक्तयः सन्ति। अस्य लेखस्य उत्तरकथां लिखिष्यामि यत्र भवान् कथं सज्जतां कर्तुं शक्नोति इति चर्चां करिष्यामि।

 

आगामिषु १० वर्षेषु कदापि वैश्विकयुद्धं सम्भवति, परन्तु अग्रिमाः ४-५ मासाः मानवतायाः अस्थिरभविष्यस्य आधारं स्थापयितुं शक्नुवन्ति। आन्तरिकविकाराः, अपराधः, हिंसा च सम्भवतः सामान्याः भविष्यन्ति यथा यथा तत्र सम्बद्धानां देशानाम् आर्थिकस्थितिः दुर्गता भवति । व्यक्तिगतरूपेण अहं मन्ये यत् दुष्टतमस्य सज्जता, उत्तमस्य आशां कुर्वन् च श्रेयस्करम्।

 



Comments


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page