top of page

आभासीयवास्तविकता मानवतायाः भविष्यम् अस्ति


नोटः- अयं लेखः कस्यचित् व्यक्तिस्य लिंगस्य, अभिविन्यासस्य, वर्णस्य, व्यवसायस्य, राष्ट्रियतायाः वा विषये दुर्भावना वा अनादरं वा कर्तुं न इच्छति। अयं लेखः पाठकानां कृते भयं चिन्ता वा न जनयितुं अभिप्रेतः । यत्किमपि व्यक्तिगतसादृश्यं केवलं संयोगात्मकं भवति ।


आभासीयवास्तविकता इति अङ्कीयवातावरणं यत् केवलं सङ्गणकेन अन्यैः इलेक्ट्रॉनिकयन्त्रैः वा अनुभवितुं शक्यते । मनोरञ्जनाय, शिक्षायाः, कलामाध्यमत्वेन च बहुधा प्रयोगः भवति ।



१९६० तमे वर्षात् वी.आर.-इत्येतत् प्रचलति, परन्तु १९९० तमे वर्षे एव वी.आर. VR इत्यत्र बहुशः कम्पनयः निवेशं कुर्वन्ति यतोहि तेषां मतं यत् उपयोक्तारः प्रौद्योगिक्या सह कथं संवादं कुर्वन्ति इति परिवर्तनस्य क्षमता अस्ति।



प्रथमं उपभोक्तृ-स्तरीयं वर्चुअल् रियलिटी हेडसेट् २०१६ तमे वर्षे ओकुलस् रिफ्ट् इत्यनेन विमोचितम् ततः तदनन्तरं एच् टी सी वाइव्, प्लेस्टेशन वीआर, गूगल डेड्रीम् व्यू इत्यनेन विमोचितम् । VR कृते एकः लोकप्रियः अनुप्रयोगः गेमिङ्ग् अस्ति, यत् सोनी, माइक्रोसॉफ्ट, निन्टेन्डो इत्यादिभ्यः बृहत्-टेक्-उद्योगेभ्यः बहु ध्यानं आकर्षितवान् ये सर्वे ओकुलस् रिफ्ट् इत्यनेन सह स्पर्धां कर्तुं स्वकीयानि वर्चुअल् रियलिटी हेडसेट्-इत्येतत् विमोचितवन्तः वर्चुअल् रियलिटी इति वैकल्पिकं वास्तविकता यत् हेडसेट्, चक्षुषी, अन्ययन्त्राणां वा उपयोगेन अनुभवितुं शक्यते ।


यदा महामारी आरब्धा तदा आरभ्य कम्पनयः स्वकार्य-वातावरणे वी.आर. माइक्रोसॉफ्ट होलोलेन्स औद्योगिक/चिकित्सा-अनुप्रयोगस्य अग्रणी अस्ति । अमेरिकीसैन्यक्षेत्रे स्वस्य अनुप्रयोगस्य अनुसन्धानं विकासं च कर्तुं माइक्रोसॉफ्ट् इत्यनेन अमेरिकी रक्षाविभागेन सह अपि साझेदारी कृता अस्ति ।



फेसबुकः सर्वाधिकं उल्लेखनीयं कम्पनी अस्ति यत् सामाजिकमाध्यमानां, अन्तरक्रियाशीलप्रयोजनानां च कृते Metaverse इत्यस्य सक्रियरूपेण विकासं कुर्वती अस्ति। मेटावर्स् प्रति फेसबुक् प्रतिबद्धतां दर्शयितुं ब्राण्ड्-आकर्षणं वर्धयितुं च फेसबुक् स्वस्य मूलकम्पनीं मेटा इति नामकरणं कृतवान् । मेटा मेटावर्स् प्रौद्योगिक्यां अपि निवेशं कुर्वन् अस्ति, यतः मेटा प्रौद्योगिक्याः क्षेत्रे अग्रिमः बृहत् नवीनता इति मन्यते ।



मेटावर्स, वर्चुअल् रियलिटी, एग्मेन्टेड् रियलिटी च पृथिव्याः कथं सहायतां करिष्यन्ति?

यदि वयं पृथिव्याः दृष्ट्या पश्यामः तर्हि वयं पश्यामः यत् एषा प्रौद्योगिकी जलवायुपरिवर्तनस्य दुष्प्रभावानाम् निवारणे निश्चितरूपेण साहाय्यं करिष्यति। एतत् अनुत्पादकं यात्रां परिहरितुं शक्नोति यस्य कृते बहु इन्धनस्य आवश्यकता भवति येन वायुमण्डले कार्बन उत्सर्जनं वर्धते । Virtual Reality तथा Augmented Reality इत्येतयोः उपयोगेन वयं एतां घटनां न्यूनीकर्तुं शक्नुमः या अस्य ग्रहस्य नाशं मन्दं करोति ।


एतेन भवन्तः कथं लाभं प्राप्नुवन्ति ?


यदि वयं व्यक्तिगतदृष्ट्या पश्यामः; आभासीयवास्तविकतायाः उपयोगेन वयं कस्मिन् अपि क्षणे प्रायः कुत्रापि भवितुम् अर्हति । दूरस्थरूपेण कार्यं कर्तुम् इच्छन्तीनां जनानां कृते गृहात् कार्यस्य अवसरान् प्रदातुं वीआर-प्रौद्योगिक्याः उपयोगः कृतः अस्ति ।




एतेन यात्रायां यः समयः,व्ययः, परिश्रमः च आवश्यकः भवति सः न्यूनीकरोति । तथा च एतादृशेषु कालेषु (यदा युद्धे प्रवेशं कुर्वन्ति तथापि महामारीतः पूर्णतया न स्वस्थाः सन्ति) एषा प्रौद्योगिकी अस्मान् साहाय्यं करोति: -


  • सरकारी तालाबन्दी परिहाराय, २.

  • विषाणुप्रसारं न्यूनीकर्तुं, २.

  • व्ययस्य न्यूनीकरणेन महङ्गानां प्रभावं न्यूनीकरोति, २.

  • हिंसाप्रवणक्षेत्रेषु यात्रायाः जोखिमं परिहरन्तु,

  • कार्य-तनावं न्यूनीकृत्य उत्तमं स्वास्थ्यं निर्वाहयितुम्,

  • उत्तमगुणवत्तायुक्तशिक्षायाः स्वास्थ्यसेवानां च उपलब्धिः, २.

  • विदेशेषु दूरस्थकार्यं प्राप्य अस्माकं आयं वर्धयन्तु,

  • अस्मिन् संकटकाले सुरक्षां सुनिश्चितं कुर्वन्तु।

कदा एषा प्रौद्योगिकी जनसामान्यस्य कृते पूर्णतया कार्यं करिष्यति ?

सम्प्रति एषा प्रौद्योगिकी विकासोत्तरपदे अस्ति । अर्थात् प्रौद्योगिकी प्रायः विकसिता अस्ति किन्तु औद्योगिकपरिमाणवितरणार्थं सज्जा नास्ति। यतः, एतत् प्रौद्योगिक्याः सामान्यजनसङ्ख्यायाः कृते विमोचनार्थं कतिपयानि कार्याणि कर्तव्यानि सन्ति, यथा- -

  • अस्य प्रौद्योगिक्याः उपयोगाय आवश्यकानां उपकरणानां व्ययस्य न्यूनीकरणेन,

  • प्रत्येकस्य उपयोक्तुः (छात्रः, गेमरः, कार्यरतव्यावसायिकः इत्यादयः) आवश्यकसाधनानाम् व्यक्तिगतीकरणं समावेशः च,

  • उत्तमं उपयोक्तृ-अन्तरफलकं विकसितुं,

  • तथा च अन्ते तस्य उपयोगाय उत्तमं अन्तर्जालसंरचना विकसितुं (5G) ।

 

विश्वं प्रतिदिनं अधिकं डिजिटलं भवति। तथा च जगत् अपि अधिकं मुक्तं भवति, दत्तांशं प्राप्तुं, मुक्तं च भवति। वयं कथं जीवामः, कथं कार्यं कुर्मः, कथं क्रीडामः इति विषये द्वयोः प्रवृत्तियोः महत् प्रभावः भवति । आगामिषु वर्षेषु डिजिटलप्रौद्योगिकीनां वैश्विकप्रवृत्तिः निरन्तरं वर्धते, यतः विश्वे अधिकाः जनाः, संस्थाः च नूतनप्रौद्योगिकीम् अङ्गीकुर्वन्ति । अहं मन्ये यत् सम्प्रति अस्याः प्रौद्योगिक्याः आवश्यकता जनसामान्यस्य अस्ति, अतः एतेषु अनिश्चितकालेषु एतस्य उपयोगाय प्रोत्साहनं दातव्यम्। विकेन्द्रीकरणं तथा ब्लॉकचेन् प्रौद्योगिकी VR हेडसेट् सस्तां, सर्वेषां कृते अधिकं सुलभं, स्थायित्वं च कृत्वा एतस्याः समस्यायाः समाधानं कर्तुं शक्नोति। Virtual Reality/Augmented Reality इत्यस्य भविष्यं आशाजनकम् अस्ति। यथा संभावनाः असीमाः सन्ति, तथा च वयं तान् सर्वान् अन्वेष्टुं किञ्चित् समयं गृह्णीयात्। परन्तु अस्माकं जीवने एतादृशरीत्या परिवर्तनं कर्तुं आरब्धम् अस्ति यथा वयं कदापि सम्भवं इति वयं कदापि न कल्पितवन्तः। वीआर अग्रिमसीमा अस्ति, अस्माकं इतिहासे च महत्त्वपूर्णः अध्यायः भविष्यति। आगामिषु वर्षेषु (२०२३-२४) अस्माकं कृते एषा प्रौद्योगिकी उपलब्धा भविष्यति इति मम विश्वासः।

 

Comments


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page