top of page

पाश्चात्य सभ्यता का पतन (भाग 1)


नोटः- अस्मिन् लेखे लिंगं, अभिमुखीकरणं, वर्णं, व्यवसायं, राष्ट्रियतां वा विषये कस्यचित् व्यक्तिस्य दुर्व्यवहारं वा अनादरं वा कर्तुं न अभिप्रेतम्। अस्मिन् लेखे पाठकानां भयं चिन्ता वा न भवति । यत्किमपि व्यक्तिगतं साम्यं केवलं संयोगात्मकं भवति।


मृत्युः जीवनचक्रप्रक्रियायाः मौलिकः भागः अस्ति । यत्किमपि जातं तत् एकस्मिन् दिने अवश्यमेव म्रियते। एषा अवधारणा मनुष्याणां सर्वासु सृष्टिषु प्रवर्तते । राष्ट्राणि अपि भिन्नानि न सन्ति। कस्यचित् राष्ट्रस्य आधाराः एतादृशी विचारधारायां निर्मिताः भवन्ति या तस्य नागरिकैः लोकप्रियतया स्वीकृता भवति । अतः वयं विचारधाराम् राष्ट्रस्य आत्मा इति विचारयितुं शक्नुमः।


इतिहासं पश्यामः चेत् पश्यामः यत् कस्यापि राष्ट्रस्य औसतजीवनं २५० वर्षाणि भवति । विश्वे ८००+ सैन्यकेन्द्राणि सन्ति, विभिन्नमहाद्वीपेषु युद्धानां इतिहासः च अस्ति, पाश्चात्यसभ्यतां सामूहिकरूपेण साम्राज्यम् इति वक्तुं शक्यते । सभ्यतानां पतनस्य कारणानि भिन्नानि सन्ति । अधिकांशकारणानि प्राचीन-इतिहासस्य पृष्ठेषु प्राप्यन्ते, परन्तु केचन आधुनिकाः सन्ति । एतेन मानवाः कदापि अतीतात् न शिक्षन्ते इति धारणा अपि सिद्धा भवति । (Link)


अत्र अहं पतितानां प्राचीनसभ्यतानां वर्तमानपाश्चात्यसभ्यतायाः च साम्यं वर्णयामि । अत्र उल्लिखितानां बिन्दूनां वर्तमानसान्दर्भिकतां निर्धारयितुं मया बहुविधस्रोतानां सन्दर्भः कृतः, प्रत्येकं देशस्य च पारसन्दर्भः कृतः । अन्ये ये केऽपि कारकाः कारणानि वा अत्र नोक्ताः ते उद्देश्यपूर्वकं लोपिताः सन्ति, यतः ते सामान्यतया अन्येषु देशेषु तेषां सीमायाः कारणात् न प्रवर्तन्ते एतत् कारकसमूहं कस्मिन् अपि देशे टेम्पलेटरूपेण उपयोक्तुं शक्यते यत् ते क्षयस्य केषु चरणेषु सन्ति वा इति निर्धारयितुं शक्यते अतः तदर्थं मया कस्यचित् राष्ट्रविशेषस्य नामकरणं न कर्तुं सर्वोत्तमप्रयत्नः कृतः। अयं लेखः २-भागीयस्य श्रृङ्खलायाः भागः १ अस्ति ।


इतिहासाधारितं पाश्चात्यसभ्यतायाः पतनस्य सामना किमर्थं भवेत् :-


राष्ट्रस्य आत्मायाः मृत्युः


राष्ट्राणि तदा स्वस्य पतनस्य चरणं आरभते यदा सत्ताधारिणः नेतारः राष्ट्रस्य संस्थापकसिद्धान्तान् न अनुसरन्ति। भ्रष्टाचारः तस्य प्रथमः संकेतः अस्ति यः दर्शयति यत् राष्ट्रं पतनं प्रति सर्पिलरूपेण गच्छति। यदा नेता भ्रष्टाचारे प्रवृत्तः भवति तदा ते जनाः न अपितु स्वयमेव अधिकं ध्यानं ददति। यदा एषा घटना आरभ्यते तदा वयं पश्यामः यत् पिशाचप्रयोजनयुक्ताः जनाः व्यवस्थायाः उपरि नियन्त्रणं प्राप्य स्वप्रयोजनसेवायै तस्याः उपयोगं कुर्वन्ति। तस्मिन् क्षणे वयं सर्वकारस्य तस्य जनानां च वियुग्मनस्य आरम्भं द्रष्टुं शक्नुमः। इयं वियुग्मनप्रक्रिया यदि न सम्यक्कृता तर्हि शनैः शनैः सर्वकारस्य सर्वेषु पक्षेषु प्रसरिष्यति, अन्ते च संविधानस्य विफलतां जनयिष्यति। रोमनगणराज्यात् रोमनसाम्राज्यं प्रति अपि एतादृशं संक्रमणं वयं दृष्टवन्तः । तानाशाहः एतान् समानान् अवसरान् नियन्त्रणं प्राप्तुं उपयुञ्जते ।


सत्ताधारी भ्रष्टः नेता राज्यसरकारीसंस्थानां उपयोगेन सत्तायाः प्रति स्वस्य दावान् अधिकं सुदृढं करिष्यति। ते स्वस्य चोरीं घूसञ्च वैधानिकं कर्तुं कानूनानि नियमानि च संशोधितवन्तः। एकं सम्यक् उदाहरणं परिभ्रमणद्वारसिद्धान्तः अस्ति। अस्य सिद्धान्तस्य अनुसारं भ्रष्टाः विधायकाः नियामकाः च घूसम् नगदरूपेण स्वीकुर्वितुं स्थाने तेभ्यः सर्वकारीयकार्यालयस्य कार्यकालानन्तरं पेंशनयुक्तेषु बहुराष्ट्रीयनिगमेषु उच्चवेतनयुक्तानि कार्याणि प्रतिज्ञायन्ते। एते एव निगमाः सन्ति येषां लाभः विधायकस्य सत्तायाः दुरुपयोगः अभवत्। एते प्रकाराः भ्रष्टाचाराः अनेकेषु उदाहरणेषु अन्यतमाः सन्ति ये वैधानिक चोरी इति मन्यन्ते ।



ये पाठकाः न अवगच्छन्ति स्म; भ्रष्टाचारं मस्तिष्कस्य अर्बुदं राष्ट्रं च मानवशरीरं इति चिन्तयन्तु। आरम्भेषु अर्बुदः लघुः अगोचरः च भविष्यति । यथा यथा समयः गच्छति, यदि च न ज्ञायते, तर्हि एषः अर्बुदः लिम्बिकतन्त्रं, चिन्तनक्षमताम्, दर्शनक्षमताम् इत्यादीन् प्रभावितं करिष्यति अन्ते च अर्बुदः मस्तिष्कं मारयति। तथा च यदि भ्रष्टाचारः न उद्धृतः स्यात् तर्हि राष्ट्रं लकवाग्रस्तं करिष्यति।


अनन्त युद्धम्

यदा कश्चन राष्ट्रः युद्ध-अर्थव्यवस्थायां प्रविशति तदा सः रोजगारस्य, आर्थिक-वृद्धौ च कृत्रिम-उत्थानं पश्यति । युद्धेन सह प्रत्यक्षतया परोक्षतया वा सम्बद्धाः विनिर्माणक्षेत्राणि आयस्य प्रमुखं वर्धनं पश्यन्ति । विनिर्माणक्षेत्रस्य वित्तपोषणं प्रत्यक्षतया करदातृणां धनस्य ऋणस्य च उपयोगेन सर्वकारेण क्रियते । परन्तु, एकः निश्चितः सीमा अस्ति यस्याः कृते करस्य वृद्धिः कर्तुं शक्यते। अतः अधिकांशदेशाः ऋणस्य उपरि अवलम्बन्ते ।


एतादृशी कृत्रिमवृद्धिः, दीर्घकालं यावत्, सामान्यजनस्य कृते हानिकारकः भवति । कारणम् अस्ति- प्रत्येकं युद्धस्य समये युद्धे विजयं प्राप्तुं प्राथमिकं ध्यानं भवति, तस्मात् आन्तरिकविषयाणां उपेक्षा भवति। आन्तरिकविषयाणां उपेक्षायाः कारणेन पीढीयाः क्षयः भवति, यस्य अर्थः अस्ति यत् ये पीढी उत्तराधिकारिणः सन्ति, तेषां पूर्ववर्तीनां प्रमादात् ये समस्याः निर्मिताः आसन्, तेषां निवारणं कर्तव्यम् अस्ति यदि एषा चक्रीयप्रक्रिया निरन्तरं भवितुं अनुमन्यते तर्हि राष्ट्रस्य वास्तविकवृद्धिः (जीडीपी इत्यादयः संख्यात्मकमापदण्डाः न) यथार्थतः विरक्ताः भविष्यन्ति।


वित्तीय कदाचार

वित्तीय हेरफेरः राष्ट्रस्य मृत्युसर्पिलस्य तृतीयः चरणः अस्ति। युद्धानां निधिं दातुं धनस्य आवश्यकता वर्तते; तथा च यदा जनसङ्ख्यायाः विद्रोहं विना करवृद्धिः राजनैतिकदृष्ट्या न सम्भवति तदा मुद्रायाः अवमूल्यनं भवति। द एन्शियण्ट् रोमन एम्पायर् इत्यस्य समये मुद्राणां किनाराः कटिताः आसन् । युद्धाय वित्तपोषणं वर्धयितुं एषः निराशः उपायः आसीत् । कथम्‌?



प्रारम्भे प्राचीनरोमस्य मुद्रासु तस्मिन् विद्यमानस्य बहुमूल्यधातुस्य वास्तविकमूल्यं मुद्रितम् आसीत् । क्रमेण जनसंख्यायाः वृद्धेः कारणात्, बहुमूल्यधातुनां अतिरिक्तस्रोतानां अभावात्, जनसंख्यां विद्रोहात् रक्षितुं विलासपूर्णसामाजिककल्याणकार्यक्रमाः, अनावश्यकयुद्धव्ययः च मुद्राणां किनारेषु छिन्नम् आसीत्। एतेन प्रथायाः कारणेन मुद्रायाः वास्तविकमूल्यस्य अवमूल्यनं भवति, परन्तु तावत्पर्यन्तं रोमनसाम्राज्यं तानाशाहीशासनं जातम् इति कारणतः केवलं मुद्रासु मुद्रितं मूल्यं एव विचार्यते स्म जनसंख्यां सुखी भवतु इति युद्धस्य वित्तपोषणार्थं पूर्वं उल्लिखितानां विलासपूर्णसामाजिकसेवाकार्यक्रमानाञ्च वित्तपोषणार्थं विद्यमानमुद्राभ्यः तेषां कटितधातुतः अधिकानि मुद्राणि सर्वकारेण कृतं कृतम् करवृद्धिं विना प्रारम्भे ।



यथा यथा अधिकाधिकं युद्धमोर्चा: उद्भवन्ति स्म, तथैव कदाचाराः अपि वर्धन्ते स्म, यथा मुद्रासु अमूल्यधातुनां मिश्रणं, विद्यमानमुद्रासु नूतनानि मूल्यानि अपि मुद्रयितुं इदानीं भवन्तः जानन्ति यत् फोटोषु प्राचीनमुद्राः अधिकतया कृशाः, अनियमितरूपेण कटिताः न तु वृत्तरूपेण किमर्थं भवन्ति।


परन्तु एकविंशतितमे शतके किमर्थम् एतत् मान्यम् ? प्रिय पाठक, भवद्भिः अवगन्तुं आवश्यकं यत् वयं मानवाः इतिहासात् कदापि न शिक्षमाणाः। अद्यत्वे यतः वयं मुद्राणां उपयोगं न कुर्मः, तस्मात् वयं केवलं धनं मुद्रयित्वा करदातृणां तस्य अर्जनस्य मौद्रिकमूल्ये विश्वासस्य अस्मिन् चोरीयां एकं आडम्बरपूर्णं पदं स्थापयामः। यदा सर्वकाराणि अधिकानि बैंकनोट् मुद्रयन्ति तदा भवतः जेबस्य धनस्य मूल्यं न्यूनीभवति । मूल्यस्य एतत् न्यूनतां वयं सर्वे जानीमः यथा - महङ्गानि।


गहरी राजनीतिक विभाजन

यथा यथा देशस्य मौद्रिकस्थितिः दुर्गतिम् अवाप्नोति; नेतारः स्वराजनैतिकशक्तिं सुदृढां कर्तुं स्वस्य अक्षमताम् आच्छादयितुं च यत्किमपि वा कस्यचित् वा दोषं ददति। प्रायः एते आरोपाः प्रवासिनः, शरणार्थीः, निर्धनजनाः, पूर्वसरकाराः अन्येषु राजनैतिकदलेषु च क्रियन्ते । न तु राष्ट्रियस्तरस्य राज्यस्तरस्य वा, अपितु जीवनस्य प्रत्येकपक्षे जनानां पृथक्करणं भविष्यति। वयं सर्वे एतत् तन्त्रं Divide-and-Rule इति रणनीतिः इति जानीमः। एकदा धर्म, वर्ण, जाति, राष्ट्रियता वा अन्यविभाजककारकाणां आधारेण सामूहिकपृथक्करणं सम्पन्नं जातं चेत्, वयं परवर्तीपदेषु विशालनागरिक अशान्तिं हिंसायाश्च अनुसरणं कर्तुं अपेक्षां कर्तुं शक्नुमः यत् गृहयुद्धं अपि जनयितुं शक्नोति।


अपद्रव

हिंसा अत्याचारिभिः सर्वकारैः भयं प्रवर्तयित्वा सामान्यजनस्य वशीकरणाय प्रयुक्तं साधनम् अस्ति । हिंसा सर्वकाराणां कठोरमान्यतानां विरुद्धं विद्रोहं अपि सजीवं कर्तुं शक्नोति। अतः भयं हिंसा च खड्गस्य पक्षद्वयं मन्यते । यदा हिंसा अनियंत्रितरूपेण प्रसरति तदा अन्तर्राष्ट्रीयव्यापाराः अन्ये च राजस्वजननसंस्थाः राष्ट्रात् बहिः गच्छन्ति । अन्तर्राष्ट्रीयमञ्चे आन्तरिकहिंसायाः वार्ताभिः सम्बद्धेषु बहुषु अवसरेषु राष्ट्रस्य अपमानः भविष्यति। पर्यटनम् अन्ये च व्यवसायाः ये राष्ट्रस्य गौरवस्य प्रतिष्ठायाश्च सह सम्बद्धाः सन्ति, तेषां प्रभावः भविष्यति यतः वैश्विकजनसंख्या विकल्पान् अन्वेषयिष्यति।


सर्कसः

यथा छात्राः स्नातकपदवीं प्राप्य एकस्मात् वर्गात् अन्यस्मिन् वर्गे गच्छन्ति तथा भ्रष्टराजनेतारः 'राजनैतिकराजनिर्मातारः' च जनसमूहस्य प्रत्यक्षदृष्ट्या दूरं गच्छन्ति। भ्रष्टाचारद्वारा वर्षेषु तेषां सञ्चितस्य अपारराजनैतिक-सरकारी-शक्तेः उपयोगेन ते विदूषकान्, कठपुतलीन् च तेषां कृते स्वस्य मलिनं कार्यं कर्तुं कार्यालये 'नियुक्ति' कुर्वन्ति |. यतः जनाः पुनः सत्तायाः नियन्त्रणस्य च वास्तविकं स्रोतं न पश्यन्ति, अतः ते जनक्रोधात्, तेषां विरुद्धं न्यायिकप्रक्रियाभ्यः च अप्रतिरक्षिताः सन्ति । एते कठपुतलीस्वामी अन्ते समानान्तरसरकारस्य अथवा गुप्तसरकारस्य भागः भवन्ति । ("Deep State").


तदनन्तरं निर्वाचनं संविधानस्य संगठितं उपहासं विना किमपि न भवति, यत्र जनाः विदूषकाणां विकल्पानां मध्ये एकं विदूषकं निर्वाचितुं अर्हन्ति यत् तेषां 'नेतृत्वं' करोति। एकः प्रसिद्धः उक्तिः अस्ति ‒ " यदि भवन्तः विदूषकं निर्वाचयन्ति तर्हि सर्कसस्य अपेक्षां कुर्वन्तु" इति।


देशे घटमानेभ्यः वास्तविकविषयेभ्यः जनानां ध्यानं विमुखीकर्तुं विक्षेपः भव्यसामाजिककार्यक्रमैः, मनोरञ्जनैः, क्रीडाकार्यक्रमैः च राज्यप्रायोजितं भवति रोमन-कोलोसियमः तस्य प्राचीनम् उदाहरणम् अस्ति यत्र ग्लेडिएटर्-जनाः जनानां मनोरञ्जनाय परस्परं युद्धं कृत्वा मारयन्ति स्म । अद्यत्वेऽपि सरलतरम् अस्ति । अस्माकं स्मार्टफोनाः सामाजिकमाध्यमानि च सन्ति यत्र प्रतिदिनं राजनेतारः स्वयमेव सामान्यजनसङ्ख्यायाः निःशुल्कं मनोरञ्जनं विचलितं च कुर्वन्ति।





जनसंख्या ह्रास एवं समाज पतन


यदा सर्वकारे विश्वासः विफलः भवति तदा जनानां भविष्यस्य आशाः निराशाजनकाः भवन्ति। ते सुरक्षां शान्तिं च अन्वेष्य प्रवासं कुर्वन्ति। यदा जनाः विकसितदेशेभ्यः प्रवासं कुर्वन्ति तदा ते स्वसुरक्षायै, करलाभानां कृते, शान्तिपूर्णनिवृत्त्यर्थं (अधिकांशप्रसङ्गेषु) तत् कुर्वन्ति । अस्मिन् विडियो मध्ये द्वितीयविश्वयुद्धस्य एकः दिग्गजः स्वदेशस्य वर्तमानस्थितेः विषये स्वस्य दुःखस्य वर्णनं करोति।

ये च जनाः प्रवासं कर्तुं नकारयन्ति, येषु निर्धनाः मध्यमवर्गीयाः च जनाः सन्ति, तेषां कठिनं संक्रमणं भवितव्यं भविष्यति। यथा यथा कुप्रबन्धनस्य कारणेन महङ्गानि गृह्णन्ति तथा तथा आयस्य पतनं भवति, करस्य च वृद्धिः भवति । एतस्य समायोजनाय अधिकांशपरिवाराः केवलं स्वस्य उपयोगिताबिलानि दातुं बहुविधानि कार्याणि ग्रहीतुं बाध्यन्ते। शिक्षा विलासिनी भविष्यति तथा च सामान्यजनता महाविद्यालयशुल्कं दातुं न शक्नोति। राज्यप्रायोजितकल्याणकार्यक्रमैः समर्थिताः महाविद्यालयाः स्वविश्वसनीयतां नष्टं कुर्वन्ति यतः ते राजनैतिकवर्गस्य कृते गुण्डारूपेण उपयोक्तुं जीवने कोऽपि सम्भावना नास्ति इति युवानां उपेक्षितपीढीनां अवैधराजनैतिकनियुक्तीनां गुहाः भवन्ति। इदानीं भवन्तः जानन्ति यत् कुटिलराजनेतृणां कोऽपि वंशजः किमर्थं हिंसकयात्रासु, दङ्गासु च भागं न गृह्णाति येषु गोलिकाभिः मारितः, जेलः च भवति! ते किमर्थं स्वसन्ततिं प्रेषयेयुः यदा ते भवतः प्रेषयितुं शक्नुवन्ति? चिन्तयतु !


यथा यथा परिवारपालनं महत् भवति तथा विवाहस्य दरं न्यूनीभवति, तस्मात् राष्ट्रस्य मौलिकस्तम्भस्य- परिवारस्य नाशः भवति। परिवारसंरचनायाः विनाशः समुदायानाम् विनाशं प्रति प्रवहति। समुदाय आधारित व्यवसाय विलुप्त हो जाता है तथा मूल स्तर पर बेरोजगारी बढ़ती है। एतत् वयं सामाजिकपतनस्य आरम्भपदानि इति चिह्नितुं शक्नुमः।

आर्थिकदृष्ट्या जन्मदरस्य न्यूनतायाः अर्थः भवति यत् करसङ्ग्रहः न्यूनः, श्रमः न्यूनः च । अतः तस्य क्षतिपूर्तिं कर्तुं प्राचीनकाले उपनिवेशेभ्यः दासाः आनयन्ति स्म । अद्य सीमाः उद्घाटिताः भवन्ति, प्रवासिनः च मिथ्याप्रतिज्ञाः, जीर्णापेक्षाः च उपयुज्य श्रमार्थं आनयन्ति। दुष्प्रभावाः सामाजिकपरिवर्तनं, सांस्कृतिकपरिवर्तनं, जनसांख्यिकीयपरिवर्तनं, राष्ट्रियपरिचये परिवर्तनं च सन्ति । साधु वा दुष्टं वा भवितुम् अर्हति यतोहि देशे प्रवेशस्य अनुमतिः येषां जनानां भवति तेषां उपरि अवलम्बते ।



बुद्धि का अवनति

यदा जीवनव्ययस्य वृद्धिः भवति तथा च महाविद्यालयाः/विद्यालयाः महत् भवन्ति तदा शिक्षा अप्रासंगिकं भविष्यति। क्षुधां, बन्धनं च परिहरितुं जनाः किमपि प्रकारस्य कार्ये अधिकं ध्यानं दद्युः। यदा राष्ट्रियस्तरस्य एतादृशी प्रवृत्तिः भवति तदा वयं वास्तविकप्रतिभा देशं त्यक्त्वा गच्छन्तीं पश्यामः। राष्ट्रस्य विकासस्य अनुसन्धानं, नवीनता च अन्येषां सर्वेषां पक्षानां प्रमुखः प्रभावः भविष्यति। महाशक्तयः इति नाम्ना विरोधिनां उपरि उत्तोलनं भवितुं मानवजीवनस्य सर्वेषां पक्षानां नवीनता विकासश्च स्थायिरूपेण सम्यक् संतुलनं स्थापयितुं अत्यावश्यकम्।


यथा यथा पुस्तिकानां क्षयः भवति तथा तथा जनाः मूकाः भवन्ति । कतिपयदशकेभ्यः पूर्वं ये क्रियाकलापाः कदाचित् वर्ज्यरूपेण मन्यन्ते स्म, तेषां पुनर्ब्राण्डीकरणं परम्परा, सांस्कृतिकविकासः, नूतनराष्ट्रीयपरिचयः च भविष्यति। ते स्वजीवनस्य उद्देश्यं प्राप्तुं तादृशेषु कुत्सितेषु कार्येषु प्रवृत्ताः भविष्यन्ति । द्रुतकीर्तिः सुलभधनं च सामान्यं भविष्यति। एतेषां प्रकाराणां आयस्य उत्पादकं उत्पादनं नास्ति । उपहासात् च आत्मनः उद्धाराय ते स्वकथनस्य संघीकरणं प्रचारं च कुर्वन्ति। ते सार्वजनिकरूपेण तस्य विषये न वदन्ति चेदपि भिन्नमतं विद्यमानानाम् जनानां विरोधं, बदनामीकरणं, रद्दीकरणं च कुर्वन्ति। मातापितृणां ज्ञानं विना, ये स्वयमेव स्वजीवनार्थं बहुषु कार्येषु प्रवृत्ताः सन्ति, तेषां बालकाः अत्यन्तं अल्पवयसि एव एतादृशैः विचारैः विचारैः च उपदेशिताः भविष्यन्ति दुःखदः भागः अस्ति यत् - करस्रोतानां वर्धनार्थं जनसामान्यं विचलितं कर्तुं च एतानि क्रियाकलापाः राष्ट्रियस्तरस्य समर्थनं प्रोत्साहनं च कर्तुं शक्नुवन्ति।


यथा यथा एतत् सड़नं मौनेन प्रसरति तथा तथा ये प्रभाविताः प्रतिकूलभयात् च निवृत्ताः भविष्यन्ति अथवा अन्यदेशेषु प्रवासं करिष्यन्ति । एतत् सर्वदा स्मर्यता- प्रतिभा यत्र स्थानेषु आदरः भवति तत्र गच्छति।


शासन में जटिलता

यदि सामान्यजनैः सुलभतया अवगन्तुं बीमादस्तावेजाः सुलिखिताः भवन्ति स्म तर्हि कदापि कोऽपि न इच्छति स्म । तत्र बीमाविपण्यं न भविष्यति। जनाः स्वयमेव आपत्कालीनप्रयोगाय धनं विन्यस्यन्ति; न तु बीमा एजेण्टेभ्यः परोक्षरूपेण आयोगं दातुं तथा च मुख्याधिकारिणां हेलिकॉप्टरयानानां वित्तपोषणं कर्तुं। तथैव विक्रीयमाणानि अधिकांशवस्तूनि, सेवानि च व्यर्थानि, अनावश्यकानि च भवन्ति । जटिलता एव विपणनं च अस्य आकर्षकं करोति। जटिलतायाः माध्यमेन अस्पष्टता तत् अप्रश्ननीयं करोति; यतः भवन्तः कदापि पूर्णतया अवगन्तुं न शक्नुवन्ति यत् एतत् किम् अस्ति।


शासने जटिलता राजनेतृभ्यः अपराधिभ्यः च शान्तिपूर्णनिद्रायाः स्वर्णटिकटं दत्त्वा साहाय्यं करोति ‒‒ न्यायिकप्रक्रियासु लूपहोल्स्। यतः तेषां आज्ञानुसारं उत्तमाः वकिलाः, कानूनप्रवर्तकाः च सन्ति, तस्मात् कुटिलाः राजनेतारः दुर्लभतया एव कारागारं प्राप्नुयुः।



किं भवन्तः मन्यन्ते यत् अहं विनोदं करोमि ? २००८ तमे वर्षे वैश्विकवित्तीयसंकटस्य न्यायिककार्यवाहीविषये शोधं कर्तुं प्रयतध्वम्। वित्तीयसंकटेन विश्वस्य धनात् ३० खरब डॉलरं गृहीतम्; त्रयः कोटिभ्यः अधिकाः जनाः कार्याणि, व्यापाराणि च त्यक्तवन्तः; एककोटिजनाः गृहाणि गृहीत्वा त्यक्तवन्तः, १०,००० जनाः आत्महत्यां कृतवन्तः । एतत् अनुमानितं अनुमानं यतः क्षतिस्य वास्तविकविस्तारः कदापि गणयितुं न शक्यते । केवलं करीम नामकः एकः बैंकरः जेलम् अभवत् तथा च सः अपि कम्पनीहानिः गोपयित्वा। बङ्केभ्यः दत्तं राहतनिधिं बोनस् दातुं, बैंककार्यकारीणां वेतनवृद्ध्यर्थं च उपयुज्यते स्म । एतत्सर्वं कृत्वा कोऽपि राजनेता/व्यापारकार्यकारी न गृहीतः।


यथार्थ से विरक्ति

यथा यथा राष्ट्रस्य स्थितिः क्षीणा भवति तथा तथा तस्य नागरिकानां स्वास्थ्यं क्षीणं भवति। मुख्यतया उपेक्षायाः अथवा किफायती स्वास्थ्यसेवायाः अभावात् अस्य नागरिकानां शारीरिकं मानसिकं च स्वास्थ्यं द्रुतगत्या क्षीणं भवति तत्र जेराल्ड् सेलेण्टे इत्यस्य प्रसिद्धं वाक्यं "यदा जनानां किमपि हानिः नास्ति, तेषां सर्वं नष्टं भवति तदा ते सर्वं नष्टं कुर्वन्ति" इति ।


यदा राष्ट्रस्य भविष्यस्य सम्भावनाः दुःखस्य अतिरिक्तं किमपि न भवन्ति तदा जनाः स्वजीवनस्य विषये न्यूनतया चिन्तयन्ति, काल्पनिकस्वप्नभूमिषु जीवितुं प्रयतन्ते च एतदर्थं ते स्वमस्तिष्कं उत्तेजितुं मनोविनोदक-औषधानि, नकली-मद्यम् इत्यादिषु कृत्रिम-न्यूरो-रासायनिक-संयुतेषु शरणं गच्छन्ति । एतेषां भयङ्करतत्त्वानां वित्तपोषणं अन्यैः देशैः भविष्यति इति अधिकतया सम्भाव्यते । केषुचित् औषधेषु फ्लेक्का इव दुष्प्रभावरूपेण अपि अनियंत्रितहिंसा भवति । एषः youtube इति विडियो अस्ति यस्मिन् एतादृशानि मादकद्रव्याणि सेवनानन्तरं जनान् आतङ्कं कुर्वती महिला दृश्यते।



यदि वास्तविकतायाः सर्वथा विरक्तिः अस्ति तर्हि सामान्यजनसङ्ख्यायाः अधिकांशं भागं वयं मनःहीनाः ज़ॉम्बी इति विचारयितुं शक्नुमः । मादकद्रव्याणां पूर्णनियन्त्रणे मस्तिष्कं कृत्वा सैन्यश्रेणीशस्त्राणां सुलभप्रवेशः भवति चेत् जनाः परस्परं व्यर्थविषयेषु युद्धं करिष्यन्ति।



(२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्कपर्यन्तं वयं वक्तुं शक्नुमः यत् अधिकांशः पाश्चात्यराष्ट्राणि अस्मिन् चरणे सन्ति। प्रौढानां मध्ये बालकानां कृते अपि दीर्घकालीन-अवसादनस्य निदानं भवति। जनाः मनःहीनाः ज़ॉम्बी-रूपेण मन्दं कुर्वन्ति, तस्मात् राष्ट्राणि विशाल-मानसिक-आश्रय-रूपेण परिणमयन्ति।)


शत्रु का प्रतिशोध (कर्म)


कस्यापि सभ्यतायाः स्वर्णयुगे विजयस्य सैन्यविस्तारवादस्य च माध्यमेन शत्रून् सृजति ये पश्चात् एकदा तेषां उपरि यत् दुःखं प्रदत्तं तस्य प्रतिशोधं याचन्ते एतत् प्रतिद्वन्द्वी पूर्व उपनिवेशाः वा भवितुम् अर्हन्ति । परन्तु एकं वस्तु निश्चयेन अस्ति यत् अदृश्यः हस्तः सर्वदा एकस्य शक्तिशालिनः राष्ट्रस्य विनाशं प्रति कार्यं करिष्यति, तस्मात् तेषां विरुद्धं समन्वितः आक्रमणं कर्तुं पूर्वं तत् राष्ट्रं दुर्बलं भविष्यति |



यतो हि वर्तमानमहाशक्तिराष्ट्रं मुख्यतया भ्रमात्मकं, सैन्यदृष्ट्या असमंजितं, आन्तरिकरूपेण च स्वस्य मूलं यावत् भग्नं भवति, तस्मात् केवलं पतनस्य विलम्बं कर्तुं तस्य स्वयमेव अधिकं ध्यानं दातुं आवश्यकता वर्तते। तावत् तेषु राष्ट्रेषु, ये एतैः महाशक्तैः नष्टाः अभवन्, तेषां केवलं तस्य मुख्य उद्देश्यं प्रति एव ध्यानं दातव्यं भविष्यति । एतादृशानां राष्ट्राणां कृते आन्तरिकविषयेषु केवलं सर्वकारात् न्यूनप्रयत्नस्य आवश्यकता वर्तते यतोहि तस्य जनानां मध्ये राष्ट्रियकायाकल्पार्थं राजनैतिक इच्छाशक्तिः वर्तते।

निरन्तरं भवति....
 

अस्य लेखस्य शेषभागः आगामिषु दिनेषु प्रकाशितः भविष्यति। तत्र अहं आधुनिकाः कारकाः वर्णयिष्यामि येन पतनं भवितुम् अर्हति, पतनं कथं निवारयितुं शक्यते, अन्ते च पतनं भवति चेत् कथं जीवितुं शक्नुमः इति |

 








Comments


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page