top of page

कृष्णहंसाः


कृष्णहंसाः सामान्यतया अप्रत्याशितघटनायाः वर्णनार्थं प्रयुक्तं रूपकं भवति यस्य वित्तस्य, अर्थव्यवस्थायाः, अन्येषां परस्परसम्बद्धपक्षेषु प्रमुखवैश्विकप्रभावाः सन्ति इदं विचारयितुं पर्याप्तं न्याय्यं यत् वयं वैश्विकप्रतिमानपरिवर्तनस्य एकस्मिन् प्रपाते स्मः यत्र वयं घटनायाः अनन्तरं घटनाः पश्यामः, क्यूरेट् कृताः, अन्तिमेन सह संयोगेन घटितुं। विश्वे असंख्यानि घटनानि प्रचलन्ति येषां विषये अधिकांशः जनसंख्या न अवगतः, तस्मात् अपि दुर्बलतरं, न सज्जः।


बहुसंख्यकाः जनाः मेषाः कृष्णहंसं भयं आतङ्कनीयं च किमपि मन्यन्ते । परन्तु तत्र कोऽपि जोखिमं स्वीकृत्य तूफानस्य सवारीं कर्तुं इच्छुकस्य कृते अवसरानां अद्वितीयः समुच्चयः प्रस्तुतः अस्ति। सज्जीकरणं लचीला भवितुं च अस्य प्रमुखस्य आगामि आर्थिकतूफानस्य कृते अधिकं विचार्यते यत् महान् वित्तीयपुनर्स्थापनं प्रति गच्छति (आगामिषु ब्लॉगेषु चर्चा भविष्यति)




जंग

"अत्र द वॉर् इत्येतत् सर्वान् वैश्विकसङ्घर्षान् समाविष्टं करोति येषु विश्व-अर्थव्यवस्थां संपार्श्विकक्षतिरूपेण बाधितुं क्षमता वर्तते।"


आधुनिक-इतिहासकारैः, सैन्य-विश्लेषकैः, ज्योतिषैः, youtubers-इत्यनेन च उत्तमरीत्या कल्पिताः वयं वैश्विक-सङ्घर्षस्य आरम्भिक-चरणयोः भवितुं शक्नुमः यत् तृतीय-विश्वयुद्धे परिणतिं कर्तुं शक्नोति |.


अस्य ब्लोग् इत्यस्य लेखनपर्यन्तं विश्वे ये प्रमुखाः विकाराः भवन्ति ते सन्ति : -

  • रूस-यूक्रेन

  • आर्मेनिया-अजरबैजान

  • इरान्देशे दङ्गाः

  • पाकिस्तानस्य अस्थिरीकरणम्

  • उत्तर- दक्षिण कोरियाई तनाव

  • चीनी

  • मध्यपूर्वे ज्वालामुखी

कतिपयानां नामकरणार्थम् । उपर्युक्तानां विश्लेषणं कृत्वा भवन्तं राजनैतिकपक्षं चयनं कर्तुं प्रेरयन्ति इति बहवः यूट्यूब-चैनेल्स् इति विचार्य, अत्र वयं यथासम्भवं अराजनैतिकाः भवितुम् प्रयत्नशीलाः स्मः यतः वयं डिकोड् कुर्मः यत् एताः घटनाः अस्मान् व्यक्तिं समुदायं च कथं प्रभावितं कर्तुं शक्नुवन्ति इति।

अवश्यं, विश्वस्य अन्यस्मिन् भागे युद्धस्य तात्कालिकः न वा प्रत्यक्षः प्रभावः भवेत्, तस्य परोक्षः दीर्घकालीनः च प्रभावः निश्चितरूपेण भवति, विशेषतः अस्माकं जगत् कियत् परस्परं सम्बद्धं वैश्वीकरणं च अस्ति इति विचार्य।

वयं महत्त्वपूर्णमूलसंरचनाविफलतां पश्यामः, वैश्विकआपूर्तिशृङ्खलाः सर्वेषां महत्त्वपूर्णं बाधिताः, वयं वित्तीयजगतः मन्दवियुग्मनं पश्यामः। यत्र देशाः डॉलरात् दूरं गत्वा मूल्यव्यवहारतन्त्राणां स्वकीयवैकल्पिकसाधनं स्थापयन्ति।


महामारी इति

महामारी अस्मान् अनेकान् पाठान् शिक्षितवान् अस्ति। यदा जगत् अद्यापि तस्मात् पुनः स्वस्थः भवति, तस्य उत्पत्तिं ज्ञातुं प्रयतते च तदा तस्य अस्मासु यः प्रभावः अभवत् तत् न विस्मर्तव्यम् । क्षितिजस्य अन्यस्य महामारीयाः कृते आर्कटिकस्य अधः अधिकाधिकाः रोगाः प्रच्छन्नाः सन्ति इति विशेषज्ञैः भविष्यवाणीं कृत्वा कार्यसंस्कृतेः कार्यवातावरणस्य च पुनर्निर्माणस्य समयः आगतः।


शॉपिंग मॉल-समापनपर्यन्तं प्रतिदिनं व्यापारः निरुद्धः भवति, विशाल-बेरोजगारी च भवति, अतः समाजस्य मौलिक-मार्गः परिवर्तितः भवति |. अतः दीर्घकालं यावत् अस्तित्वस्य कृते बाह्यतायाः प्रतिरोधकत्वेन नूतनस्य उद्यमस्य योजना अत्यावश्यकम् अस्ति ।



मार्केट क्रैश


विश्वे ये लघु-लघु उतार-चढावः भवन्ति ते शेयर-बजारस्य दुर्घटनाम् प्रभावितयन्ति । अति-प्रफुल्लितः फुल्लितः शेयर-बजारः प्रत्यक्षतया वा परोक्षतया वा रोचते इति कस्यापि संस्थायाः कृते भवति यत् किमपि हल्कं विकारं प्रति अधिकं प्रवणं भवति महामन्दीयुगस्य कालखण्डे पुनः, बाजारेषु समायोजितुं बहुघण्टाः अपि च दिवसाः यावत् समयः अभवत्, परन्तु अद्य एल्गोरिदमिकव्यापारेण, भिन्नात्मक-शेयर-स्वामित्वं तथा उच्च-आवृत्ति-व्यापारेण सह यत् माइक्रोसेकेण्ड्-इत्यस्य उपयोगेन ट्विटर-इत्यादिषु सामाजिक-माध्यमेषु AI-सञ्चालित-भावना-विश्लेषणस्य आधारेण लेनदेनं करोति दुर्घटना जनसंख्यायाः विशालभागं प्रभावितं कर्तुं शक्नोति।


यतो हि अधिकांशः सेवानिवृत्तिनिधिः पेन्शनकोषः च कस्मिंश्चित् आकारेण वा रूपेण वा विपणेन सह बद्धः शेयरबाजारे भवति, अतः कार्यं कर्तुं न शक्नुवन्तः वृद्धाः पीढीः एकस्मिन् दिने एव स्वस्य सर्वाणि जीवनबचतानि हातुं खतराम् अनुभवन्ति


एतत् ब्लोग् लिखितुं यावत्, अमेरिका तथा यूके इत्यादिषु प्रमुखेषु मार्केट् मध्ये रियल एस्टेट् मार्केट् क्रैशं कुर्वन् अस्ति यत्र गृहाणां पुनर्मूल्यं केषुचित् क्षेत्रेषु याच्यमानमूल्यात् प्रायः 25% न्यूनं भवति इति सूचना अस्ति। विगत 2 वर्षेषु महामारीयाः कारणेन वाणिज्यिक-अचल-सम्पत्त्याः प्रमुखं हिटं गृहीत्वा गृहात्-कार्यं कृत्वा पुनर्विक्रय-गृहस्वामिनः निकट-भविष्यस्य कृते प्रमुख-उबड़-खाबड़-सवारी-कृते सन्ति |.


उपरोक्त में जोड़कर, अंतर्निहित एमबीएस (बंधक-समर्थित प्रतिभूतियों) को विषाक्त होने के साथ-साथ घरों के मूल्यांकन परिवर्तन के साथ परिवर्तन हो सकता है। ये एमबीएस-पत्रं न स्मर्यन्ते तेषां कृते २००८ तमे वर्षे वैश्विकवित्तीयमन्दतायाः कारणं वित्तीयसाधनमेव आसीत् । अद्य ते Collateralized Debt Obligation इति पुनः पैकेज् कृताः सन्ति, नूतनस्य आपदायाः कृते नूतनं आडम्बरपूर्णं पदम्, किमपि अधिकं किमपि न्यूनं नास्ति।



सीबीडीसी


केन्द्रीयबैङ्क डिजिटलमुद्राः अथवा सीबीडीसी वरदानं शापं च भवति। यदा जनाः तर्कयन्ति यत् केन्द्रीयबैङ्कः आवश्यकः अस्ति वा, तदा अहं आश्वासयितुं शक्नोमि यत् केन्द्रीयबैङ्काः अत्र स्थातुं सन्ति, अधुना कृते। समाजे बहिःस्थरूपेण स्थितानां जनानां कृते ये जनाः भयभीताः सन्ति, तानि गोपनीयताचिन्ताम् अन्ये च विषयाः पार्श्वे स्थापयित्वा, एतत् केचन लाभाः प्रददाति ( पश्चात् पृथक् ब्लॉग् रूपेण चर्चां कर्तुं शक्यते, पश्यन्तु)


सीबीडीसी-प्रवर्तनं विमुद्रीकरणवत् अर्थव्यवस्थां बाधितुं शक्नोति, यत् अल्पकालीनरूपेण अर्थव्यवस्थां प्रभावितं कर्तुं शक्नोति। एतत् वस्तुनां सेवानां च मूल्यनिर्धारणं प्रभावितं कर्तुं शक्नोति तथा च सकलराष्ट्रीयउत्पादस्य प्रभावं कर्तुं शक्नोति।


अमेरिका, चीन, भारत इत्यादयः प्रमुखाः अर्थव्यवस्थाः पूर्वमेव तस्मिन् कार्यं कुर्वन्ति, आगामिवर्षे कदाचित् तस्य प्रसारणं भविष्यति इति अपेक्षा अस्ति।


अपमूल्यन

येषु देशेषु आयस्य प्रमुखः स्रोतः सेवाक्षेत्रात् भवति न तु विनिर्माणक्षेत्रात् महङ्गानि वर्धन्ते इति अपेक्षा अस्ति । कृषि अर्थव्यवस्थाः (कृष्याधारिताः अर्थव्यवस्थाः) सम्भवतः महङ्गानि न्यूनानि आँकडानि पश्यन्ति। यूरोपीय अर्थव्यवस्थानां युद्धस्य सामीप्यस्य कारणेन अपि च अस्मिन् क्षेत्रे राजनैतिकवित्तीयहितस्य कारणेन वर्धमानस्य खाद्यमूल्यानां ऊर्जाव्ययस्य च भारं वहितुं प्रवृत्ताः भविष्यन्ति।


नाटो-सदस्यः तुर्कीये (तुर्की) ८३% महङ्गानि स्तब्धां पश्यति तथा च IMF सम्भाव्यमन्दतायाः चेतावनीम् अयच्छति। अहं मन्ये यूरोपीयदेशानां कृते शीघ्रमेव मन्दता अपरिहार्यम् अस्ति।





खाद्य संकट



विश्वस्य "विकसित" राष्ट्राणां खाद्यसुरक्षा नास्ति । ते जीवनयापनार्थं खाद्यपदार्थानां दुग्धजन्यपदार्थानां च विकासशील अर्थव्यवस्थासु आश्रिताः सन्ति । परन्तु अद्यतनविकासशीलराष्ट्राणि अधुना खाद्यमूल्यमहङ्गानि निवारयितुं तथा च स्वस्य मूलजनसङ्ख्यायाः खाद्यसुरक्षां सुनिश्चित्य खाद्यनिर्यासे प्रतिबन्धं स्थापयन्ति, यत् खाद्यस्य उत्पादनं न्यूनीकरोति इति पृष्ठतः पृष्ठतः जलवायु आपत्कालं विचार्य।

न केवलं खाद्यसंरक्षणवादः अपितु युक्रेनदेशे युद्धेन अपि संकटः अधिकः अभवत् ।


जलवायु एवं प्राकृतिक आपदाएँ

जलप्रलयः, तूफानाः, चक्रवाताः, अनावृष्टिः च नित्यं मुख्यशब्दाः अभवन् ये वयं जनसञ्चारमाध्यमेषु शृणोमः पश्यामः च। पाकिस्ताने जलप्रलयात् आरभ्य फ्लोरिडा-देशे जलप्रलयपर्यन्तं जनाः आर्थिकस्थितिं जातिं वा न कृत्वा तेन प्रभाविताः भवन्ति ।


आगामिषु वर्षेषु जलवायुसंकटः शतशः अरब-डॉलर-रूप्यकाणां अतिक्रमणं भविष्यति इति अपेक्षा अस्ति, अतः आर्थिक-तनावः करदातृणा एव वहितः भविष्यति |. एतेन सम्भवतः अधिका महङ्गानि अनुवादितानि भविष्यन्ति।



नैतिक क्षय एवं बढ़ते घृणा अपराध


१९०६ तमे वर्षे आल्फ्रेड् हेनरी लुईस् इत्यनेन उक्तं यत्, “मानवजातेः अराजकतायाः च मध्ये केवलं नव भोजनानि सन्ति” इति ।


वर्धमानजीवनव्ययस्य, सम्पत्तिहानिः, कार्याणां अभावः, आसन्नखाद्यसंकटः च इति कारणेन वयं विश्वे वैश्विकजनसंख्यां स्वसर्वकाराणां, प्रतिवेशिनां, अन्येषां जातिसमूहानां च विरुद्धं अन्यथा अमहत्त्वपूर्णविषयत्वेन चिन्तितस्य विषयस्य कृते शस्त्राणि धारयन्तः पश्यामः |.


२०२१-२०२२ मध्ये न्यूनातिन्यूनं १०० देशेषु विविधकारणात् दङ्गानां सूचना अभवत् ।

Global Protest Tracker by Carnegie Endowment for International Peace- link.


प्रवासः

अपराधस्य वर्धनस्य, मूलभूतसुविधानां अभावस्य च परिणामेण जलवायुपरिवर्तनेन सह सम्भवतः आगामिषु वर्षेषु प्रवासस्य वृद्धिं वयं पश्यामः |. वयं सीरिया-इराक-देशयोः ISIS-देशस्य अधिग्रहणस्य समये प्रवासं दृष्टवन्तः, अधुना वयं सम्भवतः जलवायु-शरणार्थीनां सह दारिद्र्यं, क्षुधां, अपराधं च पलायमानान् जनान् पश्यामः |.


यूरोप-अमेरिका-देशयोः एषः विशालः प्रवासः सम्भवतः स्थानीय-अर्थव्यवस्थासु भारं स्थापयिष्यति अपि च खाद्य-संकटं अपि वर्धयिष्यति, जनसंख्यां संकट-कष्टेषु च अधिकं आकर्षयिष्यति |.


 

अधिकाधिकसंकटस्य पक्वतायाः कारणात् आगामिषु मासेषु प्रमुखाणि धमकीनि द्रष्टुं शक्नुमः। अत्र, अस्मिन् ब्लोग् मध्ये मया अधुना एव कतिचन बिन्दवः स्थापिताः मम विश्वासः अस्ति यत् आगामिनां धमकीनां आधारशिला अस्ति येषां दर्शनं वयं सम्भाव्यन्ते। आगामिषु दिनेषु अहं विस्तरेण गत्वा समस्यानां समाधानानाञ्च अन्वेषणं करिष्यामि। बने रहें !


प्रश्नोत्तर खण्ड


कृष्णहंसस्य सिद्धान्तः कः अस्ति तथा च वैश्विकघटनासु कथं प्रभावः भवति?


कृष्णहंससिद्धान्तः विशेषतः वित्तक्षेत्रे अर्थव्यवस्थायां च प्रमुखवैश्विकनिमित्तैः सह अप्रत्याशितघटनानां वर्णनं करोति । एतादृशाः घटनाः वैश्विकप्रतिमानयोः महत्त्वपूर्णं परिवर्तनं जनयितुं शक्नुवन्ति तथा च वित्तीयपुनर्स्थापनं, विपण्यदुर्घटना इत्यादीनां कारणं भवितुम् अर्हन्ति ।


वैश्विकतनावः युद्धानि च कृष्णहंसघटनासु कथं योगदानं ददति?


वैश्विकतनावः, यथा रूस-युक्रेन-उत्तर-दक्षिणकोरियायोः मध्ये, अप्रत्याशितरूपेण वर्धयितुं शक्नोति, येन वैश्विक-अर्थव्यवस्थायां राजनैतिक-परिदृश्ये च अप्रत्याशित-परिणामाः भवन्ति, येन कृष्णहंस-घटना इति योग्यता भवति


महामारीः कृष्णहंसस्य घटनाभिः सह कथं सम्बद्धाः सन्ति ?


कोविड-१९ प्रकोप इव महामारीः वैश्विकस्वास्थ्य, अर्थव्यवस्था, सामाजिकसंरचनासु च आकस्मिकं तीव्रं च प्रभावं कर्तुं शक्नुवन्ति, येन तेषां अप्रत्याशिततायाः व्यापकप्रभावस्य च कारणेन ते सम्भाव्यकृष्णहंसघटना भवन्ति।


वित्तीयपरिदृश्ये तथा कृष्णहंसस्य आयोजनेषु सीबीडीसी-संस्थाः का भूमिकां निर्वहन्ति?


केन्द्रीयबैङ्कस्य डिजिटलमुद्राः (CBDCs) मौद्रिकव्यवस्थायां परिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति । तेषां स्वीकरणेन अथवा असफलतायाः कारणेन वित्तीयजगति महत्त्वपूर्णपरिवर्तनं भवितुम् अर्हति, येन सम्भाव्यतया कृष्णहंसस्य घटनाः प्रवर्तन्ते ।


महङ्गानि कथं कृष्णहंसस्य घटनां जनयितुं शक्नुवन्ति ?


द्रुतगतिना अप्रत्याशितरूपेण च महङ्गानि अर्थव्यवस्थाः अस्थिरतां जनयितुं शक्नुवन्ति, येन वित्तीयसंकटाः, मन्दताः, अन्ये च प्रमुखाः आर्थिकघटना: भवन्ति येषां वर्गीकरणं कृष्णहंसानाम् इति कर्तुं शक्यते


जलवायुः प्राकृतिकविपदाः च सम्भाव्यकृष्णहंसाः इति किमर्थं मन्यन्ते ?


गम्भीरजलवायुघटनानां प्राकृतिकविपदानां वा देशेषु, अर्थव्यवस्थासु, वैश्विकआपूर्तिशृङ्खलासु च अप्रत्याशितरूपेण दूरगामी च प्रभावः भवितुम् अर्हति, येन ते सम्भाव्यकृष्णहंसघटना भवन्ति


नैतिकक्षयः, वर्धमानाः द्वेष-अपराधाः च वैश्विकप्रतिमानानाम् प्रभावं कथं कुर्वन्ति?


समाजेषु द्वेष-अपराधेषु महत्त्वपूर्ण-वृद्धिः अथवा नैतिक-क्षयः सामाजिक-अशान्तिः, राजनैतिक-उत्थानानि, वैश्विक-प्रतिमानयोः परिवर्तनं च जनयितुं शक्नोति, येन कृष्णहंस-परिदृश्येषु योगदानं भवति


प्रवासनप्रतिमानाः कृष्णहंसघटनाभिः सह कथं सम्बद्धाः सन्ति ?


युद्धानां, जलवायुपरिवर्तनस्य, अन्यकारकाणां वा कारणेन बृहत्परिमाणेन अप्रत्याशितप्रवासः मेजबानदेशेषु सामाजिक-आर्थिक-राजनैतिक-चुनौत्यं जनयितुं शक्नोति, यत् सम्भाव्यतया कृष्णहंस-घटनानां कारणं भवितुम् अर्हति


वित्तीयमन्दी कथं कृष्णहंसघटनारूपेण योग्यतां प्राप्नोति?


वित्तीयमन्दी विशेषतः अप्रत्याशितसमये वैश्विक अर्थव्यवस्थासु, विपण्येषु, सामाजिकसंरचनेषु च झरनाप्रभावं कर्तुं शक्नोति, येन ते सम्भाव्यकृष्णहंसघटना भवन्ति


बिटकॉइन इत्यादीनां क्रिप्टोमुद्राणां सम्बन्धः ब्लैक स्वान् इत्यस्य घटनाभिः सह कथं भवति?

क्रिप्टोमुद्राणां तीव्रगत्या स्वीकरणेन अथवा क्षयेन वित्तीयपरिदृश्ये महत्त्वपूर्णपरिवर्तनं भवितुम् अर्हति, यत् सम्भाव्यतया तेषां अप्रत्याशिततायाः कारणतः पारम्परिकवित्तीयव्यवस्थासु प्रभावस्य च कारणेन कृष्णहंसघटनानां प्रवर्तनं कर्तुं शक्नोति

 



Comments


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page