top of page

मध्यपूर्वे अपरं युद्धं भविष्यति


नोटः- अस्मिन् लेखे लिंगं, अभिमुखीकरणं, वर्णं, राष्ट्रियता वा विषये कस्यचित् व्यक्तिस्य दुर्व्यवहारं वा अनादरं वा कर्तुं न अभिप्रेतम्। अस्मिन् लेखे पाठकानां भयं चिन्ता वा न भवति । प्रयुक्ता सर्वा सूचना सत्यापनीयस्रोतैः समर्थिता भवति ।


तैलम् : पेट्रोलियम निर्यातकदेशानां संगठनस्य अथवा O.P.E.C इत्यस्य अनुसारं विश्वस्य तैलस्य भण्डारस्य ८०.४% भागः अस्य अस्ति । मध्यपूर्वक्षेत्रे यः विकासः वयं पश्यामः सः सर्वः तैलेन वित्तपोषितः अस्ति, १९३८ तमस्य वर्षस्य मार्चमासस्य ३ दिनाङ्के तस्य आविष्कारस्य अनन्तरम् । (Link)


मध्यपूर्वप्रदेशः अस्य ग्रहस्य अत्यन्तं अस्थिरः प्रदेशः अस्ति । बहुभिः दशकैः भिन्नकारणात् बहुभिः युद्धैः सह युद्धैः सह अतः शान्तिः विलासः इति मन्यते । परन्तु विगतदशकं यावत् अधिकांशक्षेत्रेषु निरन्तरं वृद्धिः, स्थिरता, आर्थिकसमृद्धिः च अभवत् । तस्मिन् प्रदेशे जीवनस्तरः सर्वोच्चः अस्ति यत् अद्यपर्यन्तं आसीत्, स्थानीयजनसङ्ख्यायाः कृते ।


शीघ्रमेव अन्यत् मध्यपूर्वयुद्धं भविष्यति इति अनेके कारणानि सन्ति :-


विश्वं पेट्रोलियमात् दूरं गच्छति

न्यूनकार्बन-उत्सर्जनार्थं जलवायुपरिवर्तनस्य निवारणाय च अन्तर्राष्ट्रीयरूपेण स्थायि ऊर्जायाः प्रचारः क्रियते । यथा विश्वजनसंख्या पेट्रोलियमात् दूरं गच्छति तथा तथा अरबदेशानां प्राथमिकं आयस्रोतं हृत्वा तेषां अस्तित्वस्य कृते खतरा वर्तते। अरबदेशेषु सुरक्षा केवलं प्रत्येकं नागरिकं यत् उच्चं आयं प्राप्नोति तस्य कारणेन एव अस्ति । अरबदेशाः स्वस्य जीवनाय आवश्यकवस्तूनाम्, सेवानां च आयाते अत्यन्तं निर्भराः सन्ति, यथा अन्नं, औषधं च ।


जीवनस्तरस्य न्यूनता

जीवनस्तरस्य न्यूनतायाः परिणामान् अवगन्तुं लेबनानराष्ट्रं सर्वोत्तमम् उदाहरणम् अस्ति । २०१९ तमे वर्षे वित्तीयसंकटः कारणं न भवति, अपितु गहनविभाजनस्य गृहयुद्धानां च दुष्प्रभावः अस्ति ।(Link)


कस्मिन् अपि देशे यदा जीवनस्तरस्य क्षयः भवति तदा जनाः हिंसां चिन्वन्ति । यथा यथा आयः न्यूनीभवति, जनाः च कार्याणि नष्टानि भवन्ति, तथैव विदेशीयसाहाय्यस्य उपयोगेन खतरनाकाः विचारधारा: सहजतया प्रसरन्ति । एते विदेशीयाः संस्थाः तस्मिन् राष्ट्रे स्वहितं प्रवर्तयन्ति । एताः विचारधारा: स्वनागरिकाणां साहाय्येन यस्मिन् देशे प्रसृताः सन्ति तस्य विनाशं कुर्वन्ति। तत् वयं इराक्, लीबिया, सीरियादेशेषु दृष्टवन्तः।


अत्र अस्मिन् ट्वीट् मध्ये वयं द्रष्टुं शक्नुमः यत् सः पुरुषः स्वस्य पूर्वमासस्य विद्युत्बिलस्य PKR84286 ($388.15) अस्य मासस्य PKR98315 ($452.75) बिलस्य तुलनां करोति। एकस्मिन् मासे १६.६४३१% महङ्गानि अभवन् ।

सम्प्रति तुर्कीदेशे ८३% महङ्गानि सन्ति यस्य अर्थः अस्ति यत् यदि अस्मिन् वर्षे गतवर्षे एकस्य रोटिकायाः पुटस्य मूल्यं १०० भवति तर्हि तस्य मूल्यं १८३ भविष्यति, ज्ञातव्यं यत् कर्मचारिणां वेतनं तेषां अनुबन्धानुसारं अपरिवर्तितं वर्तते।


आतङ्कवादः

इराक्-युद्धस्य अनन्तरं इराक-देशस्य जीवनस्तरः एतावत् न्यूनः आसीत् यत् ते ISIS-इत्यनेन सहजतया नियुक्ताः अभवन् । तदनन्तरं किं जातम् इति वयं सर्वे जानीमः। अहं यत् विषयं वक्तुं प्रयतमानोऽस्मि तत् अस्ति यत्, कुशलनेतृणां अभावे जनाः विभक्ताः भवन्ति, नियन्त्रणार्थं परस्परं युद्धं कर्तुं आरभन्ते। अस्मिन् युद्धे प्रथमं महत्त्वपूर्णानि आधारभूतसंरचनानि नष्टानि भवन्ति । एतानि क्षतिः समुदाये अधिकं दुःखं प्रेरयति, अधिका हिंसां च जनयति । एतत् चक्रं यावत् देशे अन्यदेशानां रुचिकरं किमपि न अवशिष्टं तावत् यावत् निरन्तरं भवति । जनाः अन्ते २ विकल्पाः अवशिष्टाः सन्ति : अन्यदेशं प्रवासं कुर्वन्तु, अथवा स्वदेशे एव तिष्ठन्ति समस्याभिः सह निबद्धाः भवन्ति। अधिकांशः जनाः प्रवासं कुर्वन्ति । यूरोपे तत् भवति इति वयं पश्यामः।

युक्रेन-रूस-युद्धम्

आम्, रूस-युक्रेन-युद्धं मध्यपूर्वं प्रभावितं करोति। यूरोपे युद्धं प्रचलति चेत् वयं मध्यपूर्वप्रदेशः पक्षपातं कुर्वन्तं पश्यामः। अस्य कदमस्य पृष्ठतः राजनीतिः अत्यन्तं जोखिमपूर्णा अस्ति यतः मध्यपूर्वदेशानां रक्षणं पाश्चात्यराष्ट्रैः प्रदत्तं भवति। अरबराष्ट्राणि शस्त्राणां समर्थनस्य च कृते सर्वथा पश्चिमे एव निर्भराः सन्ति। अन्यस्मिन् महाद्वीपे घटमानस्य द्वन्द्वस्य पक्षग्रहणं दीर्घकालं यावत् स्थानीयसामान्यजनसङ्ख्यायाः कृते लाभप्रदं न भविष्यति।

एतत् ब्लोग् लिखितुं यावत् अमेरिकी-विधायकाः मूल्यवर्धनार्थं तैलस्य उत्पादनं न्यूनीकर्तुं अरबदेशेभ्यः समर्थनं साहाय्यं च दूरीकर्तुं बहसं कुर्वन्ति। ओपेक् केवलं अमेरिकादेशस्य कृते अतिरिक्तं मूल्यं निर्धारयति। मध्यपूर्वतः सैन्यसमर्थनं हृत्वा क्षेत्रस्य सुरक्षा न्यूनीकरिष्यति। अमेरिकादेशः बहिः कृतः चेत् यमनादिदेशाः प्रचलति युद्धे लाभं प्राप्नुयुः। (Link)

अरबराष्ट्राणां रूसस्य पक्षपातः अल्पकालीनरूपेण उत्तमः निर्णयः नास्ति, यतः रूसदेशः सम्प्रति स्वयमेव युद्धे अस्ति। अतः युद्धकाले अन्यदेशानां सैन्यसाहाय्यं कर्तुं अत्यन्तं असम्भाव्यम् । दीर्घकालीन प्रभाव वर्तमान संघर्षों के परिणाम पर निर्भर करता है।


अन्तः युद्धम्

यदि वयं २०२१ तमे वर्षे अफगानिस्तानस्य तालिबान्-देशस्य अधिग्रहणं पश्यामः तर्हि अरब-विश्वे भविष्यति इति प्रमुख-सङ्घर्षस्य आधारत्वेन अस्माभिः अवश्यमेव अवगन्तव्यम् | विश्वस्य शत्रुतमभागे एकः शत्रुतापूर्णः शासनः, यस्य क्षेत्रस्य सर्वेषु महत्त्वपूर्णेषु देशेषु प्रवेशः भवति, सः विश्वस्य दीर्घकालीनस्थिरतायां अतीव भयङ्करः अस्ति


अत्यन्तं सम्भाव्यते यत् वयं शीघ्रमेव मध्य एशियादेशेषु युद्धं पश्यामः। अफगानिस्तान-पाकिस्तानयोः मध्ये आगामिवर्षद्वये युद्धस्य सम्भावना अत्यन्तं वर्तते। पाकिस्ताने परमाणुशस्त्राणि विश्वाय गम्भीरं खतरान् जनयन्ति यतः ते गलतहस्तेषु पतितुं शक्नुवन्ति। अत्र पाकिस्तानस्य चर्चा अस्ति यतोहि पाकिस्तानस्य पतनस्य अरबविश्वस्य उपरि प्रमुखः प्रभावः भविष्यति, यतः सः सैन्यदृष्ट्या सर्वाधिकशक्तिशालिनः इस्लामिकदेशः अस्ति।


इरान् अपि यमेन्देशे यूएई-सऊदी-देशयोः विरुद्धं प्रॉक्सी-युद्धेषु अपि सक्रियरूपेण प्रवृत्तः अस्ति । सम्भवति यत् वयं १० वर्षेषु सऊदी-ईरान-योः मध्ये प्रत्यक्षं सम्मुखीकरणं पश्यामः यदि इरान्-देशे तावत्पर्यन्तं शासनं वर्तते | सम्प्रति इरान्-देशः नागरिक-दङ्गानां कारणेन अस्थिरीकरण-चरणं गच्छति । इरान् अपि युक्रेनविरुद्धयुद्धे रूसीनां पक्षं स्वीकृतवान्, रूसदेशाय ड्रोन्-इत्यस्य आपूर्तिं च कुर्वन् अस्ति । तस्मिन् एव काले वयं पश्यामः यत् पाकिस्तानः युक्रेनदेशस्य पक्षं कृत्वा तेभ्यः शस्त्राणि आपूर्तिं करोति। स्पष्टतया अरबजगतः विभाजनं कुर्वन् अस्ति।

यदि इरान् पतति तर्हि अन्यः इराकः भविष्यति, आतङ्कवादेन परिपूर्णः। यदि इरान् जीवति तर्हि तस्य अन्ते सऊदी-देशेन सह युद्धे भवितुं शक्नोति। उभयथा युद्धम् अपरिहार्यम् इव भासते।


जलवायु संकट

मध्यपूर्वदेशेषु अपि जलवायुसंकटः प्रभावितः अस्ति । ओमान-पाकिस्तान-यूएई-देशेषु अद्यतनजलप्रलयः तस्य उदाहरणम् अस्ति । मध्यपूर्वे जलवायुसंकटः आप्रवासीजनसङ्ख्यां प्रभावितं करिष्यति। प्राकृतिक आपदाः कम्पनीभ्यः, व्यापारेभ्यः, देशे च अप्रत्याशितव्ययम् आनयन्ति । अधिकांशतया एतादृशव्ययस्य सम्पादनं कर्तुं शक्यते, परन्तु यदि आपदानां निरन्तरं श्रृङ्खला अस्ति तर्हि सर्वे देशाः प्रथमं स्वनागरिकाणां साहाय्यं कर्तुं रोचन्ते


परम कारण

सर्वेषां युद्धानां आरम्भार्थं परमकारणं भवितुमर्हति। यदि वयं द्वितीयं विश्वयुद्धं पश्यामः तर्हि आर्कड्यूक फ्रांज् फर्डिनाण्ड् इत्यस्य हत्यायाः कारणात् युद्धस्य आरम्भः अभवत् । यदा वयं इतिहासात् शिक्षामः तदा वयं अवगच्छामः यत् यूरोपे सर्वे राष्ट्राणि शस्त्रैः गोलाबारूदैः च युद्धाय पूर्णतया सज्जाः आसन् । परन्तु ते युद्धं न आरभ्यत इति रोचन्ते स्म । आर्कड्यूक फ्रांज् फर्डिनाण्ड् इत्यस्य हत्या १९१४ तमे वर्षे "ब्लैक् हैण्ड्" इति आतङ्कवादीसंस्थायाः गव्रिलो प्रिन्सिप् इति छात्रेण कृता ।तदनन्तरं तत्क्षणमेव युद्धम् आरब्धम्


अद्यत्वे अपि एतादृशी प्रवृत्तिः वयं पश्यामः। सम्प्रति शतरंजफलकस्य व्यवस्था क्रियते, पार्श्वभागाः च गृह्यन्ते । तदनन्तरं युद्धं प्रज्वलितुं केवलं स्फुलिङ्गस्य आवश्यकता भवति । मध्यपूर्वस्य विकसितदेशेषु विदेशीयाः कम्पनयः नागरिकाः च निवसन्ति, कार्यं कुर्वन्ति च यतोहि सुरक्षा, करमुक्तजीवनशैली च अस्ति । यदि एते २ क्षतिग्रस्ताः भवन्ति तर्हि वयं जनानां मध्यपूर्वदेशात् च विशालं पलायनं पश्यामः।


अस्मिन् संकटे भवन्तः कथं स्वस्य रक्षणं कर्तुं शक्नुवन्ति ?

संक्षेपेण भवतः उपरि निर्भरं भवति।

  1. यदि भवान् एकः आप्रवासी अस्ति यः कार्यवीजायां अस्ति, तर्हि एतत् अवगन्तुं अत्यन्तं महत्त्वपूर्णं यत् कम्पनयः स्वव्ययस्य न्यूनीकरणाय भवतः अनुबन्धं समाप्तं करिष्यन्ति। आपत्काले आवश्यकसेवाः कार्यं न कुर्वन्ति । गृहे न्यूनातिन्यूनं १० दिवसान् यावत् भोजनं जलं च संगृहीतं भवतु इति सर्वदा प्रशस्तम्। स्थानीयबैङ्केषु महतीं धनं स्थापयितुं न प्रशस्तम्; स्वदेशं प्रति प्रेषणं तस्य रक्षणस्य उत्तमः उपायः अस्ति । यदि भवान् स्वपरिवारेण सह अस्ति तर्हि प्रथमे कष्टस्य लक्षणे तान् स्वदेशं प्रति प्रेषयतु यतः विमानटिकटं प्राप्तुं कठिनं भवितुम् अर्हति । निष्कासनानां आगमनाय सप्ताहान् मासान् वा समयः भवितुं शक्नोति। तावत्पर्यन्तं भवतः अस्तित्वं सुनिश्चितं कर्तुं आवश्यकम्।

  2. यदि भवान् अरबदेशस्य नागरिकः अस्ति तर्हि स्वगृहे न्यूनातिन्यूनं ३० दिवसान् यावत् भोजनं जलं च संगृहीतं भवेत्। एतादृशेषु कालेषु भिन्नदेशस्य अतिरिक्तराहत्यपत्रं भवति चेत् साधु भवति। युद्धकाले संकटकाले वा नगरयात्रायाः परिहारः श्रेयस्करः यतः तेषु एव युद्धं भविष्यति ।

  3. यदि भवान् पर्यटकः अस्ति तर्हि यस्मिन् देशे गच्छति तस्य विषये संशोधनं कर्तुं अत्यन्तं प्रशस्तम् । यदा भवन्तः देशे सन्ति तावत् भवन्तः स्थानीयवार्तानां अनुसरणं कुर्वन्तु इति महत्त्वपूर्णम्। सर्वकारेण कृताः यात्रापरामर्शाः अपि द्रष्टुं योग्याः सन्ति।

एतेन अन्येषु देशेषु कथं प्रभावः भविष्यति ?

वित्तस्य दृष्ट्या अरबदेशेभ्यः मुख्यतया तैलात् मालस्य आयातस्य व्ययः वर्धते । पूर्वमेव रूस-युक्रेन-युद्धं विश्वे ऊर्जा-संकटं जनयति । अद्यतनकाले तैलस्य उत्पादनस्य न्यूनतायाः, तैलस्य मागः च अपरिवर्तितः इति कारणेन भविष्ये वयं तैलस्य वित्तीयशस्त्ररूपेण उपयोगं द्रक्ष्यामः |. एतेन तैल-आयातक-राष्ट्रेषु विनाशकारी परिणामाः भवितुम् अर्हन्ति ।

आप्रवासी जनसंख्या सामूहिकरूपेण स्वदेशं प्रति आगमिष्यति। तेन ग्राहकदेशस्य वित्तीयदृष्टिकोणे तनावः भवति। प्रवासी जनसंख्या अपि राष्ट्रियविदेशविनिमयभण्डारस्य आयस्य स्रोतः अस्ति यतोहि तेषां प्रेषणं भवति। विदेशीयविनिमयभण्डारः विभिन्नराष्ट्राणां मध्ये व्यवहाराय भवति । प्रवासीजनसंख्यायाः स्वदेशप्रत्यागमनेन प्रेषणस्य न्यूनता भविष्यति, विदेशीयविनिमयभण्डारस्य करस्य च न्यूनता भविष्यति। बेरोजगारी अपि वर्धते इति अपेक्षा अस्ति ।


स्मरणपत्र

संयुक्तराज्यसंस्थायाः सर्वकारेण २० वर्षाणि यावत् अफगानिस्तानसर्वकारस्य समर्थनं कृतम् । परन्तु तदपि तालिबान्-आक्रमणस्य विरुद्धं ६ घण्टाभिः अन्तः अफगानिस्तान-सर्वकारः पतितः । अधुना तस्मिन् प्रथमे ६, १२, २४ घण्टेषु भवान् किं करिष्यति इति योजनां कुरुत। देशः युद्धं कर्तुं गच्छति वा न वा इति महत्त्वं नास्ति, अन्यदेशे स्थित्वा सज्जाः भवन्तु।



 

मम दृढं विश्वासः अस्ति यत् वयं सम्भवतः २०२७ तः पूर्वं मध्यपूर्वे युद्धं पश्यामः।मध्यपूर्वदेशेषु नवम्बर २०२२ यावत् तनावस्य वर्धनं वयं पश्यामः अतः यदि भवान् मध्यपूर्वदेशस्य कस्मिन् अपि देशे निवेशनस्य योजनां करोति तर्हि विचारयन्तु लाभ एवं हानि एवं तदनुसार योजना बनाना।

 




Commentaires


All the articles in this website are originally written in English. Please Refer T&C for more Information

bottom of page