top of page



Dec 7, 20225 min read
डिजिटल गोल्ड सुरक्षितनिवेशः न भवेत्
अस्मिन् लेखे दीपु उन्नीकृष्णन् डिजिटल गोल्ड इत्यस्य सुरक्षां व्यवहार्यतां च अन्वेषयति।


Nov 25, 20227 min read
किं वयं मौनवित्तीयमन्दीयां स्मः ?
अस्मिन् लेखे दीपु उन्नीकृष्णन् आगामिमन्दतायाः अन्वेषणं करोति।


Nov 19, 20226 min read
कतार-फीफा-२०२२ विश्वकप-क्रीडायां भवता भागः भवितव्यः वा ?
अस्मिन् लेखे दीपु उन्नीकृष्णन् आगामि-फीफा-२०२२ विश्वकपस्य विषये विवादस्य विश्लेषणं कृत्वा स्वस्य निष्कर्षं व्युत्पादयति ।


Nov 13, 20223 min read
आभासीयवास्तविकता मानवतायाः भविष्यम् अस्ति
अस्मिन् लेखे दीपु उन्नीकृष्णन् मानवतायाः भविष्यं आभासी यथार्थं किमर्थं भवितुम् अर्हति इति व्याख्यायते।


Nov 13, 20226 min read
किं तृतीयं विश्वयुद्धं भविष्यति ?
अस्मिन् लेखे दीपु उन्नीकृष्णन् वर्तमानघटनानां इतिहासस्य च विश्लेषणेन अन्यस्य विश्वयुद्धस्य सम्भावनायाः अन्वेषणं करोति ।


Nov 3, 20224 min read
NEOM भवतः उपरि कथं प्रभावं करिष्यति ? (२०२२) इति ।
अस्मिन् लेखे दीपु उन्निकृष्णन् सऊदी अरबस्य नूतनपरियोजनायाः NEOM विषये निष्पक्षं मतं ददाति। (२०२२) इति ।
bottom of page